सुभाषितानि
२:१ पुत्र, यदि त्वं मम वचनं स्वीकृत्य मम आज्ञां गोपयसि
त्वां;
2:2 यथा त्वं कर्णं प्रज्ञां प्रति प्रविश्य हृदयं प्रयोजयसि
अवगमनम्;
2:3 आम्, यदि त्वं ज्ञानं क्रन्दसि, स्वरं च उत्थापयसि
अवगमनम्;
२:४ यदि त्वं तां रजतवत् अन्वेषसे, गुप्तवत् अन्वेषसे
निधिः;
2:5 तदा त्वं भगवतः भयं ज्ञात्वा ज्ञानं प्राप्स्यसि
ईश्वरस्य ।
2:6 यतः प्रभुः प्रज्ञां ददाति, तस्य मुखात् ज्ञानं निर्गच्छति,...
अवगमनम् ।
2:7 सः धर्मिणां कृते सुबुद्धिं विन्यस्यति, तेषां कृते सः बन्धकः अस्ति
यत् ऊर्ध्वं गच्छन्ति।
२:८ सः न्यायमार्गान् पालयति, स्वसन्तानाम् मार्गं च रक्षति।
2:9 तदा त्वं धर्मं न्यायं न्यायं च न्यायं च अवगमिष्यसि; आम्, २.
प्रत्येकं सद्मार्गः।
2:10 यदा प्रज्ञा तव हृदये प्रविशति, ज्ञानं च प्रियं भवति
तव आत्मा;
2:11 विवेकः त्वां रक्षति, अवगमनं त्वां रक्षति।
2:12 त्वां दुष्टस्य मार्गात्, वदतः पुरुषात् च मोचयितुं
froward वस्तूनि;
2:13 ये ऋजुमार्गान् त्यक्त्वा अन्धकारमार्गेषु गच्छन्ति;
2:14 ये दुष्कृतं कर्तुं हर्षयन्ति, दुष्टानां क्षुद्रतायां च आनन्दयन्ति;
2:15 येषां मार्गाः कुटिलाः, ते च मार्गेषु भ्रूभङ्गाः।
2:16 परदेशात् त्वां मोचयितुं परदेशीयात् अपि या...
तस्याः वचनेन चाटुकारिताम् करोति;
2:17 सा यौवनस्य मार्गदर्शकं त्यक्त्वा तस्य सन्धिं विस्मरति
तस्याः ईश्वरः।
2:18 यतः तस्याः गृहं मृत्युं प्रति प्रवृत्तं भवति, तस्याः मार्गाः मृतानां प्रति प्रवृत्ताः सन्ति।
2:19 न कश्चित् तस्याः समीपं गच्छन्ति, न च मार्गान् गृह्णन्ति
जीवनस्य ।
2:20 यथा त्वं सज्जनानां मार्गेण गच्छसि, मार्गान् च पालयसि
धर्मात्मा।
२:२१ हि ऋजुजनाः देशे निवसन्ति, सिद्धाः च तस्मिन् तिष्ठन्ति
इदम्u200c।
2:22 दुष्टाः तु पृथिव्याः उल्लङ्घकाः च विच्छिन्नाः भविष्यन्ति
तस्मात् बहिः मूलं भविष्यति।