संख्याः
32:1 रूबेनस्य गादस्य च सन्तानानां बहु महत् आसीत्
पशवः बहुलः, ते याजेरदेशं भूमिं च दृष्टवन्तः
गिलियादस्य तत् स्थानं पशूनां स्थानं आसीत्;
32:2 गादस्य सन्तानाः रूबेनस्य च सन्तानाः आगत्य उक्तवन्तः
मूसां, एलियाजरं याजकं च, राजपुत्रेभ्यः च
सङ्घः इति वदन् ।
32:3 अतरोथः, दीबोनः, याजेरः, निम्राः, हेश्बोनः, एलेलेहः च
शेबमं नेबों च बेओन् च।
32:4 यः देशः परमेश् वरः इस्राएलसङ्घस्य पुरतः प्रहारं कृतवान् ।
पशूनां भूमिः अस्ति, तव दासानाम् अपि पशवः सन्ति।
32:5 अतः ते अवदन्, यदि वयं भवतः दृष्टौ अनुग्रहं प्राप्नुमः तर्हि एषा भूमिः भवतु
तव भृत्येभ्यः सम्पत्तिरूपेण दीयताम्, मा अस्मान् पारयतु
जॉर्डन।
32:6 तदा मूसा गादसन्ततिं रूबेनसन्ततिं च अवदत्।
किं युष्माकं भ्रातरः युद्धाय गमिष्यन्ति, यूयं च अत्र उपविशन्ति वा?
32:7 अतः यूयं इस्राएलस्य हृदयं निरुत्साहयन्तु
ये भूमिं परमेश् वरः तेभ्यः दत्तवान् तस् य भूमिं गत्वा?
32:8 एवं भवतः पितरः यदा अहं तान् कादेशबर्नियातः प्रेषितवान् तदा द्रष्टुम्
भूः।
32:9 यतः ते एश्कोल-द्रोणीं गत्वा भूमिं दृष्टवन्तः, तदा ते
इस्राएलस्य जनानां हृदयं निरुत्साहितवान् यत् ते न गच्छेयुः
यस्मिन् देशे परमेश् वरः तेभ्यः दत्तवान् ।
32:10 तस्मिन् समये परमेश् वरस् य क्रोधः प्रज्वलितः स च शपथं कृतवान् ।
32:11 ननु मिस्रदेशात् निर्गतानां पुरुषाणां मध्ये विंशतिवर्षीयः कोऽपि न
अब्राहमस्य इसहाकस्य च शपथं मया कृतं भूमिं द्रक्ष्यति।
याकूबं प्रति च; यतः ते मम सर्वथा अनुसरणं न कृतवन्तः।
32:12 केनेजस्य यफुन्ने पुत्रं कालेबं नूनपुत्रं यहोशूं च विहाय।
यतः ते सर्वथा परमेश् वरस् य अनुसरणं कृतवन्तः।
32:13 ततः परमेश् वरस्य क्रोधः इस्राएलस्य विरुद्धं प्रज्वलितः, सः तान् भ्रमितवान्
प्रान्तरे चत्वारिंशत् वर्षाणि यावत् सर्वा वंशजः तत् कृतवान्
परमेश् वरस् य दुष् टं नष्टम् अभवत्।
32:14 पश्यन्तु च, यूयं स्वपितृस्थाने उत्थिताः, वृद्धिः
पापिनः, इस्राएलं प्रति परमेश् वरस् य उग्रं क्रोधं वर्धयितुं।
32:15 यतः यदि यूयं तस्य पश्चात् गच्छथ तर्हि सः तान् पुनः त्यक्ष्यति
प्रान्तरम्; यूयं सर्वान् जनान् नाशयिष्यथ।
32:16 ते तस्य समीपं गत्वा अवदन्, वयं अत्र मेषशालाः निर्मास्यामः
अस्माकं पशवः, अस्माकं लघुबालानां कृते नगराणि च।
32:17 किन्तु वयं स्वयमेव इस्राएलसन्ततिनां पुरतः सज्जाः गमिष्यामः।
यावत् वयं तान् स्वस्थानं ननयामः, अस्माकं बालकाः च करिष्यन्ति
भूमिवासिनां कारणात् वेष्टितनगरेषु निवसन्ति।
32:18 वयं स्वगृहेषु न गमिष्यामः, यावत् इस्राएलस्य सन्तानानां कृते न भविष्यति
प्रत्येकं मनुष्यस्य उत्तराधिकारं प्राप्तवान्।
32:19 यतः वयं तेषां सह यरदनपार्श्वे अग्रे वा उत्तराधिकारं न प्राप्नुमः।
यतः अस्माकं उत्तराधिकारः अस्माकं कृते पूर्वदिशि यॉर्डनपक्षे पतितः अस्ति।
32:20 तदा मूसा तान् अवदत्, “यदि यूयं एतत् करिष्यथ, यदि यूयं सशस्त्राः गमिष्यन्ति।”
युद्धाय भगवतः पुरतः।
32:21 युष्माकं सर्वे सशस्त्राः यरदनपारं परमेश् वरस्य समक्षं गमिष्यन्ति, यावत् सः न प्राप्स्यति
पुरतः शत्रून् निष्कासितः,
32:22 भूमिः परमेश्वरस्य समक्षं वशीकृता भवतु, ततः परं यूयं पुनः आगमिष्यथ।
परमेश् वरस् य समक्षे इस्राएलस् य समक्षे च निर्दोषाः भवन्तु। इयं च भूमिः करिष्यति
भगवतः समक्षं भवतः सम्पत्तिः भवतु।
32:23 किन्तु यदि यूयं तथा न करिष्यन्ति तर्हि पश्यन्तु, यूयं परमेश्वरस्य विरुद्धं पापं कृतवन्तः
भवतः पापं भवन्तं ज्ञास्यति इति निश्चयं कुरुत।
32:24 भवन्तः स्वबालानां कृते नगराणि, मेषाणां कृते च गुच्छानि निर्मायताम्; कुरु च
यत् भवतः मुखात् निर्गतम्।
32:25 ततः गादस्य रूबेनस्य च सन्तानाः मूसां प्रति उक्तवन्तः।
तव दासाः यथा मम प्रभुः आज्ञापयति तथा करिष्यन्ति।
३२:२६ अस्माकं लघुबालाः, अस्माकं भार्याः, अस्माकं मेषाः, सर्वे पशवः च भविष्यन्ति
तत्र गिलादनगरेषु।
32:27 किन्तु तव दासाः प्रत्येकं युद्धसशस्त्राः पुरतः गमिष्यन्ति
युद्धाय प्रभुः यथा मम प्रभुः वदति।
32:28 तेषां विषये मूसा एलियाजरं याजकं, यहोशूः च आज्ञापयत्
नूनस्य पुत्रः, वंशजानां च मुख्याः पितरः
इजरायल् : १.
32:29 तदा मूसा तान् अवदत् , “यदि गादस्य सन्तानाः च
रूबेनः भवद्भिः सह यरदनदेशं गमिष्यति, प्रत्येकं पुरुषः युद्धाय सज्जः, पूर्वम्
परमेश् वरः, युष् माकं पुरतः भूमिः वशीकृता भविष्यति; तदा यूयं दास्यथ
तेषां कृते गिलियददेशः।
32:30 यदि तु भवद्भिः सह सशस्त्राः न गमिष्यन्ति तर्हि तेषां भविष्यति
कनानदेशे युष्माकं मध्ये सम्पत्तिः।
32:31 ततः गादस्य रूबेनस्य च सन्तानाः प्रत्युवाच, यथा
परमेश् वरः तव सेवकान् उक्तवान् वयम् एवम् करिष्यामः।”
32:32 वयं सशस्त्राः भगवतः पुरतः कनानदेशं गमिष्यामः, यत्...
अस्माकं उत्तराधिकारस्य अस्मिन् पार्श्वे यॉर्डन-नगरस्य स्वामित्वं अस्माकं भवेत्।
32:33 मूसा तेभ्यः गादसन्ततिभ्यः अपि च दत्तवान्
रूबेनस्य वंशजः, मनश्शे पुत्रस्य अर्धगोत्रं यावत्
योसेफः अमोरीराजस्य सीहोनस्य राज्यं ओगस्य राज्यं च
बाशानराजः, भूमिः, तटेषु तस्य नगरैः सह, अपि
देशस्य नगराणि परितः।
32:34 गादस्य सन्तानाः दीबोन्, अतरोत्, अरोएर् च निर्मितवन्तः।
32:35 अत्रोथः शोफानः जाजेरः जोगबेहः च।
32:36 बेथनीम्रा, बेथहरान च वेष्टितनगराणि, मेषाणां कृते गुच्छानि च।
32:37 रूबेनस्य वंशजाः हेश्बोन्, एलेअले, किर्याथाइम् च निर्मितवन्तः।
32:38 नेबो, बालमीओन् च शिब्मा च
तेषां निर्मितानाम् नगरानां अन्यनामानि दत्तवन्तः।
32:39 मनश्शेपुत्रस्य मकीरस्य सन्तानाः गिलिआदनगरं गत्वा गृहीतवन्तः
तत्, तस्मिन् स्थितं अमोरीं च निष्कासितवान्।
32:40 ततः मोशेन मनश्शेपुत्राय मकीर् इत्यस्मै गिलियद्देशं दत्तवान्। स च निवसति स्म
तत्र ।
32:41 ततः मनश्शेपुत्रः याइर् गत्वा तस्य लघुनगराणि गृहीत्वा...
तान् हवोथजैर् इति आह्वयत्।
32:42 ततः नोबा गत्वा केनाथं तस्य ग्रामान् च गृहीत्वा तत् आहूतवान्
नोबाः इति स्वनाम्ना ।