सुभाषितानि
12:1 यः उपदेशं प्रेम करोति सः ज्ञानं प्रेम करोति, किन्तु यः भर्त्सनं द्वेष्टि सः अस्ति
क्रूरः ।
12:2 सत्पुरुषः परमेश् वरस् य अनुग्रहं लभते, दुश् मनः तु दुश् मनः
किं सः निन्दयिष्यति।
12:3 न मनुष्यः दुष्टेन स्थापितः भविष्यति, किन्तु मूलं तस्य
धर्मात्मा न चलिष्यते।
12:4 सज्जना भर्तुः किरीटः, किन्तु लज्जाजनकः
अस्थिषु सड़्गता इव अस्ति।
12:5 धर्मिणां विचाराः सम्यक् सन्ति, दुष्टानां तु परामर्शाः
वञ्चना भवन्ति।
12:6 दुष्टानां वचनं रक्तस्य प्रतीक्षां कर्तुं भवति, किन्तु मुखस्य...
ऋजुजनाः तान् मोचयिष्यन्ति।
12:7 दुष्टाः पतिताः न सन्ति, किन्तु धर्मिणां गृहम्
तिष्ठति।
12:8 मनुष्यः तस्य प्रज्ञानुसारं प्रशंसितः भविष्यति, किन्तु यः क
विकृतं हृदयं अवहेलितं भविष्यति।
12:9 यः अवहेलितः, दासः च अस्ति, सः यस्मात् श्रेष्ठः
आत्मनः आदरं करोति, रोटिकायाः अभावः च भवति।
12:10 धर्मात्मा स्वपशुप्राणान् मन्यते, किन्तु कोमलदया
दुष्टानां क्रूराः भवन्ति।
12:11 यः स्वभूमिं कर्षति सः रोटिकाभिः तृप्तः भविष्यति, किन्तु यः
व्यर्थानाम् अनुसरणं करोति अबोधः।
12:12 दुष्टः दुष्टानां जालम् इच्छति, किन्तु धर्मिणां मूलम्
फलं ददाति।
12:13 दुष्टः अधरस्य अतिक्रमणेन फसति, किन्तु धार्मिकः
क्लेशात् बहिः आगमिष्यति।
12:14 मुखफलेन मनुष्यः सद्भिः तृप्तः भविष्यति
पुरुषस्य हस्तस्य प्रतिफलं तस्मै प्रदत्तं भविष्यति।
12:15 मूर्खस्य मार्गः स्वदृष्टौ सम्यक् भवति, किन्तु यः शृणोति
उपदेशः बुद्धिमान् भवति।
12:16 मूर्खस्य क्रोधः सम्प्रति ज्ञायते, किन्तु विवेकी लज्जां आच्छादयति।
12:17 यः सत्यं वदति सः धर्मं दर्शयति, किन्तु मिथ्यासाक्षी
वञ्चनम् ।
12:18 अस्ति यः खड्गस्य भेदनवत् वदति, किन्तु जिह्वा
ज्ञानी आरोग्यम्।
12:19 सत्यस्य अधरः सदा स्थास्यति, मृषा जिह्वा तु अस्ति
किन्तु क्षणं यावत्।
12:20 दुष्टचिन्तकानां हृदये वञ्चना वर्तते, किन्तु परामर्शदातृणां कृते
शान्तिस्य आनन्दः एव।
12:21 धर्मिणः दुष्टाः न भविष्यन्ति, किन्तु दुष्टाः पूरिताः भविष्यन्ति
दुष्टेन सह ।
12:22 मृषाधराः परमेश् वरस् य घृणितौ स् म, ये तु सत् यव् यवक् ताः तस् य एव सन्ति
प्रसन्न।
12:23 विवेकी ज्ञानं गोपयति, मूर्खाणां हृदयं तु प्रचारयति
मूर्खता ।
12:24 प्रयत्नशीलानाम् हस्तः शासनं वहति, आलस्यः तु भविष्यति
श्रद्धांजलि के अंतर्गत।
12:25 मनुष्यस्य हृदये भारः तं नमयति, किन्तु सद्वचनं तम् अकुर्वत्
प्रसन्नः।
12:26 धर्मात्मा स्वपरिजनात् श्रेष्ठतरः, किन्तु तस्य मार्गः
दुष्टः तान् प्रलोभयति।
12:27 आलस्यः मृगयायां यत् गृहीतवान् तत् न भक्षयति, किन्तु...
यत्नशीलस्य पुरुषस्य पदार्थः बहुमूल्यः भवति।
12:28 धर्ममार्गे जीवनम् अस्ति तस्य मार्गे च अस्ति
न मृत्युः ।