संख्याः
22:1 ततः इस्राएलस्य सन्तानाः प्रस्थिताः, तेषां समतलक्षेत्रेषु सपाटं कृतवन्तः
मोआबः अस्मिन् पार्श्वे यरीहोतः यरदनतः।
22:2 ततः सिप्पोरस्य पुत्रः बालकः दृष्टवान् यत् इस्राएलः यत् किमपि कृतवान् तत् सर्वं
अमोरीजनाः।
22:3 मोआबः जनान् बहु भीतः आसीत्, मोआबः च
इस्राएलस्य सन्तानानां कारणात् दुःखितः आसीत्।
22:4 तदा मोआबः मिद्यानस्य प्राचीनान् अवदत्, “अधुना अयं समूहः लेहयिष्यति।”
सर्वे ये अस्माकं परितः सन्ति, यथा वृषः तृणानि लिहति
क्षेत्रम्u200c। तस्मिन् समये सिप्पोरपुत्रः बालकः मोआबीजनानाम् राजा आसीत्
कालः।
22:5 ततः सः बेओरपुत्रस्य बिलामस्य समीपं पेथोरनगरं प्रति दूतान् प्रेषितवान्।
या स्वजनसन्ततिभूमिनद्याः समीपे अस्ति, आह्वानार्थम्
तं कथयन्, पश्यत, मिस्रदेशात् कश्चन जनः निर्गच्छति
पृथिव्याः मुखं आच्छादयन्तु, ते मम समक्षं तिष्ठन्ति।
22:6 अतः इदानीं आगच्छ, प्रार्थयामि, एतान् जनान् मां शापय; तेऽपि हि
मम कृते पराक्रमी: कदाचित् अहं विजयी भविष्यामि, येन वयं तान् प्रहरामः, तथा च
यथा अहं तान् देशात् बहिः निष्कासयामि, यतः अहं जानामि यत् त्वं कम्
धन्यः धन्यः, यं त्वं शपसि शापितः।
22:7 ततः मोआबस्य प्राचीनाः मिद्यानस्य प्राचीनाः च सह गतवन्तः
तेषां हस्ते भविष्यद्वाणीफलं; ते बिलामस्य समीपम् आगत्य
बालकस्य वचनं तस्मै अवदत्।
22:8 सः तान् अवदत्, अद्य रात्रौ अत्र निवसन्तु, अहं युष्मान् वचनं आनयिष्यामि
यथा परमेश् वरः मां वक्ष्यति, तथैव मोआब-राजकुमाराः निवसन्ति स्म
बिलाम इत्यनेन सह।
22:9 ततः परमेश् वरः बिलामस्य समीपम् आगत्य अवदत्, “एते भवद्भिः सह के जनाः सन्ति?”
22:10 बिलामः परमेश्वरं अवदत्, “मोआबराजस्य सिप्पोरस्य पुत्रस्य बालकस्य
प्रेषितः माम्, कथयन्।
22:11 पश्यन्तु, मिस्रदेशात् एकः जनः निर्गतः, यः मुखं आच्छादयति
पृथिवी: आगच्छतु, तान् मां शापयतु; कदाचित् अहं समर्थः भविष्यामि
तान् अतिक्रम्य बहिः निष्कासयतु।
22:12 ततः परमेश् वरः बिलामम् अवदत् , “त्वं तेषां सह न गमिष्यसि; त्वं न करिष्यसि
प्रजां शापयतु, ते धन्याः सन्ति।
22:13 ततः परं बिलामः प्रातः उत्थाय बालकस्य राजपुत्रान् अवदत्।
युष्मान् स्वदेशं प्रविशतु, यतः परमेश् वरः मम गन्तुं अनुमतिं न ददाति
त्वया सह ।
22:14 ततः मोआब-राजकुमाराः उत्थाय बालकं समीपं गत्वा अवदन्।
बिलाम अस्माभिः सह आगन्तुं नकारयति।
22:15 बालकः पुनः तेभ्यः अधिकाधिकं गौरवपूर्णान् राजपुत्रान् प्रेषितवान्।
22:16 ततः ते बिलामस्य समीपम् आगत्य तं अवदन्, “एवं वदति बालकः पुत्रः
जिप्पोर्, प्रार्थयामि, किमपि त्वां मम समीपं आगमनं बाधितुं न अर्हति।
22:17 अहं त्वां महतीं गौरवं प्राप्नुयाम्, यत्किमपि करिष्यामि
त्वं मां वदसि, अतः आगच्छ, प्रार्थयामि, एतान् जनान् मां शापय।
22:18 ततः बिलमः बालकस्य सेवकान् अवदत्, “यदि बालकः इच्छति।”
तस्य रजतसुवर्णपूर्णं गृहं देहि, अहं वचनं परं गन्तुं न शक्नोमि
मम परमेश्वरस्य, न्यूनाधिकं वा कर्तुं।
22:19 अतः अहं युष्मान् प्रार्थयामि यत् अद्य रात्रौ यूयं अपि अत्र तिष्ठन्तु
ज्ञातव्यं यत् परमेश् वरः मां अधिकं किं वक्ष्यति।
22:20 ततः परमेश् वरः रात्रौ बिलामस्य समीपम् आगत्य तं अवदत्, “यदि जनाः आगच्छन्ति
त्वां आहूय उत्तिष्ठ, तेषां सह गच्छ; किन्तु यत् वचनं अहं वक्ष्यामि
त्वां तत् कुरु।
22:21 ततः बिलामः प्रातः उत्थाय स्वस्य गदं काष्ठं कृत्वा गतः
मोआबस्य राजकुमाराः।
22:22 ततः परमेश् वरस् य क्रोधः प्रज्वलितः यतः सः गतः, परमेश् वरस् य दूतः च
तस्य विरुद्धं प्रतिद्वन्द्विनः मार्गे स्थितवान्। इदानीं सः उपरि आरुह्य आसीत्
तस्य गदः, तस्य भृत्यद्वयं च तस्य समीपे आस्ताम्।
22:23 गदः मार्गे स्थितं भगवतः दूतं खड्गं च दृष्टवान्
हस्ते आकृष्य गदः मार्गाद् बहिः गत्वा गतः
क्षेत्रे, बिलामः गदं प्रहारं कृत्वा तां मार्गे परिणमयितवान्।
22:24 किन्तु परमेश् वरस् य दूतः द्राक्षाक्षेत्राणां मार्गे स्थितवान्, भित्तिः आसीत्
अस्मिन् पार्श्वे, तस्मिन् पार्श्वे च भित्तिः।
22:25 गदः यदा परमेश् वरस् य दूतं दृष्टवान् तदा सा स् वम् अस् ति
भित्तिं कृत्वा बिलामस्य पादं भित्तिं प्रति मर्दितवान्, ततः सः तां प्रहारं कृतवान्
पुनः।
22:26 ततः परं परमेश् वरस् य दूतः संकीर्णे स्थाने स्थितवान् ।
यत्र दक्षिणहस्ते वा वामे वा भ्रमणस्य उपायः नासीत्।
22:27 गदः परमेश्वरस्य दूतं दृष्ट्वा बिलामस्य अधः पतिता।
ततः बिलामस्य क्रोधः प्रज्वलितः, सः गदं दण्डेन प्रहारं कृतवान्।
22:28 ततः परमेश् वरः गदस्य मुखं उद्घाट्य बिलामम् अवदत्, “किम्
किं मया त्वां कृतं यत् त्वं मां त्रिवारं प्रहारं कृतवान्?
22:29 ततः बिलामः गदम् अवदत्, यतः त्वया मां उपहासितम्, अहं तत्र इच्छामि
मम हस्ते खड्गः आसीत्, यतः इदानीं त्वां हनिष्यामि।
22:30 तदा सः गदः बिलामम् अवदत्, “किं अहं तव गदः नास्मि यस्मिन् भवतः उपरि अस्ति
अहं तव आसम् तदा आरभ्य अद्यपर्यन्तं आरुह्य? was I ever wont to do so
त्वां प्रति? स च आह न।
22:31 ततः परमेश् वरः बिलामस्य नेत्राणि उद्घाटितवान्, ततः सः दृष् टवान् दूतः
मार्गे स्थित्वा खड्गं हस्ते आकृष्य प्रणामम् अकरोत्
शिरः अधः, मुखेन समतलं च पतितः।
22:32 ततः परमेश् वरस् य दूतः तम् अवदत् , “किमर्थं त्वं प्रहारं कृतवान्
तव गदः एतानि त्रिवारं? पश्य, अहं त्वां प्रतिरोधयितुं निर्गतवान्।
यतः तव मार्गः मम पुरतः विकृतः अस्ति।
22:33 गदः मां दृष्ट्वा एतानि त्रीणि वाराः मम विमुखीभूय यावत् सा न कृतवती
मम कृते निवृत्तः, अवश्यं इदानीं अपि अहं त्वां हत्वा तां जीवितां तारितवान्।
22:34 ततः बिलामः परमेश् वरस् य दूतं अवदत् , “अहं पापं कृतवान्; अहं हि जानामि स्म
न तु त्वं मम विरुद्धं मार्गे स्थितवान्, अतः इदानीं यदि भवति
अप्रियं कुरु, अहं पुनः मां प्राप्स्यामि।
22:35 ततः परमेश् वरस् य दूतः बिलामम् अवदत् , “पुरुषैः सह गच्छतु, किन्तु केवलं
अहं त्वां वचनं वक्ष्यामि यत् त्वं वक्ष्यसि। अतः बिलाम
बलकस्य राजपुत्रैः सह गतः।
22:36 बालकः बिलामस्य आगमनं श्रुत्वा तं मिलितुं निर्गतवान्
मोआब-नगरम्, यत् अर्नोन-सीमायां वर्तते, यत् परमं वर्तते
तट।
22:37 ततः बालकः बिलामम् अवदत्, “किं मया त्वां आह्वयितुं न प्रेषितः
त्वां? किमर्थं त्वं मम समीपं न आगतः? किं अहं खलु प्रचारं कर्तुं न शक्नोमि
त्वां सम्मानयितुं?
22:38 ततः बिलामः बालकं अवदत्, “पश्य, अहं भवतः समीपम् आगतः, मम इदानीं किमपि अस्ति वा।”
किमपि वक्तुं सर्वथा शक्तिः? यत् वचनं परमेश् वरः मम मुखे स्थापयति।
तत् वक्ष्यामि।
22:39 ततः बिलामः बालाकेन सह गतः, ते किर्याथ्हुजोत्नगरं गतवन्तः।
22:40 ततः बालकः गोषां मेषान् च अर्पयित्वा बिलामस्य राजपुत्राणां च समीपं प्रेषितवान्
ये तस्य सह आसन्।
22:41 परेण दिने बालकः बिलामम् आदाय आनयत्
तं बाल-उच्चस्थानेषु उपरि गत्वा ततः परमं द्रष्टुं शक्नोति
जनानां भागः ।