सुभाषितानि
17:1 शुष्कं खण्डं तया सह शान्तिं च वरं गृहं पूर्णम्
कलहेन यज्ञं कुर्वन्ति।
१७:२ ज्ञानी दासः लज्जाजनकस्य पुत्रस्य उपरि शासनं करिष्यति, भविष्यति च
भ्रातृणां मध्ये उत्तराधिकारस्य भागः भवतु।
17:3 दण्डघटः रजतस्य, भट्टी च सुवर्णस्य, किन्तु परमेश्वरः
हृदयानि प्रयतते।
17:4 दुष्टः कर्ता मिथ्याधरं प्रति आज्ञां करोति; मृषावादी च कर्णं ददाति क
दुष्टजिह्वा ।
17:5 यः दरिद्रं उपहासयति सः स्वनिर्मातारं निन्दति, यः च प्रसन्नः भवति
विपत्तयः अदण्डिताः न भविष्यन्ति।
17:6 बालबालाः वृद्धानां मुकुटं भवन्ति; बालकानां च महिमा
तेषां पितरः सन्ति।
17:7 उत्तमवाणी मूर्खः न भवति, मृषाधरः राजपुत्रः अपि न भवति।
17:8 दानं यस्य धारकस्य दृष्टौ बहुमूल्यं शिला इव भवति।
यत्र यत्र भ्रमति तत्र तत्र समृद्धिः भवति।
17:9 यः अपराधं आच्छादयति सः प्रेमं याचते; किन्तु यः पुनरुक्तिं करोति क
पदार्थः अतीव मित्राणि पृथक् करोति।
17:10 धीमते भर्त्सनं अधिकं प्रविशति यत् क
मूर्खः।
17:11 दुष्टः केवलं विद्रोहं इच्छति, अतः क्रूरः दूतः भविष्यति
तस्य विरुद्धं प्रेषितः।
17:12 ऋक्षः स्वपशुहृतः पुरुषं मिलतु, न तु तस्य मूर्खः
मूर्खता ।
17:13 यः शुभस्य कृते दुष्टस्य फलं ददाति, तस्य गृहात् दुष्टं न गमिष्यति।
17:14 कलहस्य आरम्भः जलं मुक्तं कुर्वन् इव भवति अतः
विवादं त्यजतु, तस्य हस्तक्षेपात् पूर्वं।
17:15 यः दुष्टान् न्याय्यं करोति, यः धार्मिकान् दोषी करोति, सः अपि
तौ परमेश् वरस् य घृणितौ स्तः।
17:16 अतः मूर्खस्य हस्ते किं मूल्यं भवति प्रज्ञां प्राप्तुं दृष्ट्वा
तस्य हृदयं नास्ति?
17:17 मित्रः सर्वदा प्रेम करोति, भ्राता च विपत्तौ जायते।
17:18 अबोधः पुरुषः हस्तं प्रहरति, निश्चयः च भवति
तस्य मित्रस्य उपस्थितिः ।
17:19 सः अपराधं प्रेम करोति यः कलहं प्रेम करोति, यः च स्वस्य उन्नयनं करोति
द्वारं विनाशं याचते।
17:20 क्षुद्रहृदयस्य न हितं लभते, यस्य च क
विकृतजिह्वा दुष्टे पतति।
17:21 यः मूर्खं जनयति सः तस्य दुःखं करोति, पिता च क
मूर्खस्य आनन्दः नास्ति।
17:22 प्रसन्नहृदयं औषधवत् हितं करोति, भग्नात्मा तु शुष्कं करोति
अस्थि ।
17:23 दुष्टः मार्गं विकृतुं वक्षःस्थलात् दानं गृह्णाति
न्यायः ।
17:24 बुद्धिः तस्य पुरतः वर्तते। मूर्खस्य तु नेत्राणि सन्ति
पृथिव्याः अन्तेषु ।
17:25 मूर्खः पुत्रः पितुः शोकः, प्रसवस्य च कटुता
तस्य।
१७ - २६ अपि च न्याय्यस्य दण्डः न हितं न च न्यायार्थं राजपुत्रान् प्रहारः ।
17:27 यस्य ज्ञानं वर्तते सः स्ववचनं मुञ्चति, बुद्धिमान् च
उत्तमस्य भावनायाः।
17:28 मूर्खः अपि शान्तं कृत्वा बुद्धिमान् गण्यते, यः च
अधरं निमीलति बुद्धिमान् इति गण्यते।