फिलेमोन
1:1 येशुमसीहस्य बन्दी पौलुसः अस्माकं भ्राता तिमोथी च फिलेमोनस्य समीपं प्रेषितवान्
अस्माकं प्रियः, सहकर्मी च,
1:2 अस्माकं प्रियायाः अप्पियायाः, अस्माकं सहसैनिकस्य आर्किप्पस्य च, अस्माकं...
तव गृहे चर्चः।
1:3 अस्माकं पितुः परमेश्वरस्य प्रभुना येशुमसीहस्य च अनुग्रहः शान्तिः च।
1:4 अहं प्रार्थनासु सर्वदा भवतः उल्लेखं कुर्वन् मम ईश्वरं धन्यवादं ददामि।
1:5 भगवतः येशुना प्रति भवतः प्रेम विश्वासः च श्रुत्वा।
सर्वान् सन्तान् प्रति च;
१:६ यत् तव विश्वासस्य संचारः प्रभावी भवेत्
ख्रीष्टे येशुना युष्माकं यत् किमपि सद्भावं वर्तते तत् सर्वं स्वीकुर्वन्।
1:7 यतः तव प्रेम्णा वयं महतीं आनन्दं सान्त्वनं च प्राप्नुमः यतः आन्तरस्य...
साधवः त्वया स्फूर्तिर्भवन्ति भ्रातः |
1:8 अतः यद्यपि अहं ख्रीष्टे त्वां तत् आज्ञापयितुं बहु साहसी भवेयम्
यत् सुलभं भवति, २.
1:9 तथापि प्रेम्णः कारणात् अहं त्वां प्रार्थयामि, पौलुस इव
वृद्धः, अधुना च येशुमसीहस्य बन्दी अपि।
1:10 अहं त्वां प्रार्थयामि मम पुत्रं ओनेसिमस्, यः मया मम बन्धनेषु जातः।
1:11 यत् पूर्वं भवतः कृते अलाभं आसीत्, किन्तु इदानीं भवतः कृते लाभप्रदम् आसीत्
मम च : १.
1:12 यं मया पुनः प्रेषितः, अतः त्वं तं गृह्णासि अर्थात् मम स्वकीयं
आन्तरम् : १.
1:13 तम् अहं मया सह धारयितुम् इच्छामि स्म यत् भवतः स्थाने सः भवतु
सुसमाचारस्य बन्धनेषु मम सेवां कृतवान्।
1:14 किन्तु तव मनसा विना अहं किमपि न करिष्यामि; यत् तव लाभः न भवेत्
आवश्यकतावत्, किन्तु स्वेच्छया।
1:15 यतः कदाचित् सः ऋतुकालं यावत् प्रस्थितवान् यत् त्वया कर्तव्यम्
तं नित्यं गृहाण;
1:16 न इदानीं भृत्यवत्, किन्तु भृत्यात् उपरि भ्राता प्रियः विशेषतया
मम तु कियत् अधिकं शरीरे भगवता च?
1:17 अतः यदि मां भागीदारं मन्यसे तर्हि तं मम इव गृहाण।
1:18 यदि सः भवतः अन्यायं कृतवान् अथवा भवतः ऋणी अस्ति, तर्हि तत् मम लेखे स्थापयतु;
1:19 अहं पौलुसः स्वहस्तेन तत् लिखितवान्, अहं तत् प्रतिदास्यामि, यद्यपि अहं करोमि
मा त्वां कथयतु यत् त्वं कथं मयि ऋणी असि स्वात्मनापि अतिरिक्तम्।
1:20 आम्, भ्राता, अहं त्वया भगवता आनन्दं प्राप्नोमि, मम आन्तराणि स्फूर्तिं कुरु
भगवन् ।
1:21 तव आज्ञापालने विश्वासं कृत्वा अहं त्वां लिखितवान्, त्वं इति ज्ञात्वा
wilt also do more than अहं वदामि।
1:22 किन्तु मम निवासस्थानं अपि सज्जीकुरु, यतः अहं भवतः माध्यमेन तत् विश्वसिमि
प्रार्थनाः अहं युष्मान् दास्यामि।
1:23 तत्र त्वां प्रणामं करोतु इपाफ्राः, मम सहबन्दी ख्रीष्टे येशुना।
1:24 मार्कसः, अरिस्तार्खः, देमासः, लुकासः, मम सहकर्मिणः।
1:25 अस्माकं प्रभुः येशुमसीहस्य अनुग्रहः भवतः आत्मायाः सह भवतु। आमेन् ।