संख्याः
27:1 ततः हेफरस्य पुत्रस्य सिलोफहादस्य कन्याः आगताः
गिलियदः मकीरस्य पुत्रः मनश्शेः पुत्रः
योसेफस्य पुत्रः मनश्शेः तस्य कन्यानां नामानि एतानि सन्ति;
महला नोहः होग्ला मिल्का तिर्ज़ा च।
27:2 ते मूसाया: पुरोहितस्य एलियाजरस्य च पुरतः पुरतः स्थितवन्तः
राजपुत्राः सर्वसमागमाः च, तम्बूद्वारेण
सङ्घः इति वदन् ।
27:3 अस्माकं पिता प्रान्तरे मृतः, सः तेषां सङ्गमे नासीत्
ये सङ्गमे परमेश् वरस् य विरुद्धं समागताः आसन्
कोरः; किन्तु स्वपापे मृतः, तस्य पुत्राः नासीत्।
२७:४ अस्माकं पितुः नाम कुटुम्बात् किमर्थं दूरं भवेत् ।
यतः तस्य पुत्रः नास्ति? अतः अस्माकं मध्ये एकं सम्पत्तिं ददातु
अस्माकं पितुः भ्रातरः।
27:5 ततः मूसा तेषां विषयं परमेश् वरस् य समक्षम् आनयत्।
27:6 ततः परमेश् वरः मूसाम् अवदत् .
27:7 सिलोफहादस्य कन्याः सम्यक् वदन्ति, त्वं तान् अवश्यं दास्यसि क
पितुः भ्रातृषु उत्तराधिकारस्य स्वामित्वम्; त्वं च
तेषां पितुः उत्तराधिकारं तेषां कृते प्रसारयिष्यति।
27:8 ततः त्वं इस्राएलसन्तानं वक्ष्यसि यत् यदि कश्चित् मनुष्यः म्रियते।
न पुत्रः, तदा यूयं तस्य उत्तराधिकारं तस्य कृते प्रदास्यथ।”
पुत्री।
27:9 यदि तस्य कन्या नास्ति तर्हि यूयं तस्य उत्तराधिकारं तस्य उत्तराधिकारं दास्यथ
भ्रातरः ।
27:10 यदि तस्य भ्रातरः नास्ति तर्हि यूयं तस्य उत्तराधिकारं तस्य उत्तराधिकारं दास्यथ
पितुः भ्रातरः।
27:11 यदि तस्य पितुः भ्रातरः नास्ति तर्हि यूयं तस्य उत्तराधिकारं दास्यथ
तस्य कुलस्य पार्श्वे स्थितं ज्ञातिजनं प्रति, सः च धारयिष्यति
तत् इस्राएलसन्ततिनां कृते न्यायस्य नियमः भविष्यति।
यथा परमेश् वरः मूसाम् आज्ञापितवान्।
27:12 ततः परमेश् वरः मूसाम् अवदत् , “अस्मिन् अबरीमपर्वते आरुह्य...
मया इस्राएल-सन्ततिभ्यः दत्ता भूमिः पश्यतु।
27:13 यदा त्वं तत् दृष्ट्वा त्वमपि स्वजनस्य समीपं समागच्छसि।
यथा तव भ्राता हारूनः समागतः आसीत्।
27:14 यतः यूयं मम आज्ञां विद्रोहं कृतवन्तः जिन्-मरुभूमितः,...
सङ्घस्य कलहः, तेषां पुरतः जले मां पवित्रं कर्तुं
नेत्राणि: तत् कादेशे मेरिबा-जलं जिन्-प्रान्तरे।
27:15 तदा मूसा भगवन्तं प्रति उक्तवान्।
27:16 सर्वेषां मांसानां आत्मानां परमेश्वरः परमेश् वरः पुरुषं स्थापयतु
सङ्घः, २.
27:17 ये तेषां पुरतः निर्गच्छेत्, ये च तेषां पुरतः प्रविशन्ति, के च
तान् बहिः नेतुम्, येन च तान् अन्तः आनेतुं शक्नोति; यत् सङ्घस्य
परमेश् वरः मेषाः इव मा भूत् येषु गोपालकः नास्ति।
27:18 ततः परमेश् वरः मूसाम् अवदत् , “नूनपुत्रं यहोशूं गृहाण
यः आत्मा अस्ति, तस्य उपरि हस्तं स्थापयतु;
27:19 ततः तं एलियाजरपुरोहितस्य समक्षं सर्वसङ्घस्य च समक्षं स्थापयतु।
तेषां दृष्टौ तस्मै आरोपं ददातु।
27:20 त्वं च तव गौरवस्य किञ्चित् तस्य उपरि स्थापयिष्यसि यत् सर्वे...
इस्राएलस्य सङ्घः आज्ञाकारी भवेत्।
27:21 सः एलियाजरस्य याजकस्य पुरतः तिष्ठति, यः परामर्शं याचयिष्यति
तस्य वचनं परमेश् वरस् य समक्षे उरीम-नगरस्य न्यायानुसारं ते भविष् यन् ति
बहिः गच्छन्तु, तस्य वचनेन ते प्रविशन्ति, सः सर्वे च
तेन सह इस्राएलस्य सन्तानाः सर्वे सङ्घः अपि।
27:22 मूसा यथा परमेश् वरः आज्ञां दत्तवान् तथा अकरोत्, ततः सः यहोशूम् आदाय स्थापितवान्
एलियाजरस्य याजकस्य समक्षं सर्वेषां सङ्घस्य पुरतः।
27:23 ततः सः तस्य उपरि हस्तान् निक्षिप्य तस्मै भगवता इव आज्ञां दत्तवान्
मूसाहस्तेन आज्ञापितम्।