सुभाषितानि
9:1 प्रज्ञा स्वगृहं निर्मितवती, सा स्वसप्तस्तम्भाः उत्कीर्णवती।
9:2 सा स्वपशून् हता; सा स्वमद्यं मिश्रितवती; तस्याः अपि अस्ति
तस्याः मेजं सज्जीकृतवान्।
9:3 सा स्वकन्याः प्रेषितवती, सा उच्चस्थानेषु क्रन्दति
नगरं, २.
9:4 यः सरलः सः अत्र प्रविशतु, यथा सः इष्टः
अवगत्य सा तं अवदत्।
9:5 आगच्छ मम रोटिकां खादन्तु, मया मिश्रितं मद्यं पिबन्तु।
9:6 मूर्खान् त्यक्त्वा जीवन्तु; अवगमनमार्गे च गच्छतु।
9:7 यः विडम्बकं भर्त्सयति सः आत्मनः लज्जां प्राप्नोति, यः च
दुष्टं भर्त्सयति स्वस्य मलिनतां प्राप्नोति।
9:8 उपहासकर्तारं मा भर्त्सय, मा भूत् सः त्वां द्वेष्टि, बुद्धिमान् भर्त्सय, सः इच्छति
त्वां प्रेम करोतु।
9:9 ज्ञानिनं उपदेशं ददातु, सः अद्यापि बुद्धिमान् भविष्यति, न्याय्यं शिक्षयतु
मनुष्यः, सः च विद्यायां वर्धयिष्यति।
9:10 भगवतः भयम् एव प्रज्ञायाः आरम्भः, ज्ञानस्य च
पवित्रं तु अवगमनम्।
9:11 मया हि तव दिवसाः बहुसंख्याकाः भविष्यन्ति, तव आयुषः वर्षाणि च भविष्यन्ति
वर्धिता भवतु।
9:12 यदि त्वं बुद्धिमान् भवसि तर्हि त्वं स्वस्य कृते बुद्धिमान् भविष्यसि, किन्तु यदि त्वं तिरस्कुर्वसि।
त्वमेव तत् वहिष्यसि।
9:13 मूर्खः स्त्रियाः कोलाहलं करोति, सा सरलः, किमपि न जानाति।
9:14 यतः सा स्वगृहद्वारे उच्चस्थानेषु आसने उपविशति
नगरस्य, २.
9:15 ये यात्रिकाः सम्यक् गच्छन्ति तान् आह्वयितुं :
9:16 यः सरलः सः अत्र प्रविशतु, यः इच्छुकः च
अवगत्य सा तं अवदत्।
9:17 अपहृतानि जलानि मधुराणि, गुह्यभक्षितानि रोटिकानि च सुखदम् ।
9:18 किन्तु सः न जानाति यत् मृताः तत्र सन्ति। तस्याः अतिथयः अन्तः सन्ति इति च
नरकस्य गभीराणि ।