संख्याः
35:1 ततः परमेश् वरः मोशेन सह मोआबस्य समतलेषु यरदनसमीपे समीपे अवदत्
यरीहो इति वदन् .
35:2 इस्राएलस्य सन्तानान् आज्ञापयतु यत् ते लेवीनां कृते दास्यन्ति
निवासार्थं तेषां स्वामित्वनगरानां उत्तराधिकारः; यूयं च दास्यथ
लेवीनां नगराणां च परितः नगराणां कृते अपि।
35:3 नगरेषु च तेषां निवासः भविष्यति; तेषां उपनगराणि च
तेषां पशूनां, तेषां मालस्य, सर्वेषां च कृते भविष्यति
पशवः ।
35:4 नगराणां उपनगराणि च यत् यूयं लेवीभ्यः दास्यथ।
नगरस्य भित्तितः बहिः च हस्तसहस्रं प्राप्स्यति
परितः ।
35:5 पूर्वदिशि नगरात् बहिः सहस्रद्वयं माप्यथ
हस्तौ दक्षिणतः हस्तसहस्रद्वयं पश्चिमदिशि च
द्विहस्तसहस्रं, उत्तरदिशि द्विसहस्रहस्तम्; तथा
नगरं मध्ये भविष्यति, एतत् तेषां उपनगराणि भविष्यति
नगराणि ।
35:6 येषु नगरेषु यूयं लेवीभ्यः दास्यथ, तेषु नगरेषु स्युः
षट् नगराणि शरणार्थम्, यानि युष्माकं वधकर्तुः निरूपयथ, यत् सः
तत्र पलायनं कुर्वन्तु, तेषु चत्वारिंशत् नगराणि योजयन्तु।
35:7 अतः यूयं यानि नगराणि लेवीभ्यः दास्यथ तानि चत्वारिंशत्...
अष्टौ नगराणि तानि चर्या सह दास्यथ।
35:8 ये च नगराणि यूयं दास्यथ तानि तेषां स्वामित्वस्य भविष्यन्ति
इस्राएलस्य सन्तानाः येषु बहवः सन्ति तेभ्यः बहवः दास्यथ; किन्तु
येभ्यः अल्पाः सन्ति तेभ्यः यूयं अल्पं दास्यथ, प्रत्येकं स्वस्य स्वस्य दास्यति
नगराणि लेवीनां कृते तस्य उत्तराधिकारानुसारं यत् सः
उत्तराधिकारं प्राप्नोति।
35:9 ततः परमेश् वरः मूसाम् अवदत् .
35:10 इस्राएलस्य सन्तानं वद, तान् वद, यदा यूयं आगमिष्यन्ति
यरदनदेशं पारं कनानदेशं प्रविशति;
35:11 तदा यूयं युष्माकं कृते शरणनगराणि नगराणि निरूपयथ; तत्u200c
वधः तत्र पलायनं कर्तुं शक्नोति, यत् कस्यचित् व्यक्तिं अप्रमत्तं हन्ति।
35:12 ते च भवतः प्रतिशोधकर्तुः शरणं नगराणि भविष्यन्ति। यत् द
मनुष्यहत्या न म्रियते, यावत् सः न्याये सङ्घस्य पुरतः तिष्ठति।
35:13 येभ्यः नगरेभ्यः यूयं दास्यथ, तेषु षट् नगराणि भवतः कृते भविष्यन्ति
शरणम् ।
35:14 यूर्दनपारे त्रीणि नगराणि दास्यथ, त्रीणि नगराणि च दास्यथ
यूयं कनानदेशे ददथ, या शरणनगराणि भविष्यन्ति।
35:15 एतानि षट् नगराणि इस्राएलजनानाम् आश्रयस्थानानि भविष्यन्ति, तथा च
तेषां मध्ये परदेशीयस्य प्रवासिनः च कृते, यत् प्रत्येकं यत्
हन्ति कञ्चित् अप्रमत्तं तत्र पलायितुं शक्नोति।
35:16 यदि च तं लोहयन्त्रेण प्रहृत्य म्रियते चेत् सः क
murderer: घातकः अवश्यमेव वधः भविष्यति।
35:17 यदि च तं शिलाक्षेपेण प्रहरति येन सः म्रियते, सः च
म्रियते, सः घातकः अस्ति, घातकः अवश्यमेव वधः भविष्यति।
35:18 यदि वा काष्ठहस्तशस्त्रेण तं प्रहरति येन सः म्रियते।
सः म्रियते, सः घातकः अस्ति, घातकः अवश्यमेव वधः भविष्यति।
35:19 रक्तप्रतिशोधकः स्वयं वधकं हन्ति, यदा सः मिलति
तं, तं हन्ति।
35:20 यदि तु तं द्वेषेण क्षिपति, प्रतीक्षया वा तं क्षिपति, तत्
सः म्रियते;
35:21 अथ वा वैरेण तं हस्तेन प्रहृत्य म्रियते यः तं प्रहृतवान्
अवश्यं वधः भविष्यति; स हि घातकः: प्रतिशोधकः
रक्तेन हन्तारं हन्ति यदा सः तं मिलति।
35:22 किन्तु यदि सः तं सहसा अवैरं क्षिप्तवान्, अथवा तस्य उपरि किमपि क्षिप्तवान्
प्रतीक्षायाः विन्यस्तं विना वस्तु, .
35:23 अथवा केनचित् शिलाया सह, येन मनुष्यः तं न दृष्ट्वा म्रियते, तत् च क्षिपति
तस्य उपरि सः म्रियते, न तु तस्य शत्रुः, न च तस्य हानिम् अन्विषत्।
३५:२४ ततः सङ्घः वधस्य प्रतिशोधकस्य च मध्ये न्यायं करिष्यति
एतेषां न्यायानुसारं रक्तम्।
35:25 सङ्घः च वधं हस्तात् मोचयिष्यति
रक्तस्य प्रतिशोधकः, सङ्घः तं नगरे पुनः स्थापयिष्यति
तस्य शरणं यत्र सः पलायितः, तत्र सः मृत्युपर्यन्तं तिष्ठति
पवित्रतैलेन अभिषिक्तस्य महायाजकस्य।
35:26 यदि तु वधः कदापि नगरसीमायाः बहिः आगमिष्यति
तस्य शरणस्य, यत्र सः पलायितः;
35:27 रक्तप्रतिशोधकः च तं विन्दति नगरस्य सीमातः बहिः
तस्य शरणं, रक्तस्य प्रतिशोधकः च वधं हन्ति; सः न भविष्यति
रक्तदोषी : १.
३५ - २८ - यतः सः यावत् शरणपुरे एव तिष्ठेत्
महायाजकस्य मृत्युः, किन्तु महायाजकस्य मृत्योः अनन्तरं...
वधकः स्वस्य स्वामित्वभूमिं प्रति प्रत्यागमिष्यति।
35:29 अतः एतानि भवद्भ्यः सर्वत्र न्यायस्य नियमरूपेण भविष्यन्ति
भवतः सर्वेषु निवासस्थानेषु भवतः पुस्तिकाः।
35:30 यः कञ्चित् हन्ति, तस्य वधकः वधः करणीयः
साक्षिणां मुखं किन्तु एकः साक्षी कस्यचित् विरुद्धं साक्ष्यं न दास्यति
तस्य मृत्योः कारणम् ।
35:31 अपि च यूयं घातकस्य प्राणस्य कृते तृप्तिं न गृह्णीयुः यत्...
मृत्योः दोषी अस्ति, किन्तु सः अवश्यमेव वधः भविष्यति।
35:32 यस्य नगरं प्रति पलायितः तस्य कृते यूयं न तृप्तिं गृह्णीयुः
तस्य शरणं, यत् सः पुनः देशे निवासार्थम् आगच्छेत्, यावत् यावत्
पुरोहितस्य मृत्युः ।
35:33 अतः यूयं यस्मिन् देशे सन्ति, तत् भूमिं न दूषयिष्यथ, यतः तत् रक्तं दूषयति
भूमिः, भूमिः च यत् रक्तं प्रक्षिप्तं भवति तस्मात् शुद्धं कर्तुं न शक्नोति
तत्र किन्तु तत् पातयितस्य रक्तेन।
35:34 अतः यस्मिन् भूमिः यूयं निवसिष्यथ, यस्मिन् अहं निवसति, तत् भूमिं मा दूषयन्तु।
यतः अहं परमेश् वरः इस्राएल-सन्ततिषु निवसन् अस्मि।