संख्याः
34:1 ततः परमेश् वरः मूसाम् अवदत् .
34:2 इस्राएलस्य सन्तानान् आज्ञापयन्तु, तान् वदन्तु, यदा यूयं प्रविशन्ति
कनानदेशस्य भूमिः; (इयं भूमिः या युष्माकं कृते पतति
उत्तराधिकारः, कनानदेशः अपि तस्य तटैः सह।)
34:3 तदा भवतः दक्षिणभागः जिनप्रान्तरात् सह भविता
एदोमस्य तटं भवतः दक्षिणसीमा च देशस्य बहिः तटः भविष्यति
लवणसमुद्रः पूर्वदिशि : १.
34:4 तव सीमा दक्षिणतः अक्रब्बिमस्य आरोहणं यावत् परिवर्तयिष्यति, च...
जिन्नगरं गच्छन्तु, तस्य निर्गमनं दक्षिणतः यावत् भविष्यति
कादेशबर्नेया हजरद्दारं गत्वा अज्मोननगरं गमिष्यति।
34:5 सीमा अज्मोनतः मिस्रनदीपर्यन्तं कम्पासं आनयिष्यति।
तस्मात् निर्गताश्च समुद्रे स्युः।
34:6 पश्चिमसीमा च भवतः महासमुद्रः अपि क
सीमा: एषा भवतः पश्चिमसीमा भविष्यति।
34:7 एषा च भवतः उत्तरसीमा भविष्यति, महासमुद्रात् भवन्तः दर्शयिष्यन्ति
भवतः कृते बहिः होर् पर्वतः:
34:8 होरपर्वतात् यूयं स्वसीमाम् सूचयिष्यथ
हमथ; सीमातः निर्गमनं च जेदादं यावत् भविष्यति।
34:9 सीमा सिफ्रोन् यावत् गमिष्यति, ततः निर्गमाः भविष्यन्ति
हजरेनन् इत्यत्र एषा भवतः उत्तरसीमा भविष्यति।
34:10 यूयं हसरेननतः शेफामपर्यन्तं पूर्वसीमां दर्शयिष्यथ।
34:11 तटः शेफामतः रिब्लापर्यन्तं पूर्वदिशि अवतरति
ऐन; सीमा च अवतरति, पार्श्वे च प्राप्स्यति
पूर्वदिशि चिन्नेरेथस्य समुद्रः।
34:12 ततः सीमा यरदनपर्यन्तं गमिष्यति, तस्मात् निर्गमाः च भविष्यन्ति
लवणसमुद्रे भवन्तु, एषा भवतः भूमिः तस्य तटैः सह भविष्यति
परितः ।
34:13 तदा मूसा इस्राएलस्य सन्तानान् आज्ञापयत्, “एषा भूमिः अस्ति।”
यत् यूयं चिट्ठीद्वारा उत्तराधिकारं प्राप्नुयुः, यत् परमेश् वरः आज्ञापितवान्
नव गोत्राणि, अर्धगोत्रे च।
34:14 रूबेनस्य वंशस्य तेषां गृहानुसारं
पितरौ, गादवंशजानां च गृहानुसारं
तेषां पितरः, स्वस्य उत्तराधिकारं प्राप्तवन्तः; अर्धगोत्रस्य च
मनश्शे तेषां उत्तराधिकारं प्राप्तवान्।
34:15 द्वौ गोत्रौ अर्धगोत्रौ च स्वस्य उत्तराधिकारं प्राप्तवन्तौ
अयं पार्श्वे यरीहोनगरस्य समीपे यरीहस्य पूर्वदिशि, सूर्योदयस्य दिशि।
34:16 ततः परमेश् वरः मूसाम् अवदत् .
34:17 ये जनाः युष्माकं भूमिं विभजन्ति तेषां नामानि एतानि सन्ति।
एलियाजरः याजकः, नुनस्य पुत्रः यहोशूः च।
34:18 यूयं प्रत्येकं गोत्रे एकं राजपुत्रं गृह्णीयुः, भूमिं विभज्य
उत्तराधिकार।
34:19 पुरुषाणां नामानि एतानि सन्ति - यहूदागोत्रस्य पुत्रः कालेबः
जेफुन्नेः इति ।
34:20 शिमोनगोत्रस्य अम्मीहूदस्य पुत्रः शेमुएलः।
34:21 बिन्यामीनगोत्रस्य एलिदादः किस्लोनस्य पुत्रः।
34:22 दानवंशगोत्रे च बुक्की पुत्रः
जोगली ।
34:23 योसेफस्य वंशजानां राजपुत्रः, वंशजानां गोत्रस्य कृते
मनश्शे, एफोदस्य पुत्रः हनीएलः।
34:24 एप्रैमगोत्रस्य प्रमुखः केमुएलः पुत्रः
शिफ्तानस्य ।
34:25 जबुलूनस्य वंशस्य गोत्रस्य प्रमुखः एलिजाफानः द...
परनाचस्य पुत्रः ।
34:26 इस्साचरगोत्रस्य च पुत्रः पल्तिएलः
अज्जानस्य ।
34:27 आशेरगोत्रस्य च अहिहुदः पुत्रः
शेलोमी ।
34:28 नप्तालीजनगोत्रस्य च पुत्रः पेदाहेलः
अम्मिहुदस्य ।
34:29 एते एव येभ्यः परमेश् वरः उत्तराधिकारं विभज्य आज्ञापितवान्
कनानदेशे इस्राएलस्य सन्तानाः।