सुभाषितानि
३:१ पुत्र, मम नियमं मा विस्मरतु; किन्तु तव हृदयं मम आज्ञां पालतु।
३:२ यतः ते भवतः दीर्घकालं दीर्घायुः शान्तिं च योजयिष्यन्ति।
3:3 दया सत्यं च त्वां मा त्यजन्तु, तान् कण्ठे बद्ध्वा; लिखतु
तव हृदयस्य मेजस्य उपरि तान्।
3:4 तथा त्वं ईश्वरस्य दृष्टौ अनुग्रहं सद्बोधं च प्राप्स्यसि तथा च
नरः।
3:5 सर्वात्मना परमेश्वरे विश्वासं कुरु; स्वस्य च मा अवलम्बयतु
अवगमनम् ।
३:६ सर्वेषु मार्गेषु तं स्वीकुरु, सः तव मार्गान् निर्देशयिष्यति।
3:7 स्वदृष्टौ बुद्धिमान् मा भव, भगवतः भयं कुरु, दुष्टात् च विरह।
३:८ तव नाभिस्य आरोग्यम्, अस्थिषु मज्जा च भविष्यति।
3:9 स्वधनेन सर्वेषां प्रथमफलेन च भगवतः आदरं कुरु
तव वृद्धिः : १.
3:10 तथा तव कोष्ठाः प्रचुरताभिः पूरिताः भविष्यन्ति, तव निपीडनानि च स्फुटितानि भविष्यन्ति
नूतनमद्येन सह बहिः।
3:11 पुत्र, परमेश् वरस् य दण्डं मा अवहेलय; न च तस्य श्रान्ताः भवन्तु
सुधारः : १.
3:12 यस्मात् परमेश् वरः प्रेम्णा सम्पादयति। पितृत्वेनापि पुत्रः यस्मिन्
सः आनन्दयति।
3:13 सुखी यः मनुष्यः प्रज्ञां लभते, यः मनुष्यः प्राप्नोति
अवगमनम् ।
३ - १४ - रजतस्य हि वणिजः श्रेयस्करः हि
सूक्ष्मसुवर्णापेक्षया तस्य लाभः।
3:15 सा माणिक्येभ्यः अपि बहुमूल्या अस्ति, सर्वाणि च वस्तूनि यत् त्वं इष्टुं शक्नोषि
तया सह उपमा न कर्तव्याः।
३:१६ तस्याः दक्षिणहस्ते दिवसदीर्घता अस्ति; तस्याः वामहस्ते च धनं च
सम्मान।
3:17 तस्याः मार्गाः सुखमार्गाः, तस्याः सर्वे मार्गाः शान्तिः।
3:18 सा जीवनवृक्षः अस्ति ये तां धारयन्ति, सर्वे च सुखिनः सन्ति
एकं यत् तां धारयति।
3:19 परमेश् वरः प्रज्ञायाः आधारेण पृथिवीं स्थापितवान्; अवगमनेन सः अस्ति
स्वर्गान् स्थापयति स्म ।
3:20 तस्य ज्ञानेन गभीराः भग्नाः, मेघाः च अधः पतन्ति
ओसः ।
3:21 पुत्र, ते तव नेत्रेभ्यः मा गच्छन्तु, सुप्रज्ञां धारयन्तु,...
विवेकः : १.
3:22 तथा ते तव प्राणानां जीवनं, कण्ठस्य अनुग्रहः च भविष्यन्ति।
3:23 तदा त्वं सुरक्षिततया मार्गे गमिष्यसि, तव पादः न ठोकरं प्राप्स्यति।
3:24 यदा त्वं शयनं करोषि तदा त्वं न भीतः भविष्यसि, आम्, त्वं शयनं करिष्यसि
अधः, तव निद्रा मधुरा भविष्यति।
3:25 मा अकस्मात् भयात्, न च दुष्टानां विनाशात् भयं कुरु।
यदा आगच्छति।
3:26 यतः परमेश् वरः भवतः विश्वासः भविष्यति, भवतः पादं च न रक्षति
आत्त।
3:27 यस्मै अर्हति तेभ्यः न हितं निवर्तय यदा तत् सामर्थ्ये अस्ति
तव हस्तस्य तत् कर्तुं।
3:28 प्रतिवेशिनं मा वदतु, गच्छ, पुनः आगच्छ, श्वः अहं इच्छामि
देहि; यदा त्वया तत् अस्ति।
3:29 स्वपरिजनस्य विरुद्धं दुष्टं मा कल्पय, यतः सः सुरक्षितः निवसति
त्वा ।
3:30 अकारणेन पुरुषेण सह मा यतस्व यदि सः त्वां किमपि हानिं न कृतवान्।
3:31 मा ईर्ष्या त्वं अत्याचारिणः, तस्य मार्गेषु कञ्चन अपि न चिनोषि।
3:32 यतः कुण्ठितः परमेश् वरस् य घृणितः अस्ति, किन्तु तस्य रहस्यं परमेश् वरस् य समीपे वर्तते
धर्मात्मा।
3:33 दुष्टानां गृहे परमेश्वरस्य शापः अस्ति, किन्तु सः आशीर्वादं ददाति
न्याय्यस्य निवासः ।
3:34 सः अवश्यमेव उपहासकान् अवमानयति, किन्तु नीचानाम् अनुग्रहं करोति।
3:35 ज्ञानिनः महिमां प्राप्नुयुः, मूर्खाणां तु प्रवर्धनं लज्जा भविष्यति।