सुभाषितानि
20:1 मद्यं उपहासकः, मद्यपानं क्रुद्धं भवति, यः च वञ्चितः भवति
तेन न बुद्धिमान्।
20:2 राज्ञः भयं सिंहस्य गर्जनम् इव भवति, यः तं क्रुद्धं करोति
क्रोधः स्वस्य आत्मानं प्रति पापं करोति।
20:3 मनुष्यस्य कलहं विरमति गौरवम्, किन्तु सर्वे मूर्खाः भविष्यन्ति
हस्तक्षेपं कुर्वन् ।
२०:४ मन्दः शीतकारणात् न कर्षति; अतः सः याचयिष्यति
फलानां कटने, किमपि नास्ति च।
20:5 मनुष्यस्य हृदये उपदेशः गभीरजलवत् भवति; किन्तु पुरुषः
अवगमनं तत् बहिः आकर्षयिष्यति।
20:6 अधिकांशजनाः प्रत्येकं स्वस्य सद्भावं घोषयिष्यन्ति, किन्तु विश्वासी मनुष्यः
कः प्राप्नुयात् ?
20:7 धर्मी मनुष्यः स्वस्य निष्ठया गच्छति, तस्य बालकाः पश्चात् धन्याः भवन्ति
तस्य।
20:8 यः राजा न्यायसिंहासनं उपविशति सः सर्वं दुष्टं विकीर्णं करोति
नेत्रैः सह ।
20:9 को वक्तुं शक्नोति, मया मम हृदयं शुद्धं कृतम्, अहं मम पापात् शुद्धः अस्मि?
20:10 मज्जा भाराः, गोताः मापाः च, उभौ अपि समानौ घृणितौ स्तः
प्रभुं प्रति।
20:11 बालोऽपि कर्मणा ज्ञायते यत् तस्य कार्यं शुद्धं भवेत्, च
सम्यक् इति वा ।
20:12 श्रोतकर्णं द्रष्टिनेत्रं च परमेश् वरः उभौ अपि निर्मितवान्
ते।
20:13 मा निद्रां प्रेम्णा, मा भूत् त्वं दारिद्र्यं प्राप्स्यसि; नेत्राणि उद्घाटय त्वं च
रोटिकायाः तृप्तिः भविष्यति।
20:14 न किमपि, न किमपि इति क्रेता वदति, यदा सः गतः तदा तस्य
मार्गः, तर्हि सः डींगं मारयति।
20:15 तत्र सुवर्णं, माणिक्यस्य च बहुलं, किन्तु ज्ञानस्य अधराः सन्ति
बहुमूल्यं रत्नम् ।
20:16 तस्य वस्त्रं गृहीत्वा परदेशीयस्य प्रतिबन्धं गृहाण
अपरिचितायाः स्त्रियाः कृते।
20:17 वञ्चना रोटिका मनुष्यस्य मधुरा भवति; किन्तु पश्चात् तस्य मुखं भविष्यति
ग्रेवलेन पूरितम् ।
20:18 सर्वं प्रयोजनं परामर्शेन स्थापितं भवति, सुपरामर्शेन च युद्धं कुर्वन्तु।
20:19 यः कथाकारः इव भ्रमति सः रहस्यं प्रकाशयति अतः हस्तक्षेपं कुरु
न तु अधरेण चाटुकारितेन सह।
20:20 यः पितरं मातरं वा शापं करोति तस्य दीपः निष्प्रभः भविष्यति
अस्पष्टं अन्धकारम् ।
20:21 आदौ त्वरया उत्तराधिकारः प्राप्यते; किन्तु अन्तम्
तस्य धन्यं न भविष्यति।
20:22 मा वद, अहं दुष्टस्य प्रतिकारं करिष्यामि; किन्तु परमेश् वरस्य प्रतीक्षां कुरुत, सः च करिष्यति
त्राहि त्वा ।
20:23 विविधाः भारः भगवतः घृणितम् अस्ति; मिथ्या तुला च भवति
न हितम्।
20:24 मनुष्यस्य गमनानि परमेश् वरस् य एव सन्ति; कथं तर्हि मनुष्यः स्वमार्गं अवगन्तुं शक्नोति?
20:25 पवित्रं भक्षयति तदनन्तरं च यस्य मनुष्यस्य जालम् अस्ति
जिज्ञासां कर्तुं प्रतिज्ञां करोति।
20:26 बुद्धिमान् राजा दुष्टान् विकीर्ण्य चक्रं तेषां उपरि आनयति।
20:27 मनुष्यस्य आत्मा परमेश्वरस्य दीपकः अस्ति, यः सर्वं अन्तः अन्वेषयति
उदरस्य भागाः ।
20:28 दया सत्यं च राजानं रक्षति, तस्य सिंहासनं च दयया धारयति।
20:29 युवकानां महिमा तेषां बलम्, वृद्धानां च सौन्दर्यम्
ग्रे शिरः ।
20:30 व्रणस्य नीलत्वं दुष्टं शुद्धं करोति तथा च अन्तः पट्टिकाः
उदरस्य भागाः ।