सुभाषितानि
६:१ पुत्र, यदि त्वं मित्रस्य निश्चयः भवसि, यदि त्वं हस्तं प्रहृतवान्
अपरिचितेन सह, २.
6:2 त्वं मुखस्य वचनेन फससि, त्वं गृहीतः असि
तव मुखस्य वचनम्।
6:3 एतत् कुरु पुत्र, यदा त्वं प्रविशसि तदा आत्मानं मोचय
तव मित्रस्य हस्तः; गत्वा विनयस्व मित्रं निश्चयं कुरु।
6:4 नेत्रेभ्यः निद्रां मा ददातु, न चक्षुषः निद्रां ददातु।
6:5 लुब्धकहस्तात् मृगवत् मोचस्व, पक्षिवत् च
पक्षिणः हस्तः ।
६:६ पिपीलिकाम् गच्छ, मन्दः; तस्याः मार्गं विचार्य बुद्धिमान् भव।
6:7 यस्य मार्गदर्शकः, पर्यवेक्षकः, शासकः वा नास्ति।
6:8 ग्रीष्मकाले तस्याः भोजनं प्रदाति, फलानां कटने च तस्याः भोजनं सङ्गृह्णाति।
6:9 कियत्कालं यावत् त्वं मन्दः निद्रां करिष्यसि? कदा त्वं तव उत्पद्यसे
शयनं करोतु?
6:10 तथापि किञ्चित् निद्रा, किञ्चित् निद्रा, किञ्चित् हस्तपुटं प्रति
शयनं करोतु:
6:11 तथा तव दारिद्र्यं गच्छन् इव आगमिष्यति, अभावः च यथा
सशस्त्रः पुरुषः ।
6:12 दुष्टः दुष्टः भ्रष्टमुखेन गच्छति।
6:13 सः नेत्रैः निमिषं करोति, सः पादैः वदति, सः सह उपदिशति
तस्य अङ्गुलीः;
6:14 तस्य हृदये क्षुद्रता वर्तते, सः नित्यं दुष्टतां कल्पयति; सः वपयति
विसंगतिः ।
6:15 अतः तस्य विपत्तिः सहसा आगमिष्यति; सहसा भग्नः भविष्यति
उपायं विना।
6:16 एतानि षट् वस्तूनि परमेश् वरः द्वेष्टि, आम्, सप्त वस्तूनि घृणितानि सन्ति
तस्य:
6:17 अभिमानी दृष्टिः, मृषा जिह्वा, निर्दोषं रक्तं पातयन्तः हस्ताः च।
6:18 दुष्टकल्पनानि कल्पयति हृदयं द्रुतगतिः पादाः
दुष्टतां प्रति धावन्, २.
6:19 मिथ्यासाक्षी यः अनृतं वदति, यः च मध्ये विवादं वपयति
भ्रातरः ।
6:20 पुत्र, पितुः आज्ञां पालय, तव नियमं मा त्यज
माता:
6:21 तान् नित्यं हृदये बद्ध्वा कण्ठे बध्नातु।
6:22 यदा त्वं गमिष्यसि तदा त्वां नेष्यति; यदा त्वं निद्रां करोषि तदा तत् धारयिष्यति
त्वां; यदा त्वं जागरिष्यसि तदा त्वया सह वार्तालापं करिष्यति।
6:23 आज्ञा हि दीपः; नियमश्च प्रकाशः अस्ति; भर्त्सनानि च
उपदेशः जीवनस्य मार्गः अस्ति : १.
6:24 त्वां दुष्टात् रक्षितुं, जिह्वाचाटुकारात् क
विचित्र स्त्री ।
6:25 तस्याः सौन्दर्यं हृदये मा कामय; न च त्वां सह नयतु
तस्याः नेत्रपक्षिणः।
6:26 वेश्याया हि पुरुषः रोटिकायाः समीपं आनीयते।
व्यभिचारिणी च बहुमूल्यं प्राणं मृगया करिष्यति।
6:27 किं मनुष्यः वक्षसि अग्निम् आदाय तस्य वस्त्राणि न दह्यन्ते?
6:28 किं उष्णाङ्गारं गच्छति, तस्य पादौ न दह्यन्ते?
6:29 अतः यः स्वपरिजनस्य भार्यायाः समीपं गच्छति; यः तां स्पृशति
न निर्दोषः भविष्यति।
6:30 पुरुषाः चौरं न अवहेलयन्ति, यदि सः अस्ति तदा आत्मानं तर्पयितुं चोरयति
बुभुक्षित;
6:31 किन्तु यदि सः लभ्यते तर्हि सप्तगुणं पुनः स्थापयति; स सर्वान् दास्यति
तस्य गृहस्य पदार्थः ।
6:32 किन्तु यः कश्चित् स्त्रियाः सह व्यभिचारं करोति, तस्य बुद्धिः नास्ति
यः करोति सः स्वस्य आत्मानं नाशयति।
6:33 सः व्रणं अपमानं च प्राप्स्यति; न च तस्य निन्दां मार्ज्यते
दुरे।
6:34 ईर्ष्या हि मनुष्यस्य क्रोधः अतः सः न मुञ्चति
प्रतिशोधस्य दिवसः ।
६:३५ सः कस्यापि मोचनं न मन्यते; न च सः सन्तुष्टः भविष्यति, यद्यपि त्वं
अनेकानि दानानि दत्तवान्।