सुभाषितानि
13:1 बुद्धिमान् पुत्रः स्वपितुः उपदेशं शृणोति, किन्तु विडम्बकः न शृणोति
भर्त्सयतु।
13:2 मनुष्यः मुखस्य फलेन भद्रं खादिष्यति, किन्तु आत्मानः
उल्लङ्घकाः हिंसां खादिष्यन्ति।
13:3 यः मुखं रक्षति सः स्वप्राणान् रक्षति, किन्तु यः स्वकीयं विस्तृतं उद्घाटयति
अधरस्य विनाशः भविष्यति।
13:4 मन्दस्य आत्मा इच्छति, तस्य किमपि नास्ति, किन्तु आत्मानः
प्रयत्नशीलः स्थूलः भविष्यति।
13:5 धर्मात्मा मृषावादं द्वेष्टि, दुष्टः तु घृणितः आगच्छति, आगच्छति
लज्जाय ।
13:6 धर्मः ऋजुं मार्गे रक्षति, किन्तु दुष्टता
पापं पातयति।
13:7 अस्ति यः आत्मानं धनिकं करोति, तथापि तस्य किमपि नास्ति
स्वं दरिद्रं करोति, तथापि महतीं धनं वर्तते।
13:8 मनुष्यस्य प्राणस्य मोचनं तस्य धनं भवति, किन्तु दरिद्रः न शृणोति
भर्त्सयतु।
13:9 सज्जनानां प्रकाशः आनन्दयति, दुष्टानां दीपः तु भविष्यति
बहिः स्थापितः भवतु।
13:10 केवलं अभिमानेन विवादः भवति, किन्तु सुपरामर्शितैः सह प्रज्ञा भवति।
13:11 व्यर्थेन प्राप्तं धनं क्षीणं भविष्यति, यः तु सङ्गृह्णाति
श्रमः वर्धते।
13:12 स्थगिता आशा हृदयं व्याधिं करोति, किन्तु यदा कामना आगच्छति तदा सा क
जीवनस्य वृक्षः ।
13:13 यः वचनं अवहेलयति सः नश्यति, किन्तु यः भयभीतः अस्ति
आज्ञा फलं प्राप्स्यति।
13:14 ज्ञानिनां नियमः जीवनस्य स्रोतः अस्ति, तस्य जालात् विसर्जनार्थम्
मृत्यु।
13:15 सद्बुद्धिः अनुग्रहं ददाति, किन्तु अपराधिनां मार्गः कठिनः।
13:16 प्रत्येकं विवेकी ज्ञानं करोति, मूर्खः तु स्वस्य उद्घाटयति
मूर्खता ।
13:17 दुष्टः दूतः दुष्टे पतति, विश्वासी दूतः तु भवति
आरोग्यम्u200c।
13:18 यः उपदेशं नकारयति तस्य दारिद्र्यं लज्जा च भविष्यति, किन्तु यस्य
मन्यते भर्त्सनं सम्मानितं भविष्यति।
13:19 सिद्धः कामः आत्मानः मधुरः, किन्तु घृणितः
मूर्खाः दुष्टात् विसर्जनार्थम्।
13:20 यः ज्ञानीभिः सह चरति सः बुद्धिमान् भविष्यति, किन्तु मूर्खाणां सहचरः
विनश्यति।
13:21 दुष्टं पापिनां अनुसरणं करोति, किन्तु धर्मिणां हितं प्रतिफलं भविष्यति।
13:22 सत्पुरुषः स्वसन्ततिभ्यः उत्तराधिकारं त्यजति, तथा च...
पापस्य धनं न्याय्यस्य कृते निक्षिप्तं भवति।
13:23 निर्धनानाम् कृषौ बहु अन्नं भवति किन्तु तत्र विनश्यति
न्यायाभावात् ।
13:24 यः दण्डं त्यजति सः स्वपुत्रं द्वेष्टि, किन्तु यः तं प्रेम करोति
तं कदाचित् दण्डयति।
13:25 धर्मात्मा तृप्त्यर्थं खादति, उदरं तु
दुष्टाः अभावं करिष्यन्ति।