सुभाषितानि
5:1 पुत्र, मम प्रज्ञां परिश्रमं कुरु, मम ज्ञानं च कर्णं नमस्कुरु।
५:२ यथा त्वं विवेकं पश्यसि, तव अधरं च धारयतु
ज्ञानम्u200c।
५:३ परदेशीयायाः हि अधराणि मधुपर्कवत् पतन्ति, तस्याः मुखं च
तैलापेक्षया स्निग्धतरम् : १.
५:४ किन्तु तस्याः अन्तः कृमिवत् कटुः, द्विधातुः खड्ग इव तीक्ष्णः।
५:५ तस्याः पादौ मृत्युपर्यन्तं अवतरन्ति; तस्याः पदानि नरकं धारयन्ति।
५:६ मा भूत् जीवनमार्गं चिन्तयिष्यसि, तस्याः मार्गाः चराः, तत्
त्वं तान् ज्ञातुं न शक्नोषि।
5:7 अतः हे बालकाः इदानीं मां शृणुत, मा च वचनात् गच्छन्तु
मम मुखम्।
5:8 तस्याः दूरं मार्गं दूरं कुरु, तस्याः गृहद्वारस्य समीपं मा आगच्छतु।
5:9 मा भूत् त्वं परेषां गौरवं ददासि, क्रूरेभ्यः च वर्षाणि न दास्यसि।
५:१० मा भूत् परदेशिनः तव धनेन पूरिताः भवेयुः; तव परिश्रमः च भवन्तु
अपरिचितस्य गृहम्;
5:11 त्वं च अन्ते शोचसि यदा तव मांसं तव शरीरं च क्षीयते।
5:12 कथयतु, अहं कथं शिक्षां द्वेष्टि, मम हृदयं च भर्त्सनं अवहेलितवान्।
5:13 न च मम गुरूणां वाणीं पालितवान्, न च मम कर्णं प्रवृत्तम्
ये मां उपदिष्टवन्तः!
5:14 अहं प्रायः सर्वेषु दुष्टेषु सङ्घस्य सभायाः च मध्ये आसम्।
5:15 स्वस्य कुण्डात् जलं पिबन्तु, स्वस्य कुण्डात् प्रवाहितजलं च पिबन्तु
स्वकीयं कूपः ।
5:16 तव फव्वारा विकीर्णाः भवन्तु, जलनद्यः च
वीथिः ।
५:१७ ते केवलं तव एव भवन्तु, न तु त्वया सह परदेशिनः'।
5:18 तव फव्वारः धन्यः भवतु, तव यौवनस्य भार्यायाः सह आनन्दं कुरु।
5:19 सा प्रेम्णः हिन्डः प्रियः मृगः इव भवतु; तस्याः स्तनौ तृप्तं कुर्वन्तु
त्वां सर्वदा; तस्याः प्रेम्णा च त्वं सर्वदा लुप्तः भव।
5:20 किमर्थं च त्वं पुत्र परदेशीयया स्त्रिया सह लुप्तः भूत्वा आलिंगयिष्यसि
अपरिचितस्य वक्षःस्थलम्?
5:21 यतः मनुष्यस्य मार्गाः परमेश् वरस्य दृष्टौ स्तः, सः च चिन्तयति
तस्य सर्वाणि गमनानि।
५:२२ स्वस्य अधर्माः दुष्टं स्वयमेव गृह्णन्ति, सः च धारयिष्यति
तस्य पापस्य रज्जुभिः सह।
५:२३ सः अशिक्षितः म्रियते; मूर्खतामाहात्म्ये च सः
गमिष्यति।