सुभाषितानि
14:1 सर्वा बुद्धिमान् स्त्रियः स्वगृहं निर्मान्ति, मूर्खाः तु तत् खण्डयन्ति
तस्याः हस्तेन ।
14:2 यः ऋजुतया चरति सः परमेश् वरं भयभीतः भवति, किन्तु यः अस्ति
विकृतः मार्गः तं अवहेलयति।
१४:३ मूर्खस्य मुखे अभिमानस्य दण्डः अस्ति, किन्तु ज्ञानिनां अधरः
तान् रक्षिष्यति।
१४:४ यत्र वृषभाः न सन्ति तत्र पालना शुचिः अस्ति किन्तु बहु वृद्धिः भवति
वृषभस्य बलम् ।
14:5 विश्वासी साक्षी मृषा न वक्ष्यति, किन्तु मिथ्यासाक्षी अनृतं वदति।
14:6 विडम्बकः प्रज्ञां अन्वेषयति, न च लभते, किन्तु ज्ञानं सुलभम्
यः अवगच्छति।
14:7 मूर्खस्य सान्निध्यात् गच्छ, यदा त्वं तस्मिन् न ज्ञास्यसि
ज्ञानस्य अधरम् ।
१४:८ विवेकिनः प्रज्ञा स्वमार्गं ज्ञातुं, किन्तु मूर्खता
मूर्खाः वञ्चनम् अस्ति।
१४:९ मूर्खाः पापस्य उपहासं कुर्वन्ति, धर्मिणां तु अनुग्रहः भवति।
14:10 हृदयं स्वस्य कटुतां जानाति; परदेशीयश्च न करोति
तस्य आनन्देन सह हस्तक्षेपं कुर्वन्ति।
14:11 दुष्टानां गृहं ध्वस्तं भविष्यति, किन्तु निवासस्थानम्
ऋजुः प्रफुल्लितः भविष्यति।
14:12 एकः मार्गः अस्ति यः मनुष्यस्य कृते सम्यक् इव भासते, किन्तु तस्य अन्तः सन्ति
मृत्युमार्गाः ।
14:13 हास्ये अपि हृदयं दुःखितं भवति; तस्य हर्षस्य च अन्तः
गुरुत्वम् ।
१४:१४ हृदये पश्चात्तापी स्वमार्गैः पूरितः भविष्यति, भद्रः च
मनुष्यः स्वतः तृप्तः भविष्यति।
14:15 सरलः प्रत्येकं वचनं विश्वसिति, किन्तु विवेकी स्वस्य विषये सम्यक् पश्यति
गच्छति।
14:16 ज्ञानी भयं करोति दुष्टात् च विरहति, मूर्खः तु क्रुद्धः भवति, अस्ति च
कृतनिश्चयः।
14:17 यः शीघ्रं क्रुद्धः भवति सः मूर्खतापूर्वकं करोति, दुष्टः युक्तिः च भवति
द्वेष्टि ।
14:18 सरलाः मूर्खताम् उत्तराधिकारं प्राप्नुवन्ति, किन्तु विवेकिनः ज्ञानस्य मुकुटं धारयन्ति।
१४:१९ दुष्टाः सद्भ्यः पुरतः नमन्ति; द्वारेषु च दुष्टाः
धर्मात्मा।
14:20 दरिद्रः स्वपरिजनस्य अपि द्वेष्यते, धनिकस्य तु बहवः सन्ति
मित्राः।
14:21 यः स्वपरिजनं अवहेलयति सः पापं करोति, किन्तु यः दयां करोति
दरिद्रः सुखी सः ।
१४ - २२ - किं न दोषं कुर्वन्ति यत् दुष्टं कल्पयन्ति ? किन्तु तेषां कृते दया सत्यं च भविष्यति
तत् भद्रं कल्पयन्ति।
14:23 सर्वेषु श्रमेषु लाभः भवति, किन्तु अधरस्य वार्तालापः केवलं प्रवृत्तः भवति
दरिद्रता ।
१४:२४ ज्ञानिनां मुकुटं तेषां धनं, मूर्खाणां तु मूर्खता
मूर्खता ।
14:25 सच्चा साक्षी प्राणान् मोचयति, वञ्चकः साक्षी तु अनृतं वदति।
14:26 भगवतः भये दृढः विश्वासः अस्ति, तस्य बालकाः च भविष्यन्ति
शरणस्थानं भवतु।
14:27 भगवतः भयं जीवनस्य स्रोतः अस्ति, यस्य जालेभ्यः विमुखीभवति
मृत्यु।
14:28 जनानां बहुषु राज्ञः गौरवः अस्ति, किन्तु अभावे
जनः इति राजपुत्रस्य विनाशः।
14:29 यः मन्दः क्रुद्धः सः महतीं बुद्धिमान् अस्ति, किन्तु यः त्वरितम् अस्ति
आत्मानः मूर्खताम् उन्नयति।
14:30 स्वस्थं हृदयं मांसस्य जीवनं, किन्तु ईर्ष्या करोतु सड़्गतायां
अस्थि ।
14:31 यः दरिद्रान् पीडयति सः स्वनिर्मातारं निन्दति, किन्तु यः आदरं करोति
सः निर्धनानाम् उपरि दयां करोति।
14:32 दुष्टः दुष्टतायां निष्कासितः भवति, धर्मिणः तु आशां धारयन्ति
तस्य मृत्योः ।
14:33 बुद्धिः यस्य हृदये वर्तते, किन्तु तत्
मूढानां मध्ये यद् विज्ञाप्यते।
14:34 धर्मः राष्ट्रं उच्चं करोति, पापं तु कस्यचित् जनस्य निन्दनम्।
14:35 बुद्धिमान् दासस्य प्रति राज्ञः अनुग्रहः भवति, किन्तु तस्य क्रोधः तस्य विरुद्धं भवति
तत् लज्जां जनयति।