संख्याः
31:1 ततः परमेश् वरः मूसाम् अवदत् .
31:2 इस्राएलस्य सन्तानानां मिद्यानीनां प्रतिशोधं कुरुत, तदनन्तरं त्वं भविष्यसि
तव प्रजाय समागताः।
31:3 तदा मूसा जनान् अवदत्, “भवद्भिः केचन स्वतः सशस्त्रं कुरुत
युद्धं कुर्वन्तु, ते मिद्यानीनां विरुद्धं गत्वा परमेश्वरस्य प्रतिकारं कुर्वन्तु
मिद्यान।
31:4 प्रत्येकं गोत्रे सहस्रं, इस्राएलस्य सर्वेषु गोत्रेषु यूयं करिष्यन्ति
युद्धाय प्रेषयतु।
31:5 अतः इस्राएलस्य सहस्राणां मध्ये सहस्राणि जनाः मुक्ताः अभवन्
प्रत्येकं गोत्रं द्वादशसहस्राणि युद्धाय सज्जाः।
31:6 ततः मूसा तान् युद्धाय प्रेषितवान्, प्रत्येकं गोत्रे सहस्रं, तान् च
एलियाजरस्य याजकस्य पुत्रः फिनाहसः पवित्रेण सह युद्धाय
यन्त्राणि, तस्य हस्ते वादयितुं तुरङ्गाः च।
31:7 ते मिद्यानीभिः सह युद्धं कृतवन्तः यथा परमेश् वरः मूसाम् आज्ञापितवान् । तथा
ते सर्वान् पुरुषान् हन्ति स्म।
31:8 ते मिद्यानराजान् शेषान् विहाय हतवन्तः
हतः; अर्थात् एवी रेकेम च ज़ूर् हूर् रेबा च पञ्च राजानः
मिद्यानः - बिलाम अपि बेओरस्य पुत्रं खड्गेन हतम्।
31:9 इस्राएलस्य सन्तानाः सर्वान् मिद्यानानां स्त्रियः बद्धान् कृत्वा...
तेषां बालकानां सर्वेषां पशूनां सर्वेषां च लूटं गृहीत्वा
मेषाः, तेषां सर्वं मालम् च।
31:10 ते स्वनगराणि यत्र निवसन्ति स्म, सर्वाणि च भद्राणि दग्धवन्तः
दुर्गाः, अग्निना सह ।
31:11 ते च सर्वं लुण्ठनं सर्वं शिकारं च गृहीतवन्तः, मनुष्याणां च
पशवः ।
31:12 ते बद्धान्, शिकारं, लुण्ठनं च मूसां समीपं नीतवन्तः।
एलियाजरः याजकः, तस्य सन्तानसङ्घस्य च कृते
इस्राएलः मोआबस्य मैदानस्य शिबिरं यावत्, यत् यरदन-समीपे स्थितम् अस्ति
यरीहो।
31:13 मूसा, एलियाजर याजकः, सर्वे राजपुत्राः च
सङ्घः, शिबिरं विना तान् मिलितुं निर्गतवान्।
31:14 तदा मूसा सेनापतिभ्यः, सेनापतिभ्यः च क्रुद्धः अभवत्
सहस्राणां उपरि, कप्तानाः च शतशः उपरि, ये युद्धात् आगताः।
31:15 तदा मूसा तान् अवदत्, “किं यूयं सर्वान् स्त्रियः जीवितान् उद्धारितवन्तः?
31:16 पश्यन्तु, एते इस्राएलस्य सन्तानानां कारणं कृतवन्तः, तेषां परामर्शेन
बिलाम, पीओरविषये परमेश् वरस् य अपराधं कर्तुं,...
परमेश् वरस् य सभायां व्याधिः अभवत्।
31:17 अतः इदानीं बालकानां मध्ये प्रत्येकं पुरुषं मारयन्तु, प्रत्येकं च मारयन्तु
या स्त्री पुरुषं तस्य सह शयनेन ज्ञातवती।
31:18 किन्तु सर्वाः स्त्रियः बालकाः ये पुरुषं तस्य सह शयनं कृत्वा न ज्ञातवन्तः।
स्वस्य कृते जीविताः भवन्तु।
31:19 यूयं च सप्तदिनानि शिबिरात् बहिः तिष्ठथ, यः कश्चित् हतवान्
व्यक्तिः, यः कश्चित् हतं स्पृशति, सः स्वं शुद्धं कुरुत च
तृतीये दिने सप्तमे च भवतः बद्धाः।
31:20 सर्वाणि वस्त्राणि चर्मनिर्मितानि सर्वाणि कार्याणि च शुद्धयन्तु
बकरोमाणां, काष्ठनिर्मितानि च सर्वाणि।
31:21 ततः एलियाजरः याजकः युद्धपुरुषान् अवदत् ये गतवन्तः
युद्धम्, एषः एव व्यवस्थायाः नियमः यः परमेश् वरः मूसाम् आज्ञापितवान्;
३१ - २२ - केवलं सुवर्णं रजतं च पीतलं लोहं च टिन् च
सीसम्u200c,
31:23 यत्किमपि अग्नौ स्थास्यति, तत् सर्वं यूयं तम् अग्नौ गच्छेयुः
अग्निः, शुद्धः च भविष्यति, तथापि सः शुद्धः भविष्यति
विरहजलं यद् अग्नौ न तिष्ठति, तत् सर्वं गमिष्यथ
जलद्वारा ।
31:24 सप्तमे दिने वस्त्राणि प्रक्षाल्य भवेयुः
शुद्धं ततः परं शिबिरं आगमिष्यथ।
31:25 ततः परमेश् वरः मूसाम् अवदत् .
३१:२६ गृहीतस्य शिकारस्य योगं गृहाण मनुष्यस्य पशुस्य च।
एलियाजरः याजकः, सङ्घस्य प्रधानाः पितरः च।
31:27 शिकारं च द्विधा विभज्य; तेषां मध्ये ये युद्धं गृहीतवन्तः
ये युद्धाय निर्गताः, सर्वेषां सङ्घस्य मध्ये च।
31:28 ये युद्धपुरुषाः निर्गताः तेषां प्रभुं करं गृह्यताम्
battle: पञ्चशतस्य एकः आत्मा, उभयोः व्यक्तियोः, तथा च
गोमांसस्य गदस्य च मेषस्य च।
31:29 तेषां अर्धभागात् गृहीत्वा एलियाजरपुरोहिताय ददातु
भगवतः अर्पणम्।
31:30 इस्राएलस्य अर्धभागस्य च भागं गृह्णीष्व
पञ्चाशत्, व्यक्तिनां, गोमांसानाम्, गदानां, समूहानां च,
सर्वविधपशूनां, तानि च लेवीभ्यः ददातु, ये पालकाः
परमेश् वरस् य निवासस् य प्रभारः।
31:31 ततः मूसा, एलियाजर याजकः च यथा परमेश् वरः मोशेन आज्ञां दत्तवान् तथा कृतवन्तौ।
३१:३२ लुण्ठनं च शेषं शिकारं यत् युद्धपुरुषाणां आसीत्
गृहीतः, षट्शतसहस्राणि सप्ततिसहस्राणि पञ्चसहस्राणि च आसन्
मेष,
३१:३३ त्रिदशद्वादशसहस्राणि च गोमांसाः ।
31:34 षट्शतं गदसहस्राणि च।
31:35 अज्ञातानां स्त्रियः सर्वेषु द्वात्रिंशत्सहस्राणि जनाः
मनुष्यः तस्य सह शयनेन ।
31:36 अर्धभागः यः युद्धाय निर्गतानां भागः आसीत्, सः अन्तः आसीत्
संख्या त्रिशतसहस्राणि सप्तत्रिंशत्सहस्राणि पञ्च च
शतं मेषः : १.
31:37 ततः परमेशानां मेषानां करः षट्शतं सप्ततिः आसीत्
पञ्चदश।
३१:३८ गोमांसाः षट्त्रिंशत्सहस्राणि आसन्; यस्य भगवतः करः
त्रिषष्टिद्वादशः आसीत् ।
31:39 गर्दाः च त्रिंशत् सहस्राणि पञ्चशतानि आसन्; यस्य भगवतः
श्रद्धांजलिः त्रिषष्टिः एकः आसीत्।
३१:४० जनाः षोडशसहस्राणि आसन्; यस्य भगवतः करः आसीत्
त्रिंशत् च व्यक्तिः ।
31:41 ततः मूसा करं दत्तवान् यत् परमेश् वरस् य उस् य बलिदानम् आसीत्
एलियाजर याजकः यथा परमेश् वरः मूसाम् आज्ञापितवान्।
31:42 इस्राएलस्य अर्धभागस्य च, यत् मूसा मनुष्येभ्यः विभजति स्म
यत् युद्धं कृतवान्, .
३१ - ४३ - (अथ सङ्घस्य अर्धं त्रिशतं आसीत्
सहस्राणि त्रिंशत्सहस्राणि च सप्तसहस्राणि पञ्चशतानि मेषाणि,
३१:४४ षट्त्रिंशत् च गोमांससहस्राणि ।
31:45 त्रिंशत् खरसहस्राणि च पञ्च शतानि च ।
३१:४६ षोडश सहस्राणि च;)
31:47 इस्राएलस्य अर्धभागस्य अपि मोशेः पञ्चाशत् भागं गृहीतवान्।
मनुष्याणां पशूनां च तानि लेवीभ्यः दत्तवान्, ये रक्षन्ति स्म
परमेश् वरस् य निवासस् य प्रभारः; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
31:48 ये च सेनायाः सहस्राणि अधिपतयः आसन्, तेषां सेनापतिः
सहस्राणि, शतशः सेनापतयः च मोशेन समीपं गतवन्तः।
31:49 ते मूसाम् अवदन्, तव दासाः पुरुषाणां योगं गृहीतवन्तः
युद्धं यत् अस्माकं अधीनं वर्तते, अस्माकं एकस्य अपि पुरुषस्य अभावः नास्ति।
31:50 अतः वयं भगवतः कृते बलिम् आनयामः यत् प्रत्येकस्य मनुष्यस्य अस्ति
प्राप्तं, सुवर्णशृङ्खलानां कङ्कणानां वलयकुण्डलानां च
पटलानि, परमेश्वरस्य समक्षं अस्माकं प्राणानां प्रायश्चित्तं कर्तुं।
31:51 ततः मूसा एलियाजर याजकः च तेषां सुवर्णं गृहीतवन्तौ
रत्नाः ।
31:52 तेषां सर्व्वं सुवर्णं यत् ते परमेश्वराय अर्पितवन्तः, तस्य
सहस्राणां कप्तानानां, शतानां च कप्तानानां षोडशः आसन्
सहस्रं सप्तशतं पञ्चाशत् शेकेलम्।
३१:५३ (युद्धपुरुषाः हि लूटं गृहीतवन्तः, प्रत्येकं मनुष्यः स्वस्य कृते)।
31:54 ततः मूसा एलियाजरः पुरोहितः च सेनापतिनां सुवर्णं गृहीतवन्तौ
सहस्राणि शतानि च, तं च तंबूम् आनयत्
सङ्घः, परमेश् वरस् य समक्षं इस्राएलस् य सन् तानस् य स्मारकार्थम्।