ओबडियाः
१:१ ओबदियायाः दर्शनम् । एदोमविषये प्रभुः परमेश्वरः एवम् उक्तवान्। अस्माकं अस्ति
श्रुत्वा भगवतः अफवाः, तस्य मध्ये एकः दूतः प्रेषितः
विधर्मी, उत्तिष्ठ, युद्धे तस्याः विरुद्धं उत्तिष्ठामः।
1:2 पश्य, मया त्वां अन्यजातीयेषु लघुः कृतः, त्वं महती असि
तिरस्कृतः ।
1:3 तव हृदयस्य अभिमानः त्वां वञ्चितवान्, त्वं येषु निवसति
शिलाखण्डाः, यस्य निवासः उच्चः अस्ति; यत् हृदये वदति।
कः मां भूमौ अवतारयिष्यति ?
१:४ यद्यपि त्वं गरुडवत् आत्मानं उन्नमसि, यद्यपि त्वं स्वनीडं स्थापयसि
ताराणाम् मध्ये अहं त्वां अवतारयिष्यामि इति परमेश् वरः वदति।
1:5 यदि चोराः त्वां समीपं आगच्छन्ति स्म, यदि रात्रौ लुटेराः आगच्छन्ति स्म, (कथं त्वं छिन्नः असि!)।
किं ते यावत् पर्याप्तं न भवति तावत् चोरीं न करिष्यन्ति स्म? यदि द्राक्षाग्राहकाः
त्वां समीपम् आगतवन्तः किं ते कानिचन द्राक्षाफलानि न त्यजन्ति?
1:6 एसावस्य विषयाः कथं अन्वेषिताः सन्ति! कथं तस्य गुप्तवस्तूनि सन्ति
अन्विष्यमाणः !
१:७ तव संघस्य सर्वे पुरुषाः त्वां सीमां यावत् नीतवन्तः
ये जनाः त्वया सह शान्तिं कृतवन्तः ते त्वां वञ्चयित्वा विजयं प्राप्तवन्तः
भवतः विरुद्धं; ये तव रोटिकां खादन्ति ते तव अधः व्रणं कृतवन्तः।
तस्मिन् कश्चित् अवगमनं नास्ति।
1:8 किं अहं तस्मिन् दिने ज्ञानिनः अपि न नाशयिष्यामि इति परमेश् वरः वदति
एदोमस्य, एसावपर्वतस्य च बोधः?
1:9 तव वीरजनाः हे तेमन, यावत् प्रत्येकं...
एसावपर्वतस्य एकः वधेन च्छिन्नः भवेत्।
1:10 यतः तव भ्रातुः याकूबस्य विरुद्धं हिंसा लज्जा त्वां आच्छादयिष्यति, तथा च
त्वं नित्यं विच्छिन्ना भविष्यसि।
१ - ११ यस्मिन् दिने त्वं परे स्थितः तस्मिन् दिने यस्मिन् दिने
अपरिचिताः तस्य सैन्यं बद्धं नीतवन्तः, परदेशिनः च प्रविष्टवन्तः
तस्य द्वाराणि, यरुशलेमस्य उपरि च चिट्ठीम् अकुर्वन्, त्वं तेषु एकः इव अभवः।
1:12 किन्तु त्वया भ्रातुः दिवसे दिने न पश्यितव्यम् आसीत्
सः परदेशीयः अभवत् इति; न च त्वया हर्षः करणीयः
यहूदासन्ततिः तेषां विनाशदिने; न च स्कन्धः
त्वं दुःखदिने गर्वेण उक्तवान्।
1:13 त्वया मम प्रजद्वारं न प्रविष्टव्यम् आसीत्
तेषां विपत्तिः; आम्, त्वया तेषां दुःखं न पश्यितव्यम् आसीत्
तेषां विपत्तिदिने, न च तेषां द्रव्ये हस्तं स्थापितवन्तः
तेषां विपत्तिदिनम्;
1:14 न च त्वया क्रासे स्थिताः, तान् छिन्दितुं
तस्य यत् पलायितवान्; न च त्वया तान् समर्पयितव्यम्
तस्य यत् दुःखदिने एव स्थितम्।
1:15 यतः परमेश् वरस् य दिवसः सर्वेषु राष्ट्रेषु समीपम् अस् ति, यथा त्वया कृतम्।
तव कृते क्रियते, तव फलं तव शिरसि पुनः आगमिष्यति।
1:16 यथा यूयं मम पवित्रे पर्वते पिबथ, तथैव सर्वे अन्यजातीयाः
नित्यं पिबन्ति आम्, पिबन्ति, ग्रसन्ति च।
ते च अभूतवत् भविष्यन्ति।
1:17 किन्तु सियोनपर्वते मोक्षः भविष्यति, पवित्रता च भविष्यति।
याकूबस्य वंशजः तेषां सम्पत्तिं धारयिष्यति।
1:18 याकूबस्य गृहं अग्निः, योसेफस्य गृहं च ज्वाला भविष्यति।
एसावस्य गृहं च कूपं कृत्वा तेषु प्रज्वलिष्यन्ति, च
तान् भक्षयन्तु; एसावस्य वंशस्य कोऽपि अवशिष्टः न भविष्यति;
यतः परमेश् वरः तत् उक्तवान्।
1:19 दक्षिणे ये जनाः एसावपर्वतं धारयिष्यन्ति। ते च
मैदानं पलिष्टीः, ते एप्रैमस्य क्षेत्राणि धारयिष्यन्ति,...
सामरियाक्षेत्राणि, बिन्यामीन च गिलियद्देशं धारयिष्यति।
1:20 इस्राएलस्य अस्य सेनायाः बन्धनं च धारयिष्यति
कनानीयानां सरेफतपर्यन्तम्; बन्धनं च
यरुशलेमदेशः सेफाराद्देशः दक्षिणदिशि नगराणि धारयिष्यति।
1:21 त्रातारः एसावपर्वतस्य न्यायार्थं सियोनपर्वते आगमिष्यन्ति। तथा
राज्यं भगवतः भविष्यति।