सुभाषितानि
4:1 हे बालकाः पितुः उपदेशं शृणुत, ज्ञातुं च प्रवृत्ताः
अवगमनम् ।
4:2 यतः अहं युष्मान् सद् उपदेशं ददामि, यूयं मम व्यवस्थां मा त्यजथ।
4:3 अहं हि मम पितुः पुत्रः, कोमलः, मम दृष्टौ एकमात्रः प्रियः च आसम्
माता।
4:4 सः मां अपि उपदिष्टवान्, मां च अवदत्, “तव हृदयं मम वचनं धारयतु।
मम आज्ञां पालयित्वा जीवन्तु।
4:5 प्रज्ञां प्राप्नुहि, अवगमनं प्राप्नुहि, तत् मा विस्मरतु; न च क्षयः तः
मम मुखस्य वचनम्।
4:6 तां मा त्यज, सा त्वां रक्षति, तां प्रेम करोतु, सा च करिष्यति
त्वां धारयतु।
४:७ प्रज्ञा प्रधानं वस्तु अस्ति; अतः प्रज्ञां प्राप्नुहि, सर्वैः सह च
getting get understanding.
4:8 तां उन्नमय, सा त्वां प्रवर्धनं करिष्यति, सा त्वां गौरवं करिष्यति।
यदा त्वं तां आलिंगयसि।
4:9 सा तव शिरसि अनुग्रहस्य अलङ्कारं दास्यति, महिमास्य मुकुटम्
सा त्वां प्रदास्यति।
4:10 शृणु पुत्र मम वचनं गृहाण; तव आयुषः वर्षाणि च भविष्यन्ति
अनेकाः भवन्तु।
4:11 अहं त्वां प्रज्ञामार्गेण उपदिष्टवान्; मया त्वां सम्यक् मार्गेषु नीतम्।
४:१२ यदा त्वं गच्छसि तदा तव पदानि संकुचितानि न भविष्यन्ति; यदा च त्वं
धावसि, त्वं न ठोकरं प्राप्स्यसि।
४:१३ उपदेशं शीघ्रं गृहाण; मा गच्छतु: तां रक्षतु; सा हि तव
जीवनम्u200c।
4:14 दुष्टानां मार्गे मा प्रविशतु, दुष्टमार्गे मा गच्छतु
पुरुषाः ।
४ - १५ - तत् परिहृत्य मा गच्छेत् ततः विवर्त्य गच्छ ।
4:16 न हि ते निद्रां कुर्वन्ति, यावत् ते दुष्कृतं न कुर्वन्ति; तेषां च निद्रा अस्ति
हृताः, यावत् ते केषाञ्चन पतनं न कुर्वन्ति।
4:17 ते हि दुष्टतायाः रोटिकां खादन्ति, हिंसामद्यं च पिबन्ति।
4:18 किन्तु धर्मिणः मार्गः प्रकाशमानः प्रकाशः इव अस्ति, यः अधिकं प्रकाशते च
अधिकं सम्यक् दिवसं यावत्।
4:19 दुष्टानां मार्गः तमः इव अस्ति, ते किं न जानन्ति
स्तब्धता।
4:20 पुत्र, मम वचनं प्रति आश्रित्य; मम वचनं प्रति कर्णं प्रवणं कुरु।
4:21 ते तव नेत्रेभ्यः मा गच्छन्तु; तान् तव मध्ये स्थापयतु
हृदयम्u200c।
4:22 यतो हि तान् प्राप्यमाणानां जीवनं, सर्वेषां स्वास्थ्यं च
मांस।
4:23 सर्वप्रयत्नेन हृदयं रक्ष; तस्मात् हि जीवनस्य विषयाः सन्ति।
४:२४ त्वत्तो भ्रष्टं मुखं विकृताधरं च दूरं स्थापयतु।
4:25 तव नेत्राणि सम्यक् पश्यन्तु, पलकानि च ऋजुं पुरतः पश्यन्तु
त्वा ।
४:२६ पादमार्गं चिन्तय, सर्वे मार्गाः स्थापिताः भवन्तु।
4:27 दक्षिणहस्तं वा वामं वा मा कुरु, दुष्टात् पादं दूरं कुरु।