सुभाषितानि
१०:१ सोलोमनस्य सुभाषितानि। बुद्धिमान् पुत्रः पितरं प्रसन्नं करोति, मूर्खं तु
पुत्रः मातुः गुरुत्वम्।
10:2 दुष्टनिधिः किमपि लाभं न ददाति, किन्तु धर्मः मोचयति
मृत्योः ।
10:3 परमेश् वरः धार्मिकाणां प्राणान् क्षुधां न दास्यति, किन्तु सः
दुष्टानां द्रव्यं परित्यजति।
10:4 सः दरिद्रः भवति यः शिथिलहस्तेन सह व्यवहारं करोति, किन्तु हस्तस्य
प्रयत्नः धनिकं करोति।
10:5 यः ग्रीष्मकाले सङ्गृह्णाति सः बुद्धिमान् पुत्रः, किन्तु यः अन्तः निद्रां करोति
फलानि लज्जाजनकः पुत्रः।
10:6 धर्मिणः शिरसि आशीर्वादाः सन्ति, किन्तु हिंसा मुखं आच्छादयति
दुष्टानां ।
१०:७ धर्मिणः स्मृतिः धन्यः, दुष्टानां तु नाम सड़्गः भविष्यति।
10:8 हृदयविद्वान् आज्ञां प्राप्स्यति, मूर्खः तु प्रतीयते
पतनम्u200c।
10:9 यः ऋजुतया गच्छति सः अवश्यमेव चरति, किन्तु यः स्वस्य विकृतं करोति
मार्गाः ज्ञास्यन्ति।
10:10 यः नेत्रेण निमिषं करोति सः दुःखं जनयति, मूर्खः तु व्याकुलः भविष्यति
पतनम्u200c।
10:11 धार्मिकस्य मुखं जीवनस्य कूपं भवति, किन्तु हिंसा आच्छादयति
दुष्टानां मुखम्।
10:12 द्वेषः कलहं जनयति, प्रेम तु सर्वान् पापान् आच्छादयति।
10:13 यस्य बुद्धिमस्ति तस्य अधरे प्रज्ञा लभ्यते, किन्तु दण्डः अस्ति
अबोधशून्यस्य पृष्ठं हि।
10:14 ज्ञानिनः ज्ञानं सञ्चयन्ति, मूर्खाणां तु मुखं समीपे अस्ति
विनाशं।
10:15 धनिकस्य धनं तस्य बलवन्तं नगरं निर्धनस्य विनाशः अस्ति
तेषां दारिद्र्यम्।
10:16 धर्मिणां श्रमः जीवनं प्रति प्रवृत्तः, दुष्टानां फलं च
पापम् ।
10:17 सः जीवनमार्गे अस्ति यः उपदेशं पालयति, किन्तु यः अस्वीकुर्वति
भर्त्सना एरेथ्।
10:18 यः मृषाधरेण द्वेषं गोपयति, निन्दां च यः करोति।
इति मूर्खः ।
10:19 बहुषु वचनेषु पापस्य अभावः नास्ति, किन्तु यः निवर्तते
तस्य अधरं बुद्धिमान् अस्ति।
10:20 धर्मिणः जिह्वा चितरजत इव भवति, दुष्टानां हृदयं भवति
अल्पं मूल्यम्।
10:21 धर्मिणां अधरं बहुभ्यः पोषयति, मूर्खाः तु प्रज्ञायाः अभावात् म्रियन्ते।
10:22 परमेश् वरस् य आशीर्वादः धनी करोति, सः च शोकं न योजयति
इदम्u200c।
10:23 मूर्खस्य दुष्कृतं क्रीडा इव भवति, किन्तु बुद्धिमान् मनुष्यः अस्ति
प्रज्ञा।
10:24 दुष्टस्य भयं तस्य उपरि आगमिष्यति, किन्तु कामना
धर्मात्मा प्रदास्यति।
10:25 यथा चक्रवातः गच्छति, तथैव दुष्टः पुनः न भवति, किन्तु धार्मिकः अस्ति
एकं शाश्वतं आधारम्।
१० - २६ यथा दन्तयोः सिरका यथा चक्षुषः धूमः तथा मन्दः
ये तं प्रेषयन्ति।
10:27 भगवतः भयं दीर्घं करोति, दुष्टानां तु वर्षाणि भविष्यन्ति
ह्रस्वः भवतु।
10:28 धर्मिणां आशा आनन्दः भविष्यति, किन्तु तेषां प्रतीक्षा
दुष्टाः विनश्यन्ति।
10:29 परमेश् वरस् य मार्गः ऋजुजनानाम् बलम् अस्ति, किन्तु विनाशः भविष्यति
अधर्मकार्यकर्तृभ्यः।
10:30 धर्मिणः कदापि न निष्कासिताः भविष्यन्ति, दुष्टाः तु न निवसन्ति
पृथिवी ।
10:31 धर्मिणः मुखं प्रज्ञां जनयति, किन्तु क्षुद्रजिह्वा
छिन्ना भविष्यति।
10:32 धर्मिणां अधराः विद्यन्ते यत् ग्राह्यम्, मुखं तु विदुः
दुष्टः फूत्कारं वदति।