संख्याः
23:1 ततः बिलामः बालकं अवदत्, “अत्र सप्त वेदीः निर्माय मां सज्जीकरोतु।”
अत्र सप्त वृषभाः सप्त मेषाः च।
23:2 बालकः यथा बिलामः उक्तवान् तथा अकरोत्। बालकः बिलामः च अर्पणं कृतवन्तौ
प्रत्येकं वेदी वृषभः मेषः च।
23:3 ततः बिलामः बालकं अवदत्, “तव होमबलिस्य समीपे तिष्ठ, अहं गमिष्यामि।
कदाचित् परमेश् वरः मां मिलितुं आगमिष् यति, यत् किमपि मां दर्शयति
अहं ते वक्ष्यामि। सः च एकं उच्चं स्थानं गतः।
23:4 ततः परमेश् वरः बिलामम् अकथयत्, “मया सप्त वेदीः सज्जीकृताः।
अहं च प्रत्येकं वेदिषु एकं वृषभं मेषं च अर्पितवान्।
23:5 ततः परमेश् वरः बिलामस्य मुखे एकं वचनं स्थापयित्वा अवदत्, “बालकं प्रति प्रत्यागच्छ।
एवं च त्वं वदिष्यसि।
23:6 ततः सः तस्य समीपं आगत्य पश्य, सः स्वस्य होमयज्ञस्य पार्श्वे स्थितवान्, सः।
मोआबदेशस्य सर्वे राजपुत्राः च।
23:7 सः स्वदृष्टान्तं गृहीत्वा अवदत्, “मोआबराजस्य बालकस्य अस्ति।”
अरामात् पूर्वपर्वतात् बहिः आनयत् आगच्छतु।
मां याकूबं शापय, आगच्छ, इस्राएलं अवहेलय।
23:8 अहं कथं शापं करिष्यामि, यम् ईश्वरः न शापितवान्? कथं वा अवज्ञां करिष्यामि, कम्
परमेश् वरः न अवहेलितवान्?
23:9 शिलाशिखरात् तं पश्यामि, पर्वतात् च पश्यामि
him: पश्य, प्रजाः एकान्ते निवसन्ति, न च गण्यन्ते
राष्ट्राणि ।
23:10 याकूबस्य रजः को गणयितुं शक्नोति चतुर्थभागस्य च संख्यां
इजरायल्? म्रियते सत्मृत्युः, मम अन्तिमः अन्त्यः भवतु
तस्य इव!
23:11 ततः बालकः बिलामम् अवदत्, त्वया मम किं कृतम्? अहं त्वां नीतवान्
मम शत्रून् शापय, पश्य त्वं तान् सर्वथा आशीर्वादं दत्तवान्।
23:12 ततः सः अवदत्, “किं मया तत् वक्तुं सावधानता न कर्तव्या यत्...
भगवता मम मुखं स्थापितं?
23:13 बालकः तम् अवदत्, “आगच्छ, मया सह अन्यदेशं गच्छतु।
यतः त्वं तान् पश्यसि, त्वं तु परमं भागं पश्यसि
तान् सर्वान् न द्रक्ष्यति, ततः तान् मां शापयतु।”
23:14 ततः सः तं सोफीमक्षेत्रे पिसगाशिखरं नीतवान्,...
सप्त वेदीनां निर्माणं कृत्वा प्रत्येकं वेदिषु एकं वृषभं मेषं च अर्पितवान्।
23:15 सः बालकं अवदत्, “यदा अहं मिलति तावत् तव होमबलिस्य समीपे अत्र तिष्ठ।”
तत्र परमेश् वरः।
23:16 ततः परमेश् वरः बिलामं मिलित्वा तस्य मुखं वचनं स्थापयित्वा अवदत्, “पुनः गच्छतु।”
बालकं प्रति एवं वदतु।
23:17 यदा सः तस्य समीपम् आगतः, तदा सः स्वस्य होमबलिस्य समीपे स्थितवान्, तस्य...
तेन सह मोआब-राजकुमाराः। बालकः तम् अवदत् , “प्रभोः किम् अस्ति।”
उक्तम्?
23:18 सः स्वदृष्टान्तं गृहीत्वा अवदत्, “बालक, उत्तिष्ठ, शृणु। शृणु
हे सिप्पोरपुत्र मम समीपं प्रयच्छ।
23:19 ईश्वरः न मनुष्यः यत् सः मृषा वदतु; न च मनुष्यपुत्रः, यत् सः
पश्चात्तापं कुर्यात् किं सः उक्तवान् किं न करिष्यति? उक्तवान् वा, .
किं च न भद्रं करिष्यति?
23:20 पश्य, अहं आशीर्वादं दातुं आज्ञां प्राप्तवान्, सः च आशीर्वादं दत्तवान्। अहं च
न शक्नोति तत् विपर्ययितुं।
23:21 सः याकूबस्य अधर्मं न दृष्टवान्, विकृततां च न दृष्टवान्
इस्राएलदेशे तस्य परमेश्वरः परमेश् वरः तस्य समीपे अस्ति, राजानः उद्घोषः च अस्ति
तेषु ।
23:22 परमेश्वरः तान् मिस्रदेशात् बहिः आनयत्; तस्य यथा बलं भवति
एकशृङ्गः ।
23:23 ननु याकूबस्य विरुद्धं मोहः नास्ति, न च
इस्राएलविरुद्धं भविष्यद्वाणी, यथाकालः कथयिष्यते
याकूबः इस्राएलस्य च, ईश्वरः किं कृतवान्!
23:24 पश्य, प्रजाः महासिंहवत् उत्थाय आत्मानं यथा
सिंहः, सः यावत् शिकारं न खादति, पिबति च तावत् न शयनं करिष्यति
हतानाम् रक्तम् ।
23:25 ततः बालकः बिलामम् अवदत्, “न तान् शापं कुरु न च आशीर्वादं ददातु
सर्वे।
23:26 किन्तु बिलामः उत्तरं दत्त्वा बालकं अवदत्, “अहं त्वां न कथितवान्, सर्वम्।”
यत् परमेश् वरः वदति, यत् मया कर्तव्यम्?
23:27 ततः बालकः बिलामम् अवदत्, “आगच्छ, अहं त्वां समीपं आनयिष्यामि।”
अन्यत् स्थानम्; कदाचित् ईश्वरं प्रसन्नं करिष्यति यत् त्वं मां शापं करोषि
तान् ततः।
23:28 ततः बालकः बिलामं पीओरस्य शिखरं प्रति आनयत् यत् प्रति पश्यति
जेशिमोन ।
23:29 ततः बिलामः बालकं अवदत्, “अत्र सप्त वेदीः निर्माय मां सज्जीकरोतु।”
अत्र सप्त वृषभाः सप्त मेषाः च।
23:30 बालकः बिलामस्य वचनं कृत्वा वृषभं मेषं च अर्पितवान्
प्रत्येकं वेदी।