संख्याः
30:1 ततः मूसा गोत्रप्रमुखेभ्यः 19:10 19:10 स्य सन्तानानां विषये अवदत्
इस्राएलः कथयन्, “एतत् परमेश् वरः आज्ञापितवान्।”
30:2 यदि कश्चित् परमेश् वरस् य प्रति व्रतं करोति, शपथं वा करोति, स् वस् य प्राणान् बद्धुं वा
a बन्धः; सः स्ववचनं न भङ्गयिष्यति, तत् सर्वं यथावत् करिष्यति
तस्य मुखात् निर्गच्छति।
30:3 यदि स्त्रियाः अपि भगवन्तं प्रति व्रतं कृत्वा बन्धनेन आत्मानं बध्नाति।
यौवनकाले पितुः गृहे स्थित्वा;
30:4 तस्याः पिता तस्याः व्रतम्, तस्याः बन्धनं च शृणुत, येन सा तां बद्धवती
आत्मा तस्याः पिता च तस्याः उपरि शान्तिं करिष्यति, ततः तस्याः सर्वाणि व्रतानि
स्थास्यति, यया बन्धनेन तस्याः आत्मा बद्धा, सः सर्वः बन्धः भविष्यति
उत्तिष्ठते।
30:5 किन्तु यदि तस्याः पिता तस्मिन् दिने तां अङ्गीकुर्वति। न कश्चित्
तस्याः व्रतानां वा बन्धनानां वा येन सा आत्मा बद्धवती
तिष्ठन्तु, तस्याः पिता अस्वीकृतवान् इति कारणतः परमेश् वरः तां क्षमिष्यति
तस्याः।
30:6 यदि च तस्याः पतिः आसीत्, यदा सा प्रतिज्ञां कृतवती, उक्तवती वा कर्तव्यम्
तस्याः अधरस्य, येन सा स्वस्य आत्मानं बद्धवती;
30:7 तस्याः पतिः तत् श्रुत्वा यस्मिन् दिने तस्याः उपरि निःशब्दः अभवत्
श्रुतवान् तदा तस्याः व्रताः स्थास्यन्ति, तस्याः बन्धनानि च येन सा बद्धवती
तस्याः आत्मा तिष्ठति।
30:8 किन्तु यदि तस्याः पतिः तस्मिन् दिने तां अङ्गीकृतवान्; अथ स
प्रतिज्ञां करिष्यति यत् सा तया सह उक्तवती
अधरं येन सा स्वप्राणान् बद्धवती, निष्फलं, परमेश् वरः करिष्यति
तां क्षमस्व ।
30:9 किन्तु विधवायाः तलाकप्राप्तायाः च प्रत्येकं व्रतं येन ते
तेषां प्राणान् बद्धवन्तः, तस्याः विरुद्धं तिष्ठन्ति।
30:10 यदि च सा भर्तुः गृहे प्रतिज्ञां कृतवती अथवा बन्धनेन आत्मानं बद्धवती
शपथेन सह;
30:11 तस्याः पतिः तत् श्रुत्वा तां निःशब्दं कृत्वा अस्वीकृतवान्
न, तदा तस्याः सर्वाणि व्रतानि तिष्ठन्ति, येन बन्धनेन सा बद्धवती
तस्याः आत्मा तिष्ठति।
30:12 किन्तु यदि तस्याः पतिना तानि श्रुतदिने सर्वथा शून्यानि कृतानि।
अथ यत् किमपि तस्याः अधरात् निर्गतं तस्याः व्रतविषये वा
तस्याः आत्मायाः बन्धनस्य विषये न स्थास्यति, तस्याः पतिः कृतवान्
ते शून्याः; परमेश् वरः तां क्षमिष्यति।
30:13 प्रत्येकं व्रतं, प्रत्येकं बन्धनशपथं च आत्मानं पीडयितुं, तस्याः पतिः भवतु
स्थापयतु, अथवा तस्याः पतिः शून्यं कुर्यात्।
30:14 किन्तु यदि तस्याः पतिः तस्याः उपरि दिने दिने शान्तिं धारयति।
तदा तस्याः सर्वान् व्रतान्, तस्याः सर्वान् बन्धनान् वा स्थापयति।
सः तान् दृढयति यतः सः यस्मिन् दिने तस्याः समीपं मौनम् अकरोत्
तान् श्रुतवान्।
30:15 किन्तु यदि सः तान् श्रुत्वा यदि केनापि मार्गेण तान् शून्यान् करिष्यति।
तदा सः तस्याः अधर्मं वहति।
30:16 एते नियमाः सन्ति, ये परमेश् वरः मूसाम् आज्ञापयत्, तेषां पुरुषाणां मध्ये
तस्य भार्या च पितुः कन्यायाः च मध्ये अद्यापि तस्याः अन्तः स्थिता
पितुः गृहे यौवनम्।