सुभाषितानि
18:1 कामेन पुरुषः विरक्तः सन् अन्वेषयति च
सर्वप्रज्ञाभिः सह हस्तक्षेपं करोति।
18:2 मूर्खस्य अवगमने आनन्दः नास्ति, किन्तु तस्य हृदयस्य आविष्कारः भवति
स्वयं ।
18:3 यदा दुष्टः आगच्छति तदा अवमानना अपमानेन च आगच्छति
निन्दनम् ।
१८:४ मनुष्यस्य मुखस्य वचनं गभीरं जलं कूपं इव भवति
प्रज्ञा यथा प्रवहति नद्यः।
१८:५ दुष्टस्य व्यक्तिं स्वीकुर्वितुं न हितकरं, निपातयितुं च
न्याये धार्मिकः।
18:6 मूर्खस्य अधरं विवादं करोति, तस्य मुखं प्रहारं आह्वयति।
१८:७ मूर्खस्य मुखं तस्य विनाशः, तस्य अधरः तस्य जालम्
आत्मा।
१८:८ कथाकारस्य वचनं व्रणवत् भवति, ते च अधः गच्छन्ति
उदरस्य अन्तःभागाः ।
18:9 यः अपि कार्ये आलस्यं करोति सः महतः भ्राता अस्ति
अपव्ययः ।
18:10 परमेश् वरस् य नाम दृढं गोपुरम् अस्ति, धार्मिकः तस्मिन् धावति।
सुरक्षितं च भवति।
18:11 धनिकस्य धनं तस्य दृढं नगरम्, स्वस्य च उच्चभित्तिः इव
अभिमानः ।
18:12 विनाशात् पूर्वं मनुष्यस्य हृदयं दम्भं भवति, मानात् पूर्वं च
विनयः ।
18:13 यः कस्यचित् विषयस्य श्रवणात् पूर्वं उत्तरं ददाति सः मूर्खता लज्जा च
तस्मै ।
18:14 मनुष्यस्य आत्मा तस्य दुर्बलतां धारयिष्यति; किन्तु क्षतिग्रस्तः आत्मा यः
सहितुं शक्नोति?
18:15 विवेकिनः हृदयं ज्ञानं प्राप्नोति; ज्ञानिनां च कर्णः
ज्ञानं अन्वेषयति।
18:16 मनुष्यस्य दानं तस्य कृते स्थानं ददाति, महाजनानाम् समक्षं च नयति।
18:17 यः स्वकारणात् प्रथमः भवति सः न्याय्यः इव भासते; किन्तु तस्य प्रतिवेशी आगच्छति
तं च अन्वेषयति।
18:18 भाग्यः विवादं निवर्तयति, पराक्रमीणां मध्ये च विभजति।
18:19 अपराधितः भ्राता दृढनगरात् कठिनतरः विजयः भवति, तेषां च
विवादाः दुर्गस्य शलाका इव भवन्ति।
18:20 मुखफलेन मनुष्यस्य उदरं तृप्तं भविष्यति; सह च
तस्य अधरवृद्धिः स पूरिता भविष्यति।
18:21 मृत्युः जीवनं च जिह्वायाः सामर्थ्ये स्तः, ये तस्याः प्रेम्णा भवन्ति
तस्य फलं खादिष्यति।
18:22 यः कश्चित् भार्यां लभते सः सद् वस्तु लभते, तस्य अनुग्रहं च प्राप्नोति
विधाता।
18:23 दरिद्रः अनुज्ञां प्रयुङ्क्ते; किन्तु धनिनः रूक्षतया उत्तरं ददति।
18:24 यस्य मनुष्यस्य मित्राणि सन्ति सः मित्रतां दर्शयेत्, तत्र च क
मित्रं यः भ्रातुः अपेक्षया समीपं लसति।