फिलिप्पियों
4:1 अतः हे भ्रातरः प्रियाः इष्टाः च मम आनन्दः मुकुटः च।
अतः भगवति दृढतया तिष्ठ मम प्रिये।
4:2 अहं यूओदियाम्, सिन्टिके च प्रार्थयामि यत् ते समानचित्ताः भवेयुः
भगवति ।
4:3 अहं च त्वां प्रार्थयामि, सच्चिदानन्दः, ये स्त्रियः
मया सह सुसमाचारे परिश्रमं कृतवान्, क्लेमेण्टेन सह अपि, अन्यैः सह मम
सहश्रमिकाः, येषां नामानि जीवनपुस्तके सन्ति।
4:4 भगवता नित्यं आनन्दयन्तु, पुनः अहं वदामि, आनन्दयन्तु।
४:५ युष्माकं मित्यं सर्वैः मनुष्यैः ज्ञातं भवतु। प्रभुः समीपे अस्ति।
४:६ न किमपि सावधानाः भव; किन्तु सर्वस्मिन् प्रार्थनेन प्रार्थनेन च
धन्यवादेन युष्माकं याचना परमेश्वराय ज्ञापयन्तु।
4:7 परमेश् वरस् य शान्तिः, या सर्वबुद्धिम् अतिक्रमयति, सा युष् माकं रक्षति
ख्रीष्टेशुना हृदयं मनः च।
4:8 अन्ते हे भ्रातरः, यत् किमपि सत्यं, यत् किमपि वस्तु अस्ति
प्रामाणिक, यत् किमपि न्याय्यं, यत् किमपि शुद्धं,
यत्किमपि रमणीयं, यत् किमपि शुभं भवति; यदि
गुणः स्याद् यदि स्तुतिः स्यात् तर्हि एतानि चिन्तयतु।
4:9 तानि वस्तूनि यत् यूयं शिक्षितवन्तः, प्राप्तवन्तः, श्रुताः च,...
मयि दृष्टः कुरु, शान्तिदाश्वरः युष्माभिः सह भविष्यति।
4:10 किन्तु अहं भगवता बहु आनन्दितः अभवम् यत् इदानीं अन्ते भवतः मम चिन्ता
पुनः प्रफुल्लितः अस्ति; यस्मिन् यूयं सावधानाः आसन्, किन्तु भवतः अभावः आसीत्
अवसरः।
4:11 न तु अभावविषये वदामि, यतः अहं यत्किमपि विषये शिक्षितवान्
राज्य अहम् अस्मि, तेन सन्तुष्टः भवितुम्।
४:१२ अहं द्वयमपि जानामि अवनतिं, प्रचुरं च जानामि: सर्वत्र च
सर्वेषु अहं पूर्णः क्षुधार्तः च इति निर्देशितः अस्मि, उभयम् अपि
प्रचुराः आवश्यकतां च भोक्तुं।
4:13 यः मम बलं ददाति सः ख्रीष्टेन अहं सर्वं कर्तुं शक्नोमि।
4:14 तथापि यूयं सुकृतं कृतवन्तौ, यत् यूयं मम सह संवादं कृतवन्तः
क्लेशः ।
4:15 यूयं फिलिप्पीदेशीयाः अपि जानन्ति यत् सुसमाचारस्य आरम्भे कदा...
अहं मेसिडोनियादेशात् प्रस्थितः, कोऽपि चर्चः मया सह विषये संवादं न कृतवान्
दत्त्वा गृह्णाति च, किन्तु यूयं केवलम्।
4:16 यतः थेस्सलोनिकीनगरे अपि यूयं मम आवश्यकतायाः कृते एकवारं पुनः प्रेषितवन्तः।
4:17 न तु अहं दानं इच्छामि, किन्तु भवतः कृते प्रचुरं फलं इच्छामि
वृतांत्तः।
4:18 किन्तु मम सर्वं अस्ति, बहु च अस्ति, अहं पूर्णः अस्मि, एपफ्रोदितुसः प्राप्तः
त्वत्प्रेषितानि वस्तूनि मधुरगन्धगन्धः क
यज्ञः स्वीकार्यः, ईश्वरस्य सुप्रियः।
4:19 किन्तु मम परमेश्वरः भवतः सर्वान् आवश्यकतान् स्वस्य महिमानानुसारं धनं पूरयिष्यति
ख्रीष्ट येशुना।
4:20 अधुना परमेश्वरस्य अस्माकं पितुः च महिमा अनन्तकालं यावत् भवतु। आमेन् ।
4:21 ख्रीष्टे येशुना प्रत्येकं पवित्रं नमस्कारं कुर्वन्तु। ये भ्रातरः मया सह सन्ति ते अभिवादयन्ति
त्वम्u200c।
4:22 सर्वे सन्ताः भवन्तं नमस्कारं कुर्वन्ति, मुख्यतया कैसरस्य गृहस्थाः।
4:23 अस्माकं प्रभुः येशुमसीहस्य अनुग्रहः युष्माकं सर्वैः सह भवतु। आमेन् ।