फिलिप्पियों
2:1 अतः यदि ख्रीष्टे किमपि सान्त्वना, यदि प्रेम्णः सान्त्वना अस्ति।
यदि आत्मायाः सहभागिता, यदि कश्चित् आन्तराणि दयाश्च।
2:2 यूयं मम आनन्दं पूर्णं कुरु, यत् यूयं समानविचारिणः, समानप्रेमयुक्ताः, सदृशाः च भवेयुः
एकः अनुमोदनः, एकस्य मनसः।
2:3 कलहेन, व्यर्थेन वा किमपि मा भवतु; किन्तु नीचतायां
मनः प्रत्येकं स्वतः परं श्रेष्ठं मानयन्तु।
2:4 प्रत्येकं मनुष्यः स्वस्य विषयेषु मा पश्यतु, किन्तु प्रत्येकं मनुष्यः स्वस्य विषयेषु अपि पश्यतु
अन्येषां ।
2:5 एषः मनः युष्मासु भवतु, यः ख्रीष्टे येशुना अपि आसीत्।
२:६ यः ईश्वररूपः सन् समत्वं लुण्ठनं न मन्यते स्म
भगवान:
2:7 किन्तु आत्मनः अप्रतिष्ठितः कृत्वा क
दासः, मनुष्यसदृशः च निर्मितः।
2:8 ततः सः मनुष्यवत् स्वरूपं प्राप्य विनयशीलः भूत्वा अभवत्
मृत्युपर्यन्तं आज्ञाकारी, क्रूसस्य मृत्युः अपि।
2:9 अतः परमेश् वरः अपि तं बहु उत्थापितवान्, तस्य नाम च दत्तवान् यत्...
प्रत्येकं नामस्य उपरि अस्ति:
2:10 येशुनाम्ना सर्वे जानुः प्रणमन्ति, स्वर्गे वस्तूनि।
पृथिव्यां च पृथिव्याः अधः वस्तूनि च;
2:11 प्रत्येकं जिह्वा येशुमसीहः प्रभुः इति स्वीकुर्वन्तु इति
पितुः परमेश्वरस्य महिमा।
2:12 अतः हे प्रियजनाः यथा यूयं सर्वदा आज्ञापालिताः, न तु मम सान्निध्यवत्
केवलं, परन्तु अधुना मम अभावे बहु अधिकं, स्वस्य मोक्षं कार्यं कुरुत
भयं वेपमानं च ।
2:13 यतः परमेश् वरः युष् मासु स् वहितं कर्तुम् इच् छितुं च कार्यं करोति
आनन्दः।
2:14 सर्वं कुरुकुरुविवादं विना।
2:15 यथा यूयं ईश्वरस्य पुत्राः निर्दोषाः निर्दोषाः च भर्त्सिताः भवेयुः।
कुटिलस्य विकृतस्य च राष्ट्रस्य मध्ये, येषां मध्ये भवन्तः इव प्रकाशन्ते
जगति प्रकाशाः;
2:16 जीवनस्य वचनं धारयन्; यथा अहं ख्रीष्टस्य दिवसे आनन्दं प्राप्नुयाम्।
यत् अहं वृथा न धावितवान्, न च व्यर्थं परिश्रमं कृतवान्।
2:17 आम्, यदि च अहं भवतः विश्वासस्य बलिदानसेवायाम् अर्पितः भवेयम्, अहं
आनन्दं कुरुत, भवद्भिः सर्वैः सह आनन्दं कुरुत।
2:18 अत एव यूयं मया सह आनन्दं कुरुत, मया सह च आनन्दयन्तु।
2:19 किन्तु अहं प्रभुना येशुना विश्वसामि यत् सः तिमोथीं शीघ्रमेव युष्माकं समीपं प्रेषयिष्यति, यत् अहं
also may be of good comfort, यदा अहं भवतः अवस्थां जानामि।
2:20 न हि मम समानविचारी कश्चित् नास्ति यः स्वाभाविकतया भवतः अवस्थां पालयिष्यति।
2:21 यतः सर्वे स्वकीयं अन्विषन्ति, न तु येशुमसीहस्य वस्तूनि।
2:22 किन्तु यूयं तस्य प्रमाणं जानथ यत् पित्रा सह पुत्रः इव तस्य अस्ति
मया सह सुसमाचारस्य सेवां कृतवान्।
२:२३ तम् अतः सम्प्रति प्रेषयितुम् आशासे यथा शीघ्रमेव कथं भवति इति द्रक्ष्यामि
मया सह गमिष्यति।
2:24 किन्तु अहं भगवते विश्वसिमि यत् अहमपि शीघ्रमेव आगमिष्यामि।
2:25 तथापि मया भवतः समीपं प्रेषयितुं आवश्यकं मन्यते स्म, मम भ्राता इपफ्रोदितुः,...
सहचरः श्रमे, सहसैनिकः च, किन्तु भवतः दूतः, सः च यः
मम इच्छानां सेवां कृतवान्।
2:26 सः युष्मान् सर्वान् आकांक्षति स्म, गुरुतापूर्णः च आसीत्, यतः यूयं
सः रोगी इति श्रुतवान् आसीत् ।
2:27 सः खलु मृत्युसमीपे रोगी आसीत्, किन्तु परमेश्वरः तस्मै दयां कृतवान्। तथा
न केवलं तस्मिन्, अपितु मयि अपि, मा भूत् मम शोकस्य उपरि दुःखं न प्राप्नुयात्।
2:28 अतः अहं तं अधिकं सावधानतया प्रेषितवान् यत् यूयं पुनः तं दृष्ट्वा यूयं
आनन्दं कुरु, अहं च न्यूनशोकः भवेयम्।
2:29 अतः तं भगवता सर्वप्रसन्नतापूर्वकं गृहाण; तथा तादृशान् धारयन्तु
प्रतिष्ठा:
2:30 यतः ख्रीष्टस्य कार्यस्य कारणात् सः मृत्युसमीपे आसीत्, स्वस्य विषये न
जीवनं, मम प्रति भवतः सेवायाः अभावं पूरयितुं।