सुभाषितानि
16:1 मनुष्ये हृदयस्य सज्जता, जिह्वाया: उत्तरं च
भगवतः।
16:2 मनुष्यस्य सर्वे मार्गाः स्वदृष्टौ शुद्धाः सन्ति; किन्तु परमेश् वरः तौलति
आत्मानः ।
16:3 भवतः कार्याणि भगवते समर्पय, तव विचाराः स्थापिताः भविष्यन्ति।
16:4 परमेश् वरः सर्वं स्वस्य कृते निर्मितवान्, आम्, दुष्टाः अपि स्वस्य कृते
दुष्टस्य दिवसः ।
16:5 यः कश्चित् हृदयेन गर्वितः सः परमेश्वरस्य घृणितः अस्ति तथापि
हस्तं हस्तेन संयोजयति, सः अदण्डितः न भविष्यति।
16:6 दयायाः सत्येन च अधर्मः शुद्धः भवति, मनुष्याणां भगवतः भयेन च
अशुभात् प्रयातु।
16:7 यदा मनुष्यस्य मार्गाः परमेश्वरं प्रीणयन्ति तदा सः स्वशत्रून् अपि स्थापयति
तेन सह शान्तिः।
16:8 अधिकारहीनस्य महता राजस्वात् किञ्चित् धर्मेण सह श्रेयस्करम्।
16:9 मनुष्यस्य हृदयं मार्गं कल्पयति, किन्तु परमेश्वरः तस्य पदानि निर्देशयति।
16:10 राज्ञः अधरे दिव्यं वाक्यम् अस्ति तस्य मुखम् अतिक्रमयति
न तु न्याये।
16:11 न्याय्यः भारः तुला च भगवतः अस्ति, पुटस्य सर्वे भारः सन्ति
तस्य कार्यम् ।
16:12 दुष्कृतं करणं राजानां घृणितम्, यतः सिंहासनं वर्तते
धर्मेण स्थापितः।
16:13 धर्माधरं नृपानां आनन्दः भवति; ते च वदन्तं प्रेम्णा पश्यन्ति
दक्षिणः।
16:14 राज्ञः क्रोधः मृत्युदूता इव भवति, किन्तु बुद्धिमान् इच्छेत्
तत् शान्तं कुरुत।
16:15 राज्ञः मुखप्रकाशे जीवनम् अस्ति; तस्य च अनुग्रहः यथा क
उत्तरवृष्टेः मेघः ।
16:16 सुवर्णापेक्षया प्रज्ञां प्राप्तुं कियत् श्रेयस्करम्! अवगमनं च प्राप्तुं
रजतस्य अपेक्षया चयनितः भवितुं अपि तु!
16:17 ऋजुजनानां राजमार्गः दुष्टात् विमुखः भवति, यः स्वस्य पालयति
मार्गः तस्य आत्मानं रक्षति।
16:18 अभिमानः विनाशात् पूर्वं गच्छति, अभिमानी आत्मा पतनस्य पुरतः गच्छति।
16:19 नीचैः सह विनयशीलः भवितुं श्रेयः, विभजनात्
अभिमानैः सह लूटम्।
16:20 यः विषयं बुद्धिपूर्वकं सम्पादयति सः हितं प्राप्स्यति, यश्च विश्वासं करोति
भगवन्, सुखी सः।
16:21 हृदि बुद्धिमान् बुद्धिमान् उच्यते, अधरमाधुर्यं च
शिक्षणं वर्धयति।
16:22 यस्य तस्य बोधः जीवनस्य कूपः अस्ति, किन्तु तस्य...
मूर्खाणां उपदेशः मूर्खता एव।
16:23 ज्ञानिनः हृदयं तस्य मुखं उपदिशति, तस्य विद्यां च योजयति
अधरम् ।
16:24 प्रियवचनानि मधुकम् इव आत्मनः मधुराणि आरोग्यम् च
अस्थि ।
16:25 एकः मार्गः अस्ति यः मनुष्यस्य कृते सम्यक् इव भासते, किन्तु तस्य अन्तः सन्ति
मृत्युमार्गाः ।
16:26 यः परिश्रमं करोति सः स्वस्य कृते परिश्रमं करोति; तस्य मुखं हि तत् स्पृहति
तस्य।
16:27 अभक्तः दुष्टं खनति, तस्य अधरे दाहवत् भवति
अग्निः।
16:28 क्षुद्रः कलहं वपयति, कुहूकुहू च मुख्यमित्राणि पृथक् करोति।
16:29 हिंसकः स्वपरिजनं प्रलोभयति, तं मार्गे नयति च
न साधु ।
16:30 सः भ्रूभङ्गं कल्पयितुं नेत्राणि निमीलति, अधरं चालयति
दुष्टतां सम्पादयति।
16:31 श्वेतशिरः महिमास्य मुकुटं यदि मार्गे लभ्यते
धर्मः ।
16:32 यः मन्दः क्रुद्धः सः पराक्रमीभ्यः श्रेष्ठः; यश्च शासति
नगरं गृह्णन्त्याः अपेक्षया तस्य आत्मा।
16:33 भागः अङ्के निक्षिप्तः भवति; किन्तु तस्य समग्रं विसर्जनं तस्य
विधाता।