संख्याः
29:1 सप्तमे मासस्य प्रथमदिने युष्माकं भविष्यति
पवित्रं समागमम्; यूयं दासकार्यं न करिष्यथ, एषः दिवसः फूत्कारस्य दिवसः अस्ति
तुरङ्गाः युष्माकं प्रति।
29:2 यूयं परमेश् वराय मधुरगन्धार्थं होमबलिम् अर्पयन्तु।
एकः वृषभः, एकः मेषः, सप्त मेषाः च प्रथमवर्षस्य बहिः
कलङ्कः : १.
29:3 तेषां च पिष्टेन तैलमिश्रितेन पिष्टेन दशमांशत्रयम्
वृषभस्य सौदाः, मेषस्य च द्वौ दशमौ सौदाः,
29:4 सप्तमेषस्य एकस्य मेषस्य दशमांशं वितरन्तु।
29:5 प्रायश्चित्तार्थं पापबलिदानार्थं बकबकानाम् एकः अपि
त्वम्u200c:
29:6 मासस्य होमबलिदानस्य, तस्य अन्नबलिदानस्य, च
नित्यं होमः, तस्य अन्नहोमः, तेषां पेयानि च।
यथा तेषां प्रकारेण मधुरगन्धाय यज्ञः कृतः
अग्निः प्रभुं प्रति।
29:7 अस्य सप्तमस्य मासस्य दशमे दिने पवित्रं भवतः भविष्यति
दीक्षांतसमारोहः; यूयं स्वप्राणान् पीडयिष्यथ, किमपि कार्यं न करिष्यथ
तत्र : १.
29:8 किन्तु यूयं मधुरगन्धार्थं परमेश् वराय होमबलिम् अर्पयन्तु।
एकः वृषभः, एकः मेषः, प्रथमवर्षस्य सप्त मेषाः च; ते
युष्माकं कृते निर्दोषः भविष्यति।
२९:९ तेषां च पिष्टेन तैलमिश्रितेन पिष्टेन दशमांशत्रयम्
वृषभस्य सौदान्, मेषस्य च द्वौ दशमांशौ,
29:10 एकस्य मेषस्य सप्तमेषस्य कृते दशमांशं बहुविधं भवति।
29:11 पापबलिदानार्थं बकबकानाम् एकः; पापहोमस्य पार्श्वे
प्रायश्चित्तं नित्यं होमबलिं च मांसाहुतं च
तत्, तेषां पेयानि च।
29:12 सप्तमे मासस्य पञ्चदश्यां पवित्रं भविष्यति
दीक्षांतसमारोहः; यूयं दासकार्यं न करिष्यथ, तदर्थं च भोजं करिष्यथ
सप्तदिनानि परमेश् वरः।
29:13 यूयं च होमबलिम् अग्निबलिदानं क
भगवतः कृते मधुरगन्धः; त्रयोदश वृषभाः, मेषद्वयं, च
प्रथमवर्षस्य चतुर्दश मेषाः; निर्दोषाः स्युः।
29:14 तेषां च पिष्टेन तैलमिश्रितेन पिष्टेन दशमांशत्रयम्
त्रयोदशवृषभानां प्रत्येकं वृषभं प्रति व्यवहारं करोति, दशमांशद्वयं व्यवहारं करोति
मेषद्वयस्य प्रत्येकं मेषः, २.
29:15 चतुर्दशमेषस्य प्रत्येकं मेषस्य दशमांशं बहुविधं भवति।
29:16 पापबलिदानार्थं बकबकानाम् एकः अपि; नित्यं दग्धस्य पार्श्वे
नैवेद्यं तस्य मांसार्पणं तस्य पेयं च।
29:17 द्वितीयदिने च द्वादश वृषभान्, मेषद्वयं च अर्पयथ।
प्रथमवर्षस्य चतुर्दश मेषाः निर्मलाः : १.
29:18 तेषां मांसार्पणं तेषां पेयं च वृषभानां कृते, यतः...
मेषाः मेषाः च तेषां संख्यानुसारं भविष्यन्ति, ततः परम्
प्रकारः : १.
29:19 पापबलिदानार्थं बकबकानाम् एकः अपि; नित्यं दग्धस्य पार्श्वे
नैवेद्यं तस्य मांसार्पणं च तेषां पेयं च।
29:20 तृतीये दिने एकादश वृषभाः, द्वौ मेषौ, चतुर्दश मेषाः च
प्रथमं वर्षं निर्दोषं;
29:21 तेषां मांसार्पणं तेषां पेयं च वृषभानां कृते, यतः...
मेषाः मेषाः च तेषां संख्यानुसारं भविष्यन्ति, ततः परम्
प्रकारः : १.
29:22 पापबलिदानार्थं च एकः बकः; नित्यं होमबलिस्य पार्श्वे।
तस्य च मांसार्पणं, तस्य पेयं च।
29:23 चतुर्थे दिने दश वृषभाः, मेषद्वयं, चतुर्दश मेषाः च
प्रथमं वर्षं निर्दोषः : १.
29:24 तेषां मांसार्पणं तेषां पेयं च वृषभानां कृते, तेषां कृते
मेषाः, मेषाः च तेषां संख्यानुसारं भविष्यन्ति, ततः परम्
शिष्टाचार:
29:25 पापबलिदानार्थं बकबकानाम् एकः अपि; नित्यं दग्धस्य पार्श्वे
नैवेद्यं तस्य मांसार्पणं तस्य पेयं च।
29:26 पञ्चमे दिने नव वृषभाः, द्वौ मेषौ, चतुर्दश मेषाः च
प्रथमं वर्षं स्थानं विना : १.
29:27 तेषां मांसार्पणं तेषां पेयं च वृषभानां कृते, यतः...
मेषाः मेषाः च तेषां संख्यानुसारं भविष्यन्ति, ततः परम्
प्रकारः : १.
29:28 पापबलिदानार्थं च एकः बकः; नित्यं होमबलिस्य पार्श्वे।
तस्य च मांसार्पणं, तस्य पेयं च।
29:29 षष्ठे दिने अष्टौ वृषभाः, द्वौ मेषौ, चतुर्दश मेषाः च
प्रथमं वर्षं निर्दोषः : १.
29:30 तेषां मांसार्पणं तेषां पेयं च वृषभानां कृते, यतः...
मेषाः मेषाः च तेषां संख्यानुसारं भविष्यन्ति, ततः परम्
प्रकारः : १.
29:31 पापबलिदानार्थं च एकः बकः; नित्यं होमबलिस्य पार्श्वे।
तस्य मांसार्पणं, तस्य पेयं च।
29:32 सप्तमे दिने सप्त वृषभाः, द्वौ मेषौ, चतुर्दश मेषाः च
प्रथमं वर्षं निर्दोषम् : १.
29:33 तेषां मांसार्पणं तेषां पेयं च वृषभानां कृते, यतः...
मेषाः मेषाः च तेषां संख्यानुसारं भविष्यन्ति, ततः परम्
प्रकारः : १.
29:34 पापबलिदानार्थं च एकः बकः; नित्यं होमबलिस्य पार्श्वे।
तस्य मांसार्पणं, तस्य पेयं च।
29:35 अष्टमे दिने युष्माकं गम्भीरसभा भविष्यति, न कुरु
तत्र दासकार्यम् : १.
29:36 यूयं तु होमबलिं, अग्निनिर्मितं बलिदानं, क
मधुरगन्धः परमेश्वराय, एकः वृषभः, एकः मेषः, सप्त मेषाः च
प्रथमं वर्षं निर्दोषः : १.
29:37 तेषां मांसार्पणं तेषां पेयं च वृषभस्य कृते
मेषः, मेषशावकानां कृते च तेषां संख्यानुसारं भविष्यति, तदनन्तरं
शिष्टाचार:
29:38 पापबलिदानार्थं च एकः बकः; नित्यं होमबलिस्य पार्श्वे।
तस्य च मांसार्पणं, तस्य पेयं च।
29:39 एतानि यूयं स्वनिर्धारितपर्वसु परमेश् वराय कुरु
व्रताः, स्वेच्छया च हविः, तव होमस्य कृते, कृते च
भवतः मांसार्पणं, पेयं च भवतः शान्तिं च
अर्पणम् ।
29:40 ततः परमेश् वरः इस्राएलस् य सन् तानान् कथितवान्
मूसा आज्ञां दत्तवान्।