सुभाषितानि
11:1 मिथ्या तुला परमेश्वरस्य घृणितम् अस्ति, किन्तु न्याय्यः भारः तस्य एव
प्रसन्न।
11:2 यदा अभिमानः आगच्छति तदा लज्जा आगच्छति, किन्तु नीचस्य समीपे प्रज्ञा भवति।
11:3 ऋजुजनानाम् अखण्डता तेषां मार्गदर्शनं करिष्यति, किन्तु तेषां विकृतता
उल्लङ्घकाः तान् नाशयिष्यन्ति।
11:4 क्रोधदिने धनस्य लाभः न भवति, किन्तु धर्मः तस्मात् मोचयति
मृत्यु।
11:5 सिद्धस्य धर्मः तस्य मार्गं निर्देशयिष्यति, दुष्टः तु
स्वस्य दुष्टेन पतति।
11:6 ऋजुजनानाम् धर्मः तान् मोचयिष्यति, किन्तु उल्लङ्घकाः
स्वदुष्टौ गृह्णीयुः।
11:7 यदा दुष्टः म्रियते तदा तस्य अपेक्षा नश्यति, आशा च
अन्यायिनः नश्यन्ति।
11:8 धर्मात्मा क्लेशात् मुक्तः भवति, दुष्टः तस्य अन्तः आगच्छति
स्थाने ।
11:9 पाखण्डी मुखेन स्वपरिजनं नाशयति, किन्तु माध्यमेन
ज्ञानं न्याय्यं प्रदास्यति।
11:10 यदा धर्मिणां सुष्ठु गच्छति तदा नगरं हर्षयति यदा च
दुष्टाः विनश्यन्ति, तत्र उद्घोषः भवति।
11:11 ऋजुजनानाम् आशीर्वादेन नगरं उत्कृष्टं भवति, किन्तु तत् पातितम्
दुष्टानां मुखेन।
11:12 यः प्रज्ञाशून्यः सः स्वपरिजनं अवहेलयति, किन्तु मनुष्यः
अवगमनं तस्य शान्तिं धारयति।
11:13 कथाकारः रहस्यं प्रकाशयति, किन्तु यः विश्वासी आत्मा अस्ति
प्रकरणं गोपयति।
11:14 यत्र कोऽपि उपदेशः नास्ति, तत्र जनाः पतन्ति, किन्तु जनानां बहुलतायां
परामर्शदातारः तत्र अभयम् अस्ति।
11:15 यः परदेशीयस्य कृते निश्चयः भवति सः तस्य कृते चतुरः भविष्यति, यः च द्वेष्टि
जमानतत्वं निश्चितम् अस्ति।
11:16 अनुग्रही स्त्री गौरवं धारयति, बलवन्तः च धनं धारयन्ति।
11:17 दयालुः स्वात्मनः हितं करोति, किन्तु क्रूरः
स्वस्य मांसं क्लेशयति।
11:18 दुष्टः वञ्चनकार्यं करोति, किन्तु यस्मै रोपयति
धर्मः निश्चितं फलं भविष्यति।
11:19 यथा धर्मः जीवनं प्रति प्रवृत्तः, तथैव दुष्टं अनुसृत्य तत् अनुसृत्य गच्छति
स्वस्य मृत्युं प्रति ।
11:20 ये क्षुद्रहृदयः परमेश् वरस् य घृणिताः सन्ति, किन्तु तादृशाः
यथा तेषां मार्गे ऋजुः तस्य आनन्दः।
11:21 यद्यपि हस्तं हस्तं संयोजयति तथापि दुष्टाः अदण्डिताः न भविष्यन्ति, किन्तु...
सज्जनानां बीजं मोचयिष्यते।
११ - २२ - यथा शूकरस्य थूथके सुवर्णरत्नम् तथा सुन्दरी या अस्ति
विवेकं विना।
11:23 सज्जनानां कामः केवलं सद्भावः, किन्तु अपेक्षायाः
दुष्टः क्रोधः।
11:24 अस्ति यत् विकीर्णं करोति तथापि वर्धते; तत्र च तत्
यथायोग्यं अधिकं निगृह्णाति, किन्तु दारिद्र्यं प्रति प्रवृत्तं भवति।
11:25 उदारात्मा स्थूलः भविष्यति, यः जलं ददाति सः भविष्यति
स्वयमेव अपि सिञ्चति स्म ।
11:26 यः धान्यं निरोधयति, सः जनः तं शापं करिष्यति, आशीर्वादः तु भविष्यति
तस्य विक्रयणस्य शिरसि भव।
11:27 यः प्रयत्नपूर्वकं भद्रं याचते सः अनुग्रहं प्राप्नोति, किन्तु यः इच्छति
दुष्टता, तस्य समीपं आगमिष्यति।
11:28 यः स्वधनविश्वासं करोति सः पतति; धर्मिणः तु करिष्यन्ति
शाखारूपेण प्रफुल्लन्ते।
11:29 यः स्वगृहं कष्टं करोति सः वायुं प्राप्स्यति, मूर्खः च
हृदयस्य ज्ञानिनां दासः भविष्यति।
11:30 सज्जनानां फलं जीवनवृक्षः अस्ति; यः च प्राणान् जित्वा
इति बुद्धिमान् ।
11:31 पश्य, धर्मिणः पृथिव्यां प्रतिफलं प्राप्नुयुः, बहु अधिकं
दुष्टं पापं च।