सुभाषितानि
१५:१ मृदु उत्तरं क्रोधं निवर्तयति, दुःखदं वचनं तु क्रोधं जनयति।
15:2 ज्ञानिनां जिह्वा ज्ञानं सम्यक् प्रयुङ्क्ते, मूर्खाणां तु मुखम्
मूर्खताम् पातयति।
15:3 सर्वत्र भगवतः नेत्राणि दुष्टानि च पश्यन्ति
शोभन।
15:4 स्वस्थजिह्वा जीवनवृक्षः, किन्तु तस्मिन् विकृतता क
आत्मायां भङ्गः ।
15:5 मूर्खः पितुः उपदेशं अवहेलयति, किन्तु यः भर्त्सनं पश्यति
विवेकी इति ।
15:6 धर्मिणां गृहे बहु निधिः अस्ति, किन्तु राजस्वस्य
दुष्टः क्लेशः अस्ति।
15:7 ज्ञानिनां अधरं ज्ञानं विकीर्णं करोति, मूर्खाणां तु हृदयम्
न तथा करोति।
15:8 दुष्टानां बलिदानं भगवतः घृणितम् अस्ति, किन्तु...
ऋजुजनस्य प्रार्थना एव तस्य आनन्दः।
15:9 दुष्टस्य मार्गः परमेश् वरस् य घृणितः अस्ति, किन्तु सः तं प्रेम्णा करोति
यत् धर्मस्य पश्चात् भवति।
15:10 यः मार्गं त्यजति तस्य शुद्धिः दुःखदः, यस्य च
द्वेष्टि भर्त्सनं म्रियते।
15:11 नरकं विनाशं च परमेश् वरस् य समक्षं स्तः, यतः हृदयाः कियत् अधिकं
मनुष्याणां सन्तानानां?
15:12 उपहासकः तं भर्त्सयन्तं न प्रेम करोति, न च सः गमिष्यति
पण्डितः।
15:13 प्रसन्नहृदयं प्रसन्नं मुखं करोति, किन्तु हृदयस्य दुःखेन
आत्मा भग्नः भवति।
15:14 बुद्धिमान् हृदयं ज्ञानं याचते, किन्तु...
मूर्खाणां मुखं मूर्खतां पोषयति।
15:15 दुःखितानां सर्वे दिवसाः दुष्टाः सन्ति, किन्तु यः प्रसन्नहृदयः अस्ति
नित्यं भोजः अस्ति।
15:16 महतः निधितः अपि च भगवतः भयेन अल्पं श्रेयस्करम्
तेन सह क्लेशः।
15:17 यत्र प्रेम्णः तत्र ओषधीभोजनं श्रेयस्करम्, स्थगितवृषभस्य च द्वेषस्य च
तेन सह ।
15:18 क्रुद्धः कलहं जनयति, किन्तु मन्दः क्रुद्धः
कलहं शान्तयति।
15:19 आलस्यस्य मार्गः कण्टकानां वेष्टनवत् भवति, किन्तु मार्गः
धार्मिकः स्पष्टः क्रियते।
15:20 बुद्धिमान् पुत्रः पितरं प्रसन्नं करोति, मूर्खः तु स्वमातरं अवहेलयति।
15:21 मूर्खता प्रज्ञाहीनस्य आनन्दः, किन्तु मनुष्यस्य
अवगमनं ऋजुतया गच्छति।
15:22 विना परामर्शेन प्रयोजनानि निराशाः भवन्ति, किन्तु बहुलतायां
परामर्शदातारः ते स्थापिताः भवन्ति।
15:23 मनुष्यः मुखस्य उत्तरेण आनन्दं प्राप्नोति, यथायोग्यं वचनं च
ऋतुः, कियत् उत्तमम् अस्ति!
15:24 जीवनस्य मार्गः ज्ञानिनां उपरि अस्ति, येन सः नरकात् निर्गच्छति
अधस्।
15:25 परमेश् वरः अभिमानिनां गृहं नाशयिष्यति, किन्तु सः स्थापयिष्यति
विधवाया सीमा ।
15:26 दुष्टानां विचाराः भगवतः घृणितम्, किन्तु वचनं
शुद्धानां प्रियवचनानि सन्ति।
15:27 यः लाभलुब्धः स स्वगृहं क्लेशं करोति; किन्तु यः द्वेष्टि
दानानि जीविष्यन्ति।
15:28 धर्मिणः हृदयं उत्तरं दातुं अधीते, किन्तु मुखं
दुष्टः दुष्टं पातयति।
15:29 परमेश् वरः दुष्टात् दूरः अस्ति, किन्तु सः प्रार्थनां शृणोति
धर्मात्मा।
15:30 नेत्रप्रकाशः हृदयं आनन्दयति, सुसमाचारः च...
अस्थि मेदः ।
15:31 यः कर्णः जीवनस्य भर्त्सनं शृणोति सः ज्ञानिनां मध्ये तिष्ठति।
15:32 यः उपदेशं नकारयति सः स्वप्राणान् अवहेलयति, किन्तु यः शृणोति
भर्त्सना अवगमनं प्राप्नोति।
15:33 भगवतः भयं प्रज्ञायाः उपदेशः अस्ति; मानस्य च पूर्वम्
विनयः ।