संख्याः
28:1 ततः परमेश् वरः मूसाम् अवदत् .
28:2 इस्राएलानाम् आज्ञां दत्त्वा तान् वदतु, मम बलिदानं मम च
अग्निना कृतस्य मम यज्ञस्य कृते रोटिका मम मधुरस्वादस्य कृते भविष्यति
भवन्तः स्वसमये मम कृते अर्पणं कुर्वन्ति।
28:3 त्वं च तान् वदसि, एतत् अग्निना अर्पणं यत् यूयं
भगवते अर्पणं करिष्यति; प्रथमवर्षस्य द्वौ मेषौ बिन्दुदिनं विना
दिवा नित्यं होमबलिदानार्थम्।
२८:४ एकं मेषं प्रातःकाले अर्पयसि, अपरं मेषं च अर्पयिष्यसि
त्वं सायंकाले अर्पयसि;
28:5 पिष्टस्य दशमांशं च मांसार्पणार्थं मिश्रितम्
ताडिततैलस्य हिनस्य चतुर्थभागः।
28:6 नित्यं होमबलिः अस्ति, यः सिनाईपर्वते नियुक्तः आसीत्
मधुरगन्धः, परमेश् वराय अग्निना यज्ञः।
28:7 तस्य पेयबलिः हिनस्य चतुर्थभागः स्यात्
एकः मेषः तीर्थे त्वं बलवन्तं मद्यं करिष्यसि
पेयबलिदानार्थं परमेश् वरस् य समक्षं पातितम्।
28:8 अपरं मेषं च सायंकाले अर्पयिष्यसि, यथा अन्नबलिः
प्रभातस्तस्य पेयाहुतत्वेन च तद् अर्पयिष्यसि, क
अग्निना कृतं यज्ञं भगवतः कृते मधुरगन्धस्य।
28:9 विश्रामदिने प्रथमवर्षस्य द्वौ मेषौ निर्मलौ द्वौ च
दशमं पिष्टं मांसार्पणार्थं, तैलमिश्रितं, तथा च
तस्य पिबनार्पणम् : १.
28:10 नित्यदाहस्य अतिरिक्तं प्रत्येकं विश्रामदिवसस्य होमबलिः अयं भवति
अर्पणं, तस्य पेयं च।
28:11 मासारम्भेषु च होमबलिम् अर्पयथ
प्रभुं प्रति; द्वौ वृषभौ, एकः मेषः, प्रथमस्य सप्त मेषाः
वर्षं विना बिन्दुः;
28:12 पिष्टानि च दशमांशत्रयं पिष्टं तैलमिश्रितम्।
एकस्य वृषभस्य कृते; मांसार्पणार्थं च दशमांशद्वयं पिष्टं।
तैलेन सह मिश्रितं, एकस्य मेषस्य कृते;
28:13 मांसार्पणार्थं च तैलेन मिश्रितं पिष्टं दशमांशं च
एकं मेषं प्रति; मधुरस्वादस्य होमस्य कृते यज्ञस्य कृते
अग्निना प्रभुं प्रति।
28:14 तेषां पेयबलिः वृषभस्य कृते अर्धहिन् मद्यं भवेत्।
हिनस्य तृतीयभागं मेषं, हिनस्य चतुर्थांशं च
मेषशावकं प्रति मासं यावत् होमबलिः भवति
वर्षस्य मासाः ।
28:15 परमेश् वराय पापबलिदानार्थं बकस्य एकः बकवटः भविष्यति
अर्पितं नित्यं होमबलिं तस्य पेयं च।
28:16 प्रथममासस्य चतुर्दश्यां च निस्तारोत्सवः भवति
विधाता।
28:17 अस्य मासस्य पञ्चदशे दिने उत्सवः भवति, सप्तदिनानि भविष्यन्ति
अखमीरी रोटिका भक्ष्यताम्।
28:18 प्रथमदिने पवित्रसमागमः भविष्यति; यूयं किमपि न करिष्यथ
तत्र दासकार्यम् : १.
28:19 किन्तु यूयं होमबलिरूपेण अग्निनिर्मितं बलिदानं दास्यथ
प्रभुः; द्वौ वृषभौ, एकः मेषः, प्रथमस्य सप्त मेषाः च
वर्ष: ते युष्माकं कृते निर्दोषाः भविष्यन्ति।
28:20 तेषां च पिष्टेन तैलमिश्रितेन पिष्टेन भवेयुः, दशमांशत्रयं
वृषभस्य कृते सौदान्, मेषस्य कृते दशमांशद्वयं च अर्पयथ;
28:21 प्रत्येकं मेषस्य कृते दशमांशं बहुधा अर्पयसि, सम्पूर्णे...
सप्त मेषाः : १.
28:22 भवतः प्रायश्चित्तार्थं पापबलिदानार्थं एकः बकः च।
28:23 प्रातःकाले होमबलिव्यतिरिक्तानि एतानि अर्पयथ इति
नित्यं होमबलिदानार्थं।
28:24 एवं यूयं नित्यं सप्तदिनानि यावत् अर्पयेथ
अग्निना बलिदानस्य मांसं, भगवतः मधुरगन्धस्य
नित्यं होमबलिं तस्य पेयं च पार्श्वे अर्पितं भविष्यति
अर्पणम् ।
28:25 सप्तमे दिने पवित्रसमागमः भविष्यति। यूयं न करिष्यथ
दासकार्यम् ।
28:26 प्रथमफलदिने अपि यदा यूयं नूतनं अन्नबलिम् आनयथ
भवतः सप्ताहाणां समाप्तेः अनन्तरं परमेश् वरस्य कृते पवित्रं भविष् यति
दीक्षांतसमारोहः; यूयं दासकार्यं न करिष्यथ।
28:27 किन्तु यूयं होमबलिं मधुरगन्धरूपेण भगवतः समर्पयन्तु।
द्वौ वृषभौ, एकः मेषः, सप्त मेषाः प्रथमवर्षस्य;
28:28 तेषां च पिष्टं पिष्टं तैलमिश्रितं दशमांशत्रयम्
एकं वृषभं, एकं मेषं च द्वौ दशमांशौ।
28:29 सप्तमेषेषु एकस्य मेषस्य कृते दशमांशं बहुविधं भवति।
28:30 एकं बकबकं च भवतः प्रायश्चित्तं कर्तुं।
28:31 नित्यं होमबलिस्य अतिरिक्तं तस्य भोजनं च तानि अर्पयथ
अर्पणं, (ते युष्माकं कृते निर्दोषाः भविष्यन्ति) तेषां पेयं च
अर्पणम् ।