संख्याः
26:1 ततः परं व्याधिपश्चात् परमेश् वरः मूसां प्रति उक्तवान्
हारूनपुरोहितस्य पुत्रं एलियाजरं प्रति उक्तवान्।
26:2 इस्राएलस्य सर्वेषां सङ्घस्य योगं गृहाण, तः
विंशतिवर्षेभ्यः अधिकेभ्यः पितृगृहे सर्वं तत्
इजरायले युद्धं कर्तुं समर्थाः सन्ति।
26:3 ततः मोशेन एलियाजरः याजकः च मोआबस्य समतलक्षेत्रेषु तेषां सह वार्तालापं कृतवन्तौ
यरीहोनगरस्य समीपे यरदनद्वारा।
26:4 विंशतिवर्षेभ्यः अधिकेभ्यः जनानां योगं गृहाण; यथा
परमेश् वरः मूसां इस्राएलस् य सन् तानस् य च आज्ञां दत्तवान्, ये नगरात् निर्गताः आसन्
मिस्रदेशस्य भूमिः।
26:5 इस्राएलस्य ज्येष्ठः पुत्रः रूबेनः रूबेनस्य सन्तानः; हनोच्, के
यस्मै हनोचीनां कुलम् आगच्छति: पल्लुः कुलम्
पल्लुइट्स् : १.
26:6 हिस्रोनस्य हिस्रोनीनां कुलस्य कार्मीयाः कुटुम्बस्य
कार्माइट् ।
26:7 एते रूबेनानां वंशाः, ये च गणिताः आसन्
ते चत्वारिंशत्त्रिसहस्राणि सप्तशतत्रिंशत् च आसन्।
26:8 पल्लुपुत्राश्च; एलियाबः ।
26:9 एलियाबस्य पुत्राः च; नमूएलं दाथनं च अबिरामं च। इति तत्
दाथनः अबिरामः च, ये सङ्घस्य प्रसिद्धाः आसन्, ये प्रयतन्ते स्म
मूसाविरुद्धं हारूनस्य च विरुद्धं कोरहस्य सङ्गमे यदा ते
भगवतः विरुद्धं युद्धं कृतवान्।
26:10 ततः पृथिवी मुखं उद्घाट्य तान् सह निगलितवती
कोरः, यदा सः सङ्घः मृतः, तदा कस्मिन् समये अग्निः द्विशतं भक्षितवान्
पञ्चाशत् पुरुषाः च चिह्नरूपेण अभवन्।
२६:११ यद्यपि कोरहस्य सन्तानाः न मृताः।
26:12 शिमोनस्य पुत्राः स्वकुटुम्बस्य अनुसारं नमुएलस्य वंशस्य...
नेमुएल: जामिनस्य, जमिनीयानां कुलम्: याचिनस्य, कुलम्
जचिनीनां : १.
26:13 ज़ेराहस्य जर्हीनां वंशस्य शाउलस्य वंशस्य...
शौलिते ।
26:14 एते शिमोनीयानां कुलाः द्वाविंशतिसहस्राणि च
शतद्वयम् ।
26:15 गादस्य वंशजाः स्वकुटुम्बस्य अनुसारं: सफोनस्य वंशजः
सफोनी: हग्गी: हग्गी: शूनि: कुलम्
शुनीनां : १.
२६:१६ ओज्नी इत्यस्य ओज्नीनां कुलस्य एरी इत्यस्य एरिट् इत्यस्य कुलस्य ।
26:17 अरोदस्य अरोदीनां कुलस्य अरेलीयाः कुटुम्बस्य
अरेलिट् ।
26:18 एतानि गादवंशानां कुलानि यथा यथा
तेषां संख्या चत्वारिंशत् सहस्राणि पञ्चशतानि च आसन्।
26:19 यहूदास्य पुत्रौ एर् ओनान् च, एर् ओनान् च देशे मृतौ
कनान।
26:20 यहूदापुत्राः स्वकुलानुगुणाः आसन्; शेलाहस्य कुटुम्बस्य
शेलानीनां फरेजस्य फार्जीवंशजस्य ज़ेराहस्य वंशजः
जरहितानां कुटुम्बम् ।
26:21 फारेजस्य पुत्राः आसन्; हेस्रोनस्य, हिस्रोनीनां कुटुम्बस्य: of
हामुल् इति हमुलीनां कुलम् ।
26:22 एते यहूदादेशस्य वंशाः यथागणिताः आसन्
तान् षोडशसहस्राणि पञ्चशतानि च।
26:23 इस्साखरस्य पुत्राणां वंशेषु तोलस्य कुलम्
तोलैतेः पुआ इत्यस्य पुनितानां कुलस्य : १.
26:24 याशुबस्य याशुबीनां वंशस्य शिम्रोनस्य वंशस्य च...
शिम्रोनितेस् ।
26:25 एते इस्साकरस्य वंशाः यथागणिताः आसन्
तेषु त्रिषष्टिश्चतुःसहस्राणि त्रिशतानि च।
26:26 जबूलूनस्य पुत्राणां वंशस्य अनुसारं सेरेदस्य वंशस्य...
सर्दी: एलोनस्य, एलोनीनां कुलम्, याहलेलस्य, कुलस्य
जहलेलीयाः ।
26:27 ये जनाः आसन्, तेषां वंशाः जबबुलनीयानां वंशाः सन्ति
तेषु संख्याताः त्रिषष्टिसहस्राणि पञ्चशतानि च।
26:28 योसेफस्य पुत्राः स्वकुटुम्बानां अनुसारं मनश्शे एप्रैमः च आसन्।
26:29 मनश्शेपुत्राणां मकीरस्य मकीरीनां वंशः च
मकीर् गिलियाद् जनयति स्म, गिलियद्देशात् गिलेआदीनां वंशजः अभवत्।
26:30 एते गिलियदस्य पुत्राः सन्ति, जीजेरस्य जीजेरीवंशजः।
हेलेकस्य हेलेकीवंशस्य।
26:31 अस्रीएलस्य च वंशः अस्रीयलानां, शेकेमस्य च वंशः
शेकेमीनां : १.
26:32 शेमिदायाः शेमिदायानां वंशः हेफरस्य च कुलम्
हेफेरिट्-जनानाम् ।
26:33 हेफरपुत्रस्य सिलोफहादस्य पुत्राः नासीत् किन्तु कन्याः आसन्
सिलोफहादस्य कन्यानां नाम महला, नूहः, होग्ला च।
मिल्का, तिर्जाहः च ।
26:34 एते मनश्शे वंशाः, ये च गणिताः आसन्
तान् पञ्चाशत् द्विसहस्राणि सप्तशतानि च।
26:35 एते एप्रैमस्य पुत्राः स्वकुटुम्बस्य अनुसारं शुथेलस्य...
शुथल्हीनां कुटुम्बः बेचेरस्य बखरीनां कुटुम्बः: of
तहन इति तहनीनां कुलम् ।
26:36 शुथेलस्य च एते पुत्राः एराणस्य कुलस्य
एरानिट् ।
26:37 एतानि एप्रैमपुत्राणां कुलानि यथा यथा
तेषु द्वात्रिंशत्सहस्राणि पञ्चशतानि च गण्यन्ते स्म। एतानि
स्वपरिवारानुसारं योसेफस्य पुत्राः सन्ति।
26:38 बिन्यामीनस्य पुत्राः स्वकुटुम्बस्य अनुसारं बेलायाः वंशस्य...
बेलातीः अशबेलस्य अशबेलीयानां कुलम् अहीरामस्य कुलम्
अहिरामीनां : १.
26:39 शुफामस्य शुफामीयानां कुलस्य हुफमस्य कुटुम्बस्य च
हुफामाइट् ।
26:40 बेला पुत्रौ आर्दः नामानः च आर्दस्य वंशजः
अर्दिते: नामनस्य च नामीकुटुम्बस्य।
26:41 एते बिन्यामीनस्य पुत्राः स्वकुलानुकूलाः, ये च आसन्
तेषां संख्या चत्वारिंशत् पञ्चसहस्राणि षट्शतानि आसन्।
26:42 एते दानस्य पुत्राः स्वकुटुम्बस्य अनुसारं शुहामस्य वंशस्य
शुहामिणः । एते दानस्य कुटुम्बाः स्वकुटुम्बान् अनुसृत्य सन्ति।
26:43 शुहामीनां सर्वे कुलाः यथा आसन्
तेषु सङ्ख्याताः षट्चतुःसहस्राणि चतुःशतानि च आसन्।
26:44 आशेरस्य वंशजानां कुटुम्बानाम् अनुसारं जिम्नायाः वंशजः
the Jimnites: of Jesui, the family of the Jesuites: of Beriah, the
बेरिट्-जनानाम् कुटुम्बम् ।
26:45 बेरियापुत्राणां हेबरस्य हेबरीयानां वंशस्य
मालकीएलः, मल्कीएलीयानां कुटुम्बः।
26:46 आशेरस्य कन्यायाः नाम सारा आसीत्।
26:47 एते आशेरपुत्राणां कुलाः यथा आसन्
तेषां सङ्ख्याताः; ये पञ्चाशत्त्रिसहस्राणि चतुःशतानि च।
26:48 नफ्तालीपुत्राणां वंशानां अनुसारं याहजीलस्य वंशजः
the Jahzeelites: गुनिस्य, गुनीयानां कुलम्:
26:49 येजेरस्य येजेरीनां वंशः शिलेमस्य वंशजः
शिलेमाइट् ।
26:50 एते नफ्तालीवंशाः स्वकुलाः, ते च
तेषां संख्या चत्वारिंशत् पञ्च चत्वारि सहस्राणि च आसन्
शतकः।
26:51 एते इस्राएलस्य सन्तानानां संख्या षट्शतसहस्राणि आसन्
सहस्रं च सप्तशतं त्रिंशत्।
26:52 ततः परमेश् वरः मूसाम् अवदत् .
26:53 एतेषां कृते भूमिः यथानुसारं उत्तराधिकाररूपेण विभज्यते
नाम संख्या ।
26:54 बहुभ्यः अधिकाधिकं उत्तराधिकारं दास्यसि, अल्पेभ्यः च दास्यसि
the less inheritance: प्रत्येकं तस्य उत्तराधिकारः दीयते
तस्य गणितानां अनुसारं।
26:55 तथापि भूमिः भाग्येन विभक्ता भविष्यति, नामानुसारम्
पितृगोत्रेषु ते उत्तराधिकारं प्राप्नुयुः।
26 -56 भाग्यनुसारेण तस्य सम्पत्तिः विभक्ता भविष्यति
अनेकाः अल्पाः च।
26:57 एते च ये लेवीजनानाम् अनुसरणं कृतवन्तः
परिवाराः: गेर्शोनस्य, गेर्शोनानां वंशः, कोहतस्य, द
कोहातीयानां कुलम्: मेरारीणां मेरारीनां कुलम्।
26:58 एते लेवीनां कुलाः लिब्नीनां कुलम्, द
हेब्रोनीनां कुटुम्बं महलीनां कुलम्, कुटुम्बं च
मुशीतिः, कोरथियानां कुटुम्बः । कोहथः अम्रामं जनयति स्म।
26:59 अम्रामस्य भार्यायाः नाम योकेबेदः आसीत्, या लेवीयाः पुत्री आसीत्, या...
तस्याः माता मिस्रदेशे लेवीं जनयति स्म, सा अम्रामं हारूनं च जनयति स्म
मूसा, तेषां भगिनी मरियमः च।
26:60 हारूनस्य नादाबः, अबीहू, एलियाजरः, इथामारः च जातः।
26:61 नादबः अबिहू च मृतौ यदा ते विचित्रं अग्निम् अग्रे अर्पितवन्तः
विधाता।
26:62 तेषु ये गणिताः आसन् ते सर्वे त्रिविंशतिसहस्राणि आसन्
मासात् उपरि पुरुषाः, यतः ते जनानां मध्ये न गणिताः आसन्
इस्राएलस्य सन्तानाः यतः तेषां मध्ये उत्तराधिकारः न दत्तः आसीत्
इस्राएलस्य सन्तानाः।
26:63 एते मोशेन एलियाजरयाजकेन च गणिताः, ये
मोआब-प्रदेशस्य समीपस्थेषु यरदन-समीपे इस्राएल-सन्ततिं गणितवान्
यरीहो।
26:64 किन्तु एतेषु कश्चन अपि पुरुषः नासीत् यस्य मूसा हारूनः च...
याजकः गणितवन्तः, यदा ते इस्राएलस्य सन्तानं गणयन्ति स्म
सिनाई-प्रान्तरम् ।
26:65 यतः भगवता तेषां विषये उक्तं यत् ते अवश्यमेव प्रान्तरे म्रियन्ते।
तेषु यफूने पुत्रं कालेबं विहाय अन्यः कश्चित् पुरुषः अपि न अवशिष्टः।
नुनस्य पुत्रः यहोशूः च।