संख्याः
25:1 इस्राएलः शित्तीमनगरे निवसति स्म, ततः जनाः वेश्यावृत्तिं कर्तुं प्रवृत्ताः
मोआबस्य कन्याभिः सह।
25:2 ते च जनान् स्वदेवस्य बलिदानं प्रति आहूय
जनाः खादन्ति स्म, स्वदेवतां च प्रणमन्ति स्म।
25:3 इस्राएलः बालपीओरस्य समीपे अभवत्, ततः परमेश् वरस्य क्रोधः अभवत्
इस्राएलविरुद्धं प्रज्वलितवान्।
25:4 ततः परमेश् वरः मूसाम् अवदत् , “प्रजानां सर्वान् शिरः गृहीत्वा लम्बयतु।”
तेषां सूर्यस्य विरुद्धं भगवतः पुरतः उपरि, यत् तेषां घोरः क्रोधः
परमेश् वरः इस्राएलात् विमुखः भवेत्।
25:5 तदा मूसा इस्राएलस्य न्यायाधीशान् अवदत्, यूयं प्रत्येकं स्वपुरुषान् हन्तुम्
बालपेओर् इत्यनेन सह संयोजिताः आसन्।
25:6 पश्यतु, इस्राएलस्य एकः सन्तानः आगत्य तस्य समीपम् आनयत्
भ्रातरः मोशेन दृष्टौ मिद्यानीतीया च
सर्व्वं इस्राएलसन्ततिसमुदायं पुरतः रोदिति स्म
सभागृहस्य द्वारम्।
25:7 यदा हारूनस्य याजकस्य पुत्रः एलियाजरस्य पुत्रः फिनाहसः दृष्टवान्
तत्, सः सङ्घस्य मध्ये उत्थाय, स्वस्य शूलं गृहीतवान्
हस्त;
25:8 ततः सः इस्राएलस्य पुरुषस्य पश्चात् तंबूमध्ये गत्वा उभयम् अपि क्षिप्तवान्
तान् इस्राएलस्य पुरुषः, स्त्रियाः च उदरस्य माध्यमेन। अतः द
इस्राएलसन्ततिभ्यः व्याधिः निवारितः।
25:9 ये च व्याधिना मृताः ते चतुःविंशतिसहस्राणि आसन्।
25:10 ततः परमेश् वरः मूसाम् अवदत् ,
25:11 हारून याजकस्य पुत्रः एलिजारस्य पुत्रः फिनाहसः परिवर्तितः
मम क्रोधः इस्राएलसन्ततिभ्यः दूरं, सः मम कृते उत्साहं कुर्वन् आसीत्
तेषां मध्ये अहं इस्राएलस्य सन्तानं मम मध्ये न भक्षितवान्
ईर्ष्या ।
25:12 अतः वदतु, पश्य, अहं तस्मै मम शान्तिसन्धिं ददामि।
25:13 तस्य सन्धिः अपि तस्य वंशजः च भविष्यति
नित्यं याजकत्वं; यतः सः स्वपरमेश् वरस् य कृते उत्साही आसीत्, एकम् अकरोत् च
इस्राएलस्य प्रायश्चित्तम्।
25:14 अथ इस्राएलीयस्य नाम यस्य वधः अभवत्, तस्य अपि नाम
मिद्यानीती महिला जिमरी आसीत्, यः सलू इत्यस्य पुत्रः आसीत्, यः एकस्य प्रमुखस्य राजपुत्रः आसीत्
शिमोनीयानां मध्ये गृहम्।
25:15 तस्याः मिद्यानीयाः स्त्रियाः नाम कोज्बी, द
ज़ूरस्य पुत्री; सः एकस्य जनानां, मुख्यगृहस्य च शिरः आसीत्
मिद्यान।
25:16 ततः परमेश् वरः मूसाम् अवदत् .
25:17 मिद्यानीजनान् व्यथयतु, तान् प्रहृत्य च।
25:18 ते युष्मान् स्वकौशलेन पीडयन्ति येन ते भवन्तं मोहितवन्तः
पिओरस्य विषये, कोज्बी इत्यस्य विषये च राजपुत्रस्य कन्यायाः
मिद्यानस्य तेषां भगिनी, या व्याधिदिने हता यतः
पीओरस्य कृते ।