सुभाषितानां रूपरेखा

I. परिचयः १:१-७
उ. शीर्षकम् १:१
ख. प्रयोजनम् १:२-६
ग. आदर्शवाक्य १:७

II. पितुः प्रज्ञावचनम् १:८-९:१८
उ. पापिनः प्रलोभनं वर्सेस्
प्रज्ञायाचना १:८-३३
ख. के शर्ताः लाभाः च
प्रज्ञा २:१-२२
ग. ईश्वरेण सह सम्यक् सम्बन्धाः, २.
मनुष्यः, प्रज्ञा च ३:१-३५
D. प्रधानवस्तुत्वेन प्रज्ञा ४:१-९
ङ. दुष्टमार्गः न्याय्यः च
पन्थः ४:१०-१९
च.पूर्णं आध्यात्मिकस्वास्थ्यं ४:२०-२७
छ.व्यभिचारस्य परिहारः ५:१-२३
H. प्रतिज्ञाः, आलस्यं, च
दुष्टता ६:१-१९
I. व्यभिचारस्य विनाशः ६:२०-३५
ज० द्वयोः स्त्रियाः आह्वानम् : the
वेश्या प्रज्ञा च ७:१-८:३६
के.उपसंहारः प्रज्ञा वर्सेस् मूर्खता ९:१-१८

III. सोलोमनस्य सुभाषितानि १०:१-२२:१६

IV. ज्ञानिनः वचनम् २२:१७-२४:३४
उ. प्रथमः भागः २२:१७-२४:२२
ख. द्वितीयः भागः २४:२३-२४:३४

वि. सोलोमनस्य अतिरिक्तसुभाषितानि
(हिजकियाहस्य संग्रहः) २५:१-२९:२७

VI. अगुर ३०:१-३३ इत्यस्य वचनम्

VII. लेमूएल ३१:१-९ इत्यस्य वचनम्

अष्टम । अ-जे ३१:१०-३१ तः सिद्धा पत्नी