संख्याः
36:1 गिलियदस्य वंशजानां च मुख्याः पितरः पुत्रः
मनश्शेपुत्रस्य माकीरस्य, योसेफस्य पुत्रवंशस्य।
समीपं गत्वा मूसां, राजपुत्राणां च समक्षं प्रधानाः उक्तवान्
इस्राएलस्य सन्तानानां पितरः।
36:2 ते अवदन्, “भगवान् मम प्रभुं आज्ञां दत्तवान् यत् सः भूमिं एकस्य कृते दातुम्।”
इस्राएलस्य सन्तानानां कृते चिथ्या उत्तराधिकारः, मम प्रभुः आज्ञापितः
अस्माकं भ्रातुः सिलोफहदस्य उत्तराधिकारं तस्य कृते दातुं परमेश् वरेण
कन्याः ।
36:3 यदि च ते अन्यगोत्रस्य पुत्रेषु कस्मिंश्चित् विवाहिताः भवेयुः
इस्राएलस्य सन्तानं तदा तेषां वंशजं हृतं भविष्यति
अस्माकं पितृणां उत्तराधिकारः, उत्तराधिकारे च स्थापितः भविष्यति
गोत्रं यस्मै ते गृह्यन्ते, तथैव भाग्यात् गृहीतं भविष्यति
अस्माकं उत्तराधिकारः।
36:4 यदा इस्राएलस्य सन्तानानां महोत्सवः भविष्यति तदा तेषां
उत्तराधिकारं तस्य गोत्रस्य उत्तराधिकारे स्थापयतु, यस्य गोत्रे ते सन्ति
प्राप्तः: तथा तेषां उत्तराधिकारः उत्तराधिकारात् अपहृतः भविष्यति
अस्माकं पितृगोत्रस्य।
36:5 ततः मूसा इस्राएलस्य वचनानुसारं आज्ञां दत्तवान्
प्रभुः योसेफस्य पुत्रगोत्रः साधु उक्तवान्।
36:6 एतत् एव यत् परमेश् वरः कन्याणां विषये आज्ञापयति
सलोफहादस्य विषये उक्तवान् यत्, “यस्य मनसि श्रेष्ठं मन्यन्ते, तस्य विवाहं कुर्वन्तु; केवलम्
पितुः गोत्रस्य कुटुम्बं विवाहयिष्यन्ति।
36:7 तथा इस्राएलस्य वंशजानां उत्तराधिकारः गोत्रात् न हृतः भविष्यति
गोत्रं प्रति, यतः इस्राएलस्य प्रत्येकं स्वं पालयिष्यति
पितृगोत्रस्य उत्तराधिकारः।
36:8 प्रत्येकं कन्या या कस्मिन् अपि गोत्रे उत्तराधिकारं धारयति
इस्राएलस्य वंशस्य एकस्य वंशस्य भार्या भविष्यति
तस्याः पिता, यथा इस्राएलस्य सन्तानाः प्रत्येकं पुरुषं भोक्तुं शक्नुवन्ति
पितृणां उत्तराधिकारः ।
36:9 न च एकस्मात् गोत्रात् अन्यगोत्रं प्रति उत्तराधिकारः न गमिष्यति;
किन्तु इस्राएलवंशानां प्रत्येकं गोत्रं स्वं पालयिष्यति
स्वस्य उत्तराधिकाराय ।
36:10 यथा परमेश् वरः मूसां आज्ञां दत्तवान्, तथैव सिलोफहादस्य कन्याः अपि तथैव कृतवन्तः।
36:11 महला, तिर्जा, होग्ला, मिल्का, नूह च, येषां पुत्रीः
सिलोफहादः स्वपितुः भ्रातृपुत्रैः सह विवाहितः आसीत्।
36:12 ते मनश्शे पुत्रस्य कुलेषु विवाहिताः
योसेफस्य, तेषां उत्तराधिकारः च कुलगोत्रे एव तिष्ठति स्म
तेषां पिता।
36:13 एते आज्ञाः न्यायाः च ये भगवता आज्ञापिताः
मूसाहस्तेन मोआब-प्रदेशेषु इस्राएल-सन्ततिं प्रति
यरीहोनगरस्य समीपे जोर्डनद्वारा।