सुभाषितानि
7:1 पुत्र, मम वचनं पालयित्वा मम आज्ञां त्वया सह निक्षिपतु।
7:2 मम आज्ञां पालयित्वा जीवन्तु; मम नियमः च तव नेत्रस्य सेबवत्।
7:3 तानि अङ्गुलीषु बद्ध्वा हृदयस्य मेजस्य उपरि लिखतु।
7:4 प्रज्ञां वद, त्वं मम भगिनी असि; अवगमनं च तव आह्वयति
ज्ञातिस्त्री : १.
7:5 यथा ते त्वां परदेशीयात् परदेशीयात् रक्षन्ति या...
तस्याः वचनेन चाटुकारिताम् करोति।
7:6 मम गृहस्य खिडक्यां हि मम कूपं पश्यन्।
7:7 सरलजनानाम् मध्ये अहं युवानां मध्ये एकं युवां ज्ञातवान्
अबोधशून्यः पुरुषः, २.
7:8 तस्याः कोणस्य समीपे वीथिं गत्वा; स च तस्याः समीपं मार्गं गतः
गृहम्u200c,
७:९ सन्ध्याकाले सायंकाले कृष्णे कृष्णे च रात्रौ ।
7:10 ततः पश्यन् वेश्यावेषधारिणी स्त्रियं तं मिलित्वा
हृदयस्य सूक्ष्मः ।
७ - ११ (उच्चैः हठिना च तस्याः पादौ गृहे न तिष्ठति ।
7:12 इदानीं सा बहिः अस्ति, इदानीं वीथिषु, प्रत्येकं समये प्रतीक्षमाणा अस्ति
कोण।)
7:13 ततः सा तं गृहीत्वा चुम्बितवती, अनादरवदना च अवदत्
तस्य,
7:14 मया सह शान्तिबलिदानानि सन्ति; अद्य मया व्रताः कृताः।
7:15 अतः अहं त्वां मिलितुं प्रयत्नपूर्वकं तव मुखं अन्वेष्टुं निर्गतवान् अहं च
त्वां प्राप्तवन्तः।
७:१६ मया मम शयनं टेपेस्ट्री-आच्छादनैः, उत्कीर्णैः कार्यैः, सह
मिस्रदेशस्य सुन्दरं लिनेन।
७ - १७ - मया मम शयनं गन्धेन गन्धेन, एलोजेन, दालचीनीभिः च गन्धितम् ।
7:18 आगच्छतु, प्रातःपर्यन्तं प्रेमपूर्णं गृह्णीमः, सान्त्वनां कुर्मः
प्रेमैः सह स्वयमेव।
7:19 सत्पुरुषः हि गृहे नास्ति, सः दीर्घयात्राम् अकरोत्।
7:20 सः धनपुटं स्वेन सह गृहीत्वा दिने गृहम् आगमिष्यति
नियुक्तः ।
7:21 बहु सुन्दरेण वाक्येन तं चाटुकारिताम् अकरोत्
अधरस्य सा तं बाध्यं कृतवती।
7:22 सः तां सद्यः पश्चात् गच्छति, यथा वृषभः वधं गच्छति, यथा वा क
मूर्खः स्टॉकानां संशोधनं प्रति;
7:23 यावत् तस्य यकृत् मध्ये बाणः न प्रहरति; यथा खगः जालं प्रति त्वरयति।
न च जानाति यत् एतत् तस्य प्राणाय एव।
7:24 अतः हे बालकाः इदानीं मां शृणुत, तस्य वचनं च आचरन्तु
मम मुखम्।
7:25 तव हृदयं तस्याः मार्गेषु मा पततु, तस्याः मार्गेषु मा भ्रमतु।
7:26 यतः सा बहवः क्षतिग्रस्तान् पातितवती, आम्, बहवः बलवन्तः पुरुषाः अभवन्
तया हता ।
7:27 तस्याः गृहं नरकस्य मार्गः अस्ति, मृत्युकक्षेषु अवतरति।