सुभाषितानि
८:१ किं प्रज्ञा न रोदिति? अवगमनं च तस्याः स्वरं प्रसारयति स्म?
8:2 सा उच्चस्थानशिखरेषु मार्गे स्थितेषु स्थानेषु
पथाः ।
8:3 सा द्वारेषु, नगरस्य प्रवेशे, आगमनसमये च क्रन्दति
द्वाराणि ।
8:4 हे मनुष्याः युष्मान् आह्वयामि; मम वाणी मनुष्यपुत्रेभ्यः।
8:5 हे सरलाः, प्रज्ञां अवगच्छन्तु, हे मूर्खाः, यूयं बुद्धिमान् भवन्तु
हृदयम्u200c।
८:६ शृणुत; अहं हि उत्तमविषयेषु वक्ष्यामि; मम अधरस्य उद्घाटनं च
सम्यक् वस्तूनि भविष्यन्ति।
8:7 यतः मम मुखं सत्यं वदेत्; दुष्टता च मम घृणितम्
अधरम् ।
8:8 मम मुखस्य सर्वाणि वचनानि धर्मे सन्ति; न किमपि भ्रष्टं भवति
तेषु विकृतं वा ।
8:9 ते सर्वे विज्ञायस्य कृते स्पष्टाः, ये च सम्यक् सन्ति
ज्ञानं विन्दति।
8:10 मम उपदेशं गृहाण, न तु रजतम्; चयनस्य अपेक्षया ज्ञानं च
स्वर्णं।
8:11 हि माणिक्यात् प्रज्ञा श्रेष्ठा; इष्टानि च सर्वाणि वस्तूनि
न तया सह तुलनीयाः।
8:12 अहं प्रज्ञा विवेकेन निवसति, हास्यस्य ज्ञानं च पश्यामि
आविष्काराः ।
8:13 भगवतः भयं दुष्टं द्वेष्टि, अभिमानं, दम्भं, दुष्टं च
मार्गः, भ्रष्टमुखं च, किं अहं द्वेष्टि।
8:14 उपदेशः मम, सुबुद्धिः च, अहं बोधः अस्मि; मम बलम् अस्ति।
8:15 मया राजानः राज्यं कुर्वन्ति, राजपुत्राः न्यायं विज्ञापयन्ति।
8:16 मया राजपुत्राः, आर्याः च सर्वे पृथिव्याः न्यायाधीशाः अपि शासन्ति।
8:17 ये मां प्रेम्णा भवन्ति, तान् अहं प्रेम करोमि; ये च मां प्राक् अन्वेषयन्ति ते मां प्राप्नुयुः।
8:18 धनं मानं च मया सह अस्ति; आम्, स्थायिधनं धर्मं च।
8:19 मम फलं सुवर्णात् श्रेष्ठं, आम्, सुवर्णात् श्रेष्ठम्; मम राजस्वं च अपेक्षया
चयनं रजतम्।
8:20 अहं धर्ममार्गे वाहयामि, मार्गेषु मध्ये
न्यायः : १.
8:21 येन अहं मम प्रेम्णा द्रव्यं प्राप्नुयाम्; अहं च करिष्यामि
तेषां निधिं पूरयन्तु।
8:22 परमेश् वरः मां स्वमार्गस्य आरम्भे स्वस्य कार्याणां पुरतः गृहीतवान्
वृद्धः।
8:23 अहं अनन्तात् आरभ्य, आदौ वा नित्यं वा पृथिव्याः स्थापितः अभवम्
आसीत्u200c।
8:24 यदा गभीरता नासीत् तदा अहं बहिः आनीतः; यदा न आसन्
जलप्रचुराः फव्वाराः ।
8:25 पर्वतानां निवेशनात् पूर्वं पर्वतानाम् अग्रे अहं बहिः आनीतः।
8:26 यदा सः अद्यापि पृथिवीं न क्षेत्राणि न उच्चतमं कृतवान्
जगतः रजः भागः ।
8:27 यदा सः स्वर्गान् सज्जीकृतवान् तदा अहं तत्र आसम्, यदा सः कम्पासं स्थापयति स्म
गभीरतायाः मुखम् : १.
8:28 यदा सः उपरि मेघान् स्थापयति स्म यदा सः फव्वारान् दृढं कृतवान्
गहनस्य : १.
8:29 यदा सः समुद्राय स्वस्य नियमं दत्तवान् यत् जलं तस्य मा अतिक्रमेत्
commandment: यदा सः पृथिव्याः आधाराणि नियुक्तवान्।
8:30 तदा अहं तस्य समीपे आसम्, यथा कश्चन तस्य सह पालितः, अहं च नित्यं तस्य आसम्
आनन्दं कुरुत, तस्य पुरतः सर्वदा आनन्दयन्;
8:31 स्वस्य पृथिव्याः निवासयोग्यभागे आनन्दितः; मम च आनन्दाः सह आसन्
मनुष्यपुत्राः ।
8:32 अतः हे बालकाः, इदानीं मम वचनं शृणुत, यतः ते धन्याः सन्ति
मम मार्गान् धारयतु।
8:33 उपदेशं शृणुत, बुद्धिमान् भव, मा प्रत्याख्याताः।
8:34 धन्यः यः मां शृणोति, मम द्वारेषु नित्यं पश्यन् प्रतीक्षमाणः
मम द्वारस्य स्तम्भेषु।
8:35 यतः यः मां लभते सः जीवनं लभते, परमेश् वरस् य अनुग्रहं प्राप् यते।
8:36 किन्तु यः मयि पापं करोति सः स्वप्राणान् अपराधं करोति, ये सर्वे द्वेष्टि
मे मृत्युं प्रेम करोमि।