फिलिप्पियों
३:१ अन्ते भ्रातरः, भगवता आनन्दं कुर्वन्तु। समानानि वस्तूनि लिखितुं
त्वं, मम खलु न दुःखदः, किन्तु भवतः कृते सुरक्षितम्।
3:2 श्वानात् सावधानाः भवन्तु, दुष्टकार्यकर्तृभ्यः सावधानाः भवन्तु, संक्षेपात् सावधानाः भवन्तु।
3:3 यतः वयं खतनाः स्मः, ये आत्मना परमेश्वरं भजन्ति, तथा च
ख्रीष्टे येशुना आनन्दं कुरुत, शरीरे च विश्वासं न कुर्वन्तु।
३:४ यद्यपि मम मांसे अपि विश्वासः भवेत्। यदि अन्यः कोऽपि पुरुषः
मन्यते यत् तस्य शरीरे विश्वासः अस्ति, अहं अधिकं।
3:5 अष्टमे दिने इस्राएलस्य वंशस्य, गोत्रस्य च खतनां कृतवान्
इब्रानीनां हिब्रूभाषायाः बेन्जामिनः; यथा व्यवस्थायाः विषये, फरीसी;
३:६ उत्साहस्य विषये, मण्डपं पीडयन्; धर्मं स्पृशन्
या नियमे अस्ति, निर्दोषः।
3:7 किन्तु मम कृते ये वस्तूनि लाभाः आसन्, तानि मया ख्रीष्टस्य कृते हानिः इति गणितम्।
3:8 आम् न संशयः, अहं च सर्वं गणयामि किन्तु हानिम् अपि तु श्रेष्ठतायै
मम प्रभुं ख्रीष्टं येशुं ज्ञात्वा यस्य कृते अहं हानिम् अकरोम्
सर्वाणि वस्तूनि केवलं गोबरं गणयन्तु, येन अहं ख्रीष्टं जितुम्।
3:9 तस्मिन् च भवन्तु, मम स्वधर्मः नास्ति, यः मम
व्यवस्था, किन्तु ख्रीष्टस्य विश्वासेन यत् भवति, तत् धर्मः
यत् विश्वासेन परमेश्वरस्य अस्ति।
३:१० यथा अहं तं ज्ञास्यामि, तस्य पुनरुत्थानस्य सामर्थ्यं च, तस्य च
तस्य दुःखानां साझेदारी, तस्य मृत्युसदृशं कृत्वा;
३:११ यदि केनचित् प्रकारेण मृतानां पुनरुत्थानं प्राप्नुयाम्।
3:12 न तु मया पूर्वमेव प्राप्तमिव सिद्धौ अपि आसम्, किन्तु अहं
अनुसरणं यदि तदर्थं तदपि अहं गृह्णामि
ख्रीष्टे येशुना गृहीतः।
3:13 भ्रातरः, अहं आत्मानं गृहीतवान् इति न गणयामि, किन्तु एतत् एकं वस्तु अहम्
पृष्ठतः वस्तूनि विस्मृत्य प्रसार्य कुरु
ये वस्तूनि पूर्वं सन्ति, २.
3:14 अहं परमेश्वरस्य उच्चाह्वानस्य पुरस्कारार्थं चिह्नं प्रति निपीडयामि
ख्रीष्टः येशुः।
3:15 अतः वयं यावन्तः सिद्धाः सन्ति, ते एवम् मनः कुर्मः, यदि च केषुचित्
यत् यूयं अन्यथा मन्यन्ते, ईश्वरः एतदपि भवद्भ्यः प्रकाशयिष्यति।
3:16 तथापि यस्मै वयं पूर्वमेव प्राप्तवन्तः, तत्रैव गच्छामः
शासनं कुर्वन्तु, समानं मनः कुर्मः।
3:17 भ्रातरः, मम अनुयायिनः भवन्तु, ये युष्मान् इव चरन्ति तेषां चिह्नं कुर्वन्तु
अस्मान् उदाहरणार्थं स्थापयतु।
३:१८ (बहवः चरन्ति, येषां विषये मया भवद्भ्यः बहुधा कथितम्, अधुना भवद्भ्यः अपि कथयामि।”
ते ख्रीष्टस्य क्रूसस्य शत्रवः इति रोदनं कुर्वन्तः।
3:19 येषां अन्तः विनाशः, येषां ईश्वरः तेषां उदरः, येषां महिमा च
तेषां लज्जायां, ये पार्थिववस्तूनि मन्यन्ते।)
३:२० यतः अस्माकं वार्तालापः स्वर्गे अस्ति; यतः अपि वयं अन्वेषयामः
त्राता प्रभुः येशुमसीहः।
3:21 सः अस्माकं नीचशरीरं परिवर्तयिष्यति, यथा तस्य सदृशं भवति
महिमा शरीरं कार्यानुरूपं येन सः अपि समर्थः
सर्वाणि वस्तूनि स्वस्य वशं कुरु।