सुभाषितानि
19:1 यः दरिद्रः स्वस्य निष्ठया चरति, तस्मात् श्रेष्ठः
अधरे विकृतः, मूर्खः च अस्ति।
१९:२ अपि च यत् आत्मा ज्ञानहीनः भवतु, तत् न हितं; स च यत्
पादैः त्वरयति पापं करोति।
19:3 मनुष्यस्य मूर्खता तस्य मार्गं विकृतं करोति, तस्य हृदयं च विक्षिप्तं भवति
भगवतः विरुद्धं।
19:4 धनं बहु मित्राणि करोति; किन्तु दरिद्रः तस्य विरक्तः भवति
प्रतिवेशी।
19:5 मिथ्यासाक्षी अदण्डितः न भविष्यति, अनृतं वदति च सः
न पलायते।
19:6 बहवः राजपुत्रस्य अनुग्रहं याचयिष्यन्ति, प्रत्येकं मनुष्यः मित्रं भवति
यः दानं ददाति।
19:7 सर्वे दरिद्रभ्रातरः तं द्वेष्टि, तस्य मित्राणि कियत् अधिकं
तस्मात् दूरं गच्छतु? सः तान् वचनैः अनुसृत्य गच्छति, तथापि ते इच्छन्ति
तस्य।
19:8 यः प्रज्ञां प्राप्नोति सः स्वप्राणान् प्रेम करोति, यः पालयति
अवगमनं भद्रं प्राप्स्यति।
19:9 मिथ्यासाक्षी अदण्डितः न भविष्यति, अनृतं वदन् च दण्डं प्राप्स्यति
विनश्यति ।
19:10 मूर्खस्य आनन्दः न रोचते; भृत्यस्य शासनं भवितुं बहु न्यूनम्
राजपुत्राणां उपरि।
19:11 मनुष्यस्य विवेकः तस्य क्रोधं स्थगयति; तस्य च महिमा व्यतीतः
अतिक्रमणस्य उपरि ।
१९ - १२ - राज्ञः क्रोधः सिंहस्य गर्जनम् इव भवति; किन्तु तस्य अनुग्रहः ओसवत् अस्ति
तृणानां उपरि ।
19:13 मूर्खः पुत्रः पितुः विपत्तिः, विवादाः च क
पत्नी नित्यं पातनं भवन्ति।
19:14 गृहं धनं च पितृणां उत्तराधिकारः, बुद्धिमान् भार्या च
भगवतः।
19:15 आलस्यं गभीरनिद्रां क्षिपति; निष्क्रिय आत्मा च दुःखं प्राप्स्यति
क्षुधा ।
19:16 यः आज्ञापालनं करोति सः स्वप्राणान् पालति; स तु तत्
स्वमार्गान् अवहेलयति म्रियते।
19:17 यः दरिद्राणां प्रति दयां करोति सः परमेश् वरं ऋणं ददाति। यच्च यद् सः
दत्तवान् सः पुनः तस्मै दास्यति।
19:18 आशा अस्ति यावत् पुत्रं दण्डय, तव आत्मा तस्य कृते मा त्यजतु
रोदिति ।
19:19 महाक्रोधः पुरुषः दण्डं प्राप्स्यति, यतः यदि त्वं तं मोचयसि।
तथापि त्वया पुनः कर्तव्यम्।
19:20 उपदेशं शृणु, उपदेशं च गृहाण, येन त्वं बुद्धिमान् भवसि
उत्तरान्तः ।
19:21 मनुष्यस्य हृदये बहवः यन्त्राणि सन्ति; तथापि तस्य उपदेशः
भगवन्, तत् तिष्ठति।
19:22 मनुष्यस्य कामना तस्य दया, दरिद्रः च क
मृषावादी ।
19:23 भगवतः भयं जीवनं प्रति प्रवृत्तं भवति, यस्य तत् अस्ति सः स्थास्यति
संतुष्ट; सः दुष्टेन सह न आगमिष्यति।
19:24 आलस्यः स्वहस्तं वक्षसि निगूहति, न तावत्
पुनः तस्य मुखं प्रति आनयन्तु।
19:25 उपहासकर्तारं प्रहृत्य सरलाः सावधानाः भविष्यन्ति, यस्य धनं वर्तते तस्य निन्दां कुरु
अवगत्य, ज्ञानं च अवगमिष्यति।
19:26 यः पितरं नाशयति, मातरं च निष्कासयति सः पुत्रः यः
लज्जां जनयति, अपमानं च जनयति।
19:27 निवर्तय मे पुत्र यत् उपदेशं भ्रष्टं जनयति
ज्ञानवाचः ।
19:28 अभक्तः साक्षी न्यायं अवहेलयति, दुष्टानां मुखं च
अधर्मं भक्षयति।
19:29 विडम्बकानां कृते न्यायाः, मूर्खाणां पृष्ठे पट्टिकाः च सज्जीकृताः सन्ति।