संख्याः
24:1 यदा बिलामः दृष्टवान् यत् इस्राएलस्य आशीर्वादं दातुं परमेश् वरेण रोचते, तदा सः अगच्छत्
न तु अन्यसमयवत् मोहान् अन्वेष्टुं, अपितु मुखं स्थापयति स्म
प्रान्तरं प्रति ।
24:2 ततः बिलामः नेत्राणि उत्थाप्य इस्राएलं स्वतम्बूषु निवसन्तं दृष्टवान्
तेषां गोत्रानुसारं; परमेश् वरस् य आत् मा तस् य उपरि आगतः।
24:3 ततः सः स्वदृष्टान्तं गृहीत्वा अवदत्, “बिओरस्य पुत्रः बिलामः उक्तवान्।
यस्य च नेत्रे मुक्ताः सन्ति सः उक्तवान्।
24:4 सः उक्तवान्, ये ईश्वरस्य वचनं श्रुतवन्तः, ये दर्शनं दृष्टवन्तः
समाधिपतन् सर्वशक्तिमान्, किन्तु नेत्राणि उद्घाटितानि।
24:5 हे याकूब, तव तंबूः, हे इस्राएल, तव निवासस्थानानि च कियत् सुन्दराः!
२४:६ यथा द्रोणीः प्रसारिताः यथा नदीपार्श्वे उद्यानानि यथा
ये परमेश् वरः रोपिताः लिग्न् एलोस् वृक्षाः देवदारवृक्षाः इव च
जलपार्श्वे ।
24:7 सः स्वस्य लोटाभ्यः जलं पातयिष्यति, तस्य बीजं च अन्तः भविष्यति
बहूनि जलं तस्य राजा अगगात् तस्य राज्यं च उच्चतरः भविष्यति
उन्नता भविष्यति।
24:8 परमेश्वरः तं मिस्रदेशात् बहिः आनयत्; तस्य यथा बलं भवति
एकशृङ्गः सः राष्ट्रान् स्वशत्रून् भक्षयिष्यति, भङ्क्ते च
तेषां अस्थिः, तस्य बाणैः च तान् विदारयतु।
२४:९ सः शयनं कृत्वा सिंह इव महासिंहः इव शयितवान्, कः क्षोभयिष्यति
तं उपरि? धन्यः यः त्वां आशीर्वादं ददाति, शापं च शापयति
त्वा ।
24:10 ततः बालकस्य क्रोधः बिलामस्य विरुद्धं प्रज्वलितः, सः तस्य हस्तौ प्रहारं कृतवान्
एकत्र, बालकः बिलामम् अवदत्, “अहं त्वां मम शापं कर्तुं आहूतवान्।”
शत्रून्, पश्य च, त्वया तेभ्यः एतानि त्रीणि सर्वथा आशीर्वादितानि
कालः ।
24:11 अतः इदानीं त्वं स्वस्थानं प्रति पलायस्व, अहं त्वां प्रवर्धनं कर्तुं चिन्तितवान्
महत् गौरवम्; किन्तु पश्य, परमेश् वरः त्वां गौरवात् निवारितवान्।
24:12 ततः बिलमः बालकं अवदत्, “अहं तव दूतान् अपि न उक्तवान् ये
त्वं मां प्रेषयसि, .
24:13 यदि बालकः मम कृते स्वगृहं रजतसुवर्णपूर्णं दास्यति तर्हि अहं गन्तुं न शक्नोमि
भगवतः आज्ञातः परं मम स्वस्य शुभं दुष्टं वा कर्तुं
मस्तिष्कम्u200c; किन्तु परमेश् वरः यत् वदति, तत् अहं वक्ष्यामि?
24:14 अधुना पश्य, अहं मम प्रजानां समीपं गच्छामि, अतः आगच्छ, अहं च इच्छामि
त्वां विज्ञापयतु यत् अयं जनः उत्तरे भवतः जनानां कृते किं करिष्यति
दिवसाः ।
24:15 सः स्वदृष्टान्तम् आदाय अवदत्, “बेओरस्य पुत्रः बिलामः उक्तवान्।
यस्य च नेत्रे मुक्ताः सन्ति सः उक्तवान्।
24:16 सः उक्तवान् यत् ईश्वरस्य वचनं श्रुत्वा ज्ञानं ज्ञातवान्
परमं, यः सर्वशक्तिमान् दर्शनं दृष्टवान्, पतन् क
समाधिः, किन्तु तस्य नेत्राणि उद्घाटितानि।
24:17 अहं तं पश्यामि, किन्तु इदानीं न, अहं तं पश्यामि, किन्तु न समीपे
याकूबात् तारकं आगमिष्यति, इस्राएलात् च राजदण्डः उद्भवति।
मोआबस्य कोणान् प्रहृत्य सर्वान् सन्तानान् नाशयिष्यति
शेठ् ।
24:18 एदोमः सम्पत्तिः भविष्यति, सेइर् अपि तस्य सम्पत्तिः भविष्यति
शत्रून्; इस्राएलः च वीरतापूर्वकं करिष्यति।
24:19 याकूबात् सः आगमिष्यति यः आधिपत्यं प्राप्स्यति, नाशयिष्यति च
यः नगरावशेषः।
24:20 अमालेकं दृष्ट्वा सः स्वस्य दृष्टान्तं गृहीत्वा अवदत्, “अमालेक्।”
राष्ट्रेषु प्रथमः आसीत्; किन्तु तस्य उत्तरान्तः भविष्यति यत् सः विनश्यति
सदा।
24:21 ततः सः केनियान् अवलोक्य स्वस्य दृष्टान्तं गृहीत्वा अवदत्, “बलवन्तः।”
तव निवासस्थानं, त्वं च शिलायां नीडं स्थापयसि।
24:22 तथापि केनियः अपव्ययः भविष्यति, यावत् अशूरः त्वां न वहति
दूरं बद्धः ।
24:23 ततः सः स्वदृष्टान्तं गृहीत्वा अवदत्, “हा, यदा ईश्वरः को जीविष्यति।”
एतत् करोति !
24:24 चित्तिमतटतः नावः आगत्य पीडयिष्यन्ति
अशूरः एबरं पीडयिष्यति, सः अपि अनन्तकालं यावत् विनश्यति।
24:25 ततः बिलमः उत्थाय गत्वा स्वस्थानं प्रत्यागतवान्, बालकः अपि
तस्य मार्गं गतः।