संख्याः
33:1 एतानि इस्राएलस्य सन्तानानां यात्राः सन्ति, ये बहिः गतवन्तः
मिस्रदेशस्य मूसाहस्तेन स्वसैनिकैः सह च
हारून।
33:2 मूसा तेषां यात्रानुसारं तेषां निर्गमनं लिखितवान्
भगवतः आज्ञा, एतानि च तेषां यात्राः यथा तेषां
बहिः गच्छति।
33:3 ते प्रथममासे पञ्चदशदिने रमेसेसतः प्रस्थिताः
प्रथममासस्य; निस्तारपर्वस्य परे परे सन्तानस्य
इस्राएलः सर्वेषां मिस्रीयानां दृष्टौ उच्चहस्तेन निर्गतवान्।
33:4 यतः मिस्रीयाः सर्वान् प्रथमजातान् अन्त्येष्टयन्ति स्म, ये परमेश् वरः आहतवन्तः
तेषु तेषां देवतासु अपि परमेश् वरः न्यायं कृतवान्।
33:5 इस्राएलस्य सन्तानाः रामसेसतः प्रस्थाय सुक्कोतनगरे निक्षिप्तवन्तः।
33:6 ते सुक्कोत्नगरात् प्रस्थाय एथमनगरे निक्षिपन्ति स्म, यत्...
प्रान्तरस्य धारः ।
33:7 ते एथमतः प्रस्थिताः पुनः पिहाहिरोथं प्रति गतवन्तः, अर्थात्
बालसेफोनस्य पुरतः, ते मिग्दोलस्य पुरतः स्थापितवन्तः।
33:8 ते पिहहिरोथस्य पुरतः प्रस्थिताः, मध्येन गच्छन्ति स्म
समुद्रस्य प्रान्तरे गत्वा त्रयः दिवसाः यात्रां कृत्वा...
एथमस्य प्रान्तरे मरानगरे च निक्षिप्तवान्।
33:9 ते मरातः प्रस्थाय एलिमनगरं गतवन्तः, एलिमे द्वादश जनाः आसन्
जलस्य फव्वाराः, षष्टिदशतालवृक्षाः च; ते च पिच कृतवन्तः
तत्र।
33:10 ते एलिमतः प्रस्थाय रक्तसमुद्रस्य समीपे शिबिरं कृतवन्तः।
33:11 ते च रक्तसमुद्रात् दूरं गत्वा प्रान्तरे शिबिरं कृतवन्तः
पाप ।
33:12 ते सिन्-प्रान्तरात् बहिः गत्वा शिबिरं कृतवन्तः
दोफ्काह इत्यत्र ।
33:13 ते दोफ्कातः प्रस्थिताः आलुशनगरे शिबिरं कृतवन्तः।
33:14 ते अलुशतः प्रस्थाय रेफिदिम् इत्यत्र शिबिरं कृतवन्तः यत्र नास्ति
जनानां पिबितुं जलम्।
33:15 ते रेफिदीमतः प्रस्थाय सिनाईप्रान्तरे निक्षिप्तवन्तः।
33:16 ते च सिनाई-मरुभूमितः प्रस्थानम् अकुर्वन्
किब्रोथहट्टावः ।
33:17 ते किब्रोथहट्टावात् प्रस्थाय हजेरोथनगरे शिबिरं कृतवन्तः।
33:18 ते हजेरोथतः प्रस्थिताः रिथमानगरे निक्षिप्तवन्तः।
33:19 ते ऋत्मातः प्रस्थिताः रिम्मोनपारेज्-नगरे निक्षिप्तवन्तः।
33:20 ते रिम्मोनपारेजतः प्रस्थाय लिब्नानगरे निक्षिप्तवन्तः।
33:21 ते लिब्नातः प्रस्थाय रिस्सानगरे निक्षिप्तवन्तः।
33:22 ते रिस्सातः प्रस्थिताः केहेलाथनगरे निक्षिप्तवन्तः।
33:23 ते केहेलथातः गत्वा शाफरपर्वते निक्षिप्तवन्तः।
33:24 ते शाफरपर्वतात् प्रस्थाय हरदानगरे शिबिरं कृतवन्तः।
33:25 ते हरादतः प्रस्थाय मखेलोथनगरे निक्षिप्तवन्तः।
33:26 ते मखेलोथतः प्रस्थाय तहथनगरे शिबिरं कृतवन्तः।
33:27 ते तहथतः प्रस्थिताः ताराहनगरे निक्षिप्तवन्तः।
33:28 ततः ते ताराहात् दूरं गत्वा मित्कानगरे निक्षिप्तवन्तः।
33:29 ते मित्कातः गत्वा हाशमोनानगरे निक्षिप्तवन्तः।
33:30 ते हशमोनातः प्रस्थिताः मोसेरोथनगरे शिबिरं कृतवन्तः।
33:31 ते मोसेरोथतः निर्गत्य बेनेजाकाननगरे निक्षिप्तवन्तः।
33:32 ते बेनेजाकानतः प्रस्थाय होरहागिद्गद्नगरे शिबिरं कृतवन्तः।
33:33 ते होरहागिद्गादतः गत्वा योत्बाथानगरे निक्षिप्तवन्तः।
33:34 ते योत्बाथातः प्रस्थाय एब्रोनानगरे शिबिरं कृतवन्तः।
33:35 ते एब्रोनातः प्रस्थिताः एजिओन्गाबेरे शिबिरं कृतवन्तः।
33:36 ते एजिओन्गाबेरतः प्रस्थाय सिन्प्रान्तरे निक्षिप्तवन्तः।
या कादेशः ।
33:37 ते कादेशात् प्रस्थाय होरपर्वते, तस्य धारायाम्
एदोमदेशः।
33:38 ततः हारूनः याजकः तस्य आज्ञानुसारं होरपर्वतम् आरुह्य गतः
परमेश् वरः इस्राएलस् य सन् तानस् य चत्वारिंशत् वर्षे तत्रैव मृतः
पञ्चममासस्य प्रथमदिने मिस्रदेशात् निर्गताः आसन्।
33:39 हारूनः शतत्रिविंशतिवर्षीयः आसीत् यदा सः वर्षे मृतः
mount Hor.
33:40 कनानी राजा अरदः यः दक्षिणे देशे निवसति स्म
कनान, इस्राएलस्य आगमनस्य विषये श्रुतवान्।
33:41 ते होर पर्वतात् निर्गत्य सलमोनानगरे निक्षिप्तवन्तः।
33:42 ते सलमोनातः प्रस्थिताः पुनोन्नगरे निक्षिप्तवन्तः।
33:43 ते पुनोन्तः प्रस्थाय ओबोत्नगरे निक्षिप्तवन्तः।
33:44 ततः ते ओबोत्तः प्रस्थिताः इजेअबरीमनगरे निक्षिप्तवन्तः
मोआब।
33:45 ते इइमतः प्रस्थाय दिबोङ्गद्नगरे निक्षिप्तवन्तः।
33:46 ते च दिबोङ्गद्तः प्रस्थाय अल्मोण्डिब्लाथाइम् इत्यत्र शिबिरं कृतवन्तः।
33:47 ते च अल्मोण्डिब्लाथाइम्तः दूरं गत्वा पर्वतेषु निक्षिप्तवन्तः
अबरीम्, नेबो इत्यस्मात् पूर्वं ।
33:48 ते अबारीमपर्वतात् प्रस्थिताः भूमौ निक्षिप्तवन्तः
यरीहोनगरस्य समीपे यरदनस्य समीपे मोआबस्य मैदानीयाः।
33:49 ते यरदनतटे बेथजेसिमोथतः आबेलशित्तिम्पर्यन्तं पिण्डं कृतवन्तः
मोआबस्य मैदानं ।
33:50 ततः परमेश् वरः मोशेन समीपस्थे यरदन-समीपे मोआब-प्रदेशस्य समतलेषु उक्तवान्
यरीहो इति वदन् .
33:51 इस्राएलस्य सन्तानं वद, तान् वद, यदा यूयं व्यतीताः
यरदनदेशं पारं कनानदेशं प्रविशति;
33:52 ततः यूयं भूमिवासिनां सर्वान् पुरतः निष्कासयिष्यथ।
तेषां सर्वाणि चित्राणि च नाशयन्तु, तेषां सर्वाणि गलितप्रतिमाः च नाशयन्तु, च
तेषां सर्वाणि उच्चस्थानानि सम्यक् उद्धृत्य:
33:53 यूयं च देशवासिनां निष्कासनं कृत्वा तत्र निवसथ।
यतः मया भवद्भ्यः भूमिः दत्ता।
33:54 यूयं च युष्माकं मध्ये उत्तराधिकाररूपेण भूमिं भाग्यवस्थां करिष्यन्ति
कुटुम्बान् यथा यथा अधिकं दास्यथ तथा तथा अधिकं उत्तराधिकारं दास्यथ
न्यूनानि यूयं न्यूनाधिकं उत्तराधिकारं दास्यथ, प्रत्येकस्य मनुष्यस्य उत्तराधिकारः दास्यति
यस्मिन् स्थाने तस्य भागः पतति; भवतः गोत्रानुसारम्
पितरं यूयं उत्तराधिकारं प्राप्नुथ।
33:55 किन्तु यदि यूयं पूर्वतः देशवासिनां निष्कासनं न करिष्यन्ति
त्वम्u200c; तदा भविष्यति यत् यूयं ये त्यजथ तानि तेभ्यः अवशिष्यन्ते
भवतः नेत्रयोः चुभनानि, पार्श्वयोः कण्टकाः च भविष्यन्ति, व्याकुलाः च भविष्यन्ति
यूयं यस्मिन् देशे निवसथ।
33:56 अपि च यथा मया चिन्तितम् तथा युष्माकं करिष्यामि
तान् कर्तुं।