सुभाषितानि
1:1 इस्राएलराजस्य दाऊदपुत्रस्य सोलोमनस्य सुभाषितानि;
१:२ प्रज्ञां उपदेशं च ज्ञातुं; अवगमनवचनानि प्रतीयन्ते;
१:३ प्रज्ञायाः, न्यायस्य, न्यायस्य, न्यायस्य, न्यायस्य च उपदेशं प्राप्तुं;
1:4 सरलाय सूक्ष्मतां दातुं, कुमाराय ज्ञानं च
विवेकः ।
1:5 ज्ञानी श्रोष्यति, विद्यां च वर्धयिष्यति; तथा पुरुषः
बुद्धिमान् परामर्शान् प्राप्स्यति।
१:६ सुभाषितं व्याख्यानं च अवगन्तुं; ज्ञानिनां वचनं, २.
तेषां कृष्णवाक्यानि च।
1:7 भगवतः भयम् एव ज्ञानस्य आरम्भः, मूर्खाः तु अवहेलयन्ति
प्रज्ञा उपदेशः च।
1:8 पुत्र, तव पितुः उपदेशं शृणु, मा च नियमं त्यज
तव माता : १.
1:9 ते हि तव शिरसि अनुग्रहस्य अलङ्काराः भविष्यन्ति, परितः शृङ्खलाः च भविष्यन्ति
तव कण्ठः।
1:10 पुत्र यदि त्वां प्रलोभयन्ति पापिनः तर्हि मा अनुमन्यसे।
1:11 यदि वदन्ति, अस्माभिः सह आगच्छतु, रक्तं प्रतीक्षामः, प्रच्छन्नं कुर्मः
अकारणं निर्दोषाणां कृते गुप्तरूपेण:
१:१२ तान् जीवितान् चिता इव ग्रसामः; समग्रं च यथा गच्छन्ति
अधः गर्ते : १.
1:13 वयं सर्वाणि बहुमूल्यानि द्रव्याणि प्राप्नुमः, गृहाणि पूरयिष्यामः
ग्रह:
1:14 अस्माकं मध्ये भवतः भाग्यं क्षिपतु; अस्माकं सर्वेषां एकं पर्सं भवतु:
1:15 पुत्र, तेषां सह मार्गे मा गच्छ; तेषां पादं निवर्तय
पथं:
1:16 यतः तेषां पादौ दुष्टं प्रति धावन्ति, रक्तपातं च त्वरितम् कुर्वन्ति।
१ - १७ - ननु वृथा जालं विसृजति कस्यचित् पक्षिणः दर्शने ।
1:18 ते च स्वस्य रक्तं प्रतीक्षन्ते स्म; ते स्वस्य कृते गुप्तरूपेण प्रच्छन्नं कुर्वन्ति
जीवति।
1:19 तथा सर्वस्य लाभलुब्धस्य मार्गाः सन्ति; या हरति
तस्य स्वामिनः जीवनम् ।
1:20 प्रज्ञा बहिः क्रन्दति; सा वीथिषु स्वरं वदति।
1:21 सा मुख्यसमागमस्थाने, उद्घाटनेषु क्रन्दति
gates: नगरे सा स्ववचनं वदति।
1:22 हे सरलाः, कियत्कालं यावत् सरलतां प्रेम्णा? उपहासकाः च
तेषां तिरस्कारे रमन्ते, मूर्खाः च ज्ञानं द्वेष्टि?
1:23 मम भर्त्सने युष्माकं व्यावर्तयतु, पश्य, अहं भवद्भ्यः मम आत्मानं प्रक्षिपामि, अहं
मम वचनं युष्मान् प्रति ज्ञापयिष्यति।
1:24 यतः मया आहूता, यूयं च अङ्गीकृतवन्तः; मया हस्तः प्रसारितः, च
न कश्चित् पुरुषः अवलोकितः;
1:25 किन्तु यूयं मम सर्वान् परामर्शान् व्यर्थं कृतवन्तः, मम भर्त्सनं च न इच्छन्ति।
1:26 अहम् अपि भवतः विपत्तिं दृष्ट्वा हसिष्यामि; यदा भवतः भयम् आगमिष्यति तदा अहं उपहासं करिष्यामि;
1:27 यदा भवतः भयं विनाशवत् आगच्छति, भवतः विनाशः च क
भंवरः; यदा युष्माकं उपरि दुःखं दुःखं च आगच्छति।
1:28 तदा ते मां आह्वयन्ति, किन्तु अहं उत्तरं न दास्यामि; ते मां अन्वेषयिष्यन्ति
प्राक् ते मां न प्राप्नुयुः।
1:29 यतः ते ज्ञानं द्वेष्टि, भगवतः भयं न चिनोति स्म।
1:30 ते मम किमपि उपदेशं न इच्छन्ति स्म, ते मम सर्वान् भर्त्सनाम् अवहेलयन्ति स्म।
1:31 अतः ते स्वमार्गस्य फलं खादिष्यन्ति, तृप्ताः च भविष्यन्ति
स्वयन्त्रैः सह ।
1:32 यतः सरलानाम् विमुखीकरणं तान् हन्ति, समृद्धिः च
मूर्खाणां तान् नाशयिष्यति।
1:33 किन्तु यः मम वचनं शृणोति सः सुरक्षितः निवसति, शान्तः च भविष्यति
अशुभभयम् ।