संख्याः
20:1 ततः इस्राएलस्य सन्तानाः, सर्वः सङ्घः अपि,...
प्रथममासे सिन्-मरुभूमिः, जनाः कादेशे निवसन्ति स्म; तथा
मरियमः तत्रैव मृतः, तत्रैव दफनः अभवत्।
20:2 ततः परं सङ्घस्य जलं नासीत्, ते च समागताः
मोशेन हारूनविरुद्धं च एकत्र मिलित्वा।
20:3 ततः प्रजाः मूसां व्यथितवन्तः, उक्तवन्तः, “ईश्वरः वयं इच्छामः।”
यदा अस्माकं भ्रातरः परमेश्वरस्य पुरतः मृताः तदा मृतः आसीत्!
20:4 किमर्थं यूयं परमेश् वरस् य सङ्घं अस्मिन् विषये नीतवन्तः
प्रान्तरे, यत् वयं पशवः च तत्र मृताः भवेयुः?
20:5 अतः यूयं अस्मान् मिस्रदेशात् बहिः आगत्य अस्मान् अन्तः आनेतुं किमर्थं कृतवन्तः
अस्य दुष्टस्थानस्य कृते? न बीजस्य, न पिप्पलीनां, लतानां वा स्थानं,
दाडिमस्य वा; न च जलं पिबितुं भवति।
20:6 ततः मूसा हारून च सभायाः सम्मुखात् द्वारं प्रति गतवन्तौ
समागमस्तम्भस्य, ते मुखाभ्यां पतितवन्तः।
तेभ्यः परमेश् वरस् य महिमा प्रकटितः।
20:7 ततः परमेश् वरः मूसाम् अवदत् .
20:8 दण्डं गृहीत्वा त्वं सभां सङ्गृह्य, त्वं, हारून च तव
भ्राता, तेषां दृष्टेः पुरतः शिलां वदथ; दास्यति च
तस्य जलं बहिः प्रयच्छसि, तेभ्यः जलं बहिः आनयिष्यसि
शिला: एवं त्वं सङ्घं तेषां पशून् च पिबसि।
20:9 मूसा यथा आज्ञापितवान् तथा परमेश् वरस्य पुरतः दण्डं गृहीतवान्।
20:10 ततः मूसा हारूनश्च शिलाया: पुरतः सङ्घं सङ्गृहीतवन्तौ।
स तान् अवदत् , हे विद्रोहिणः शृणुत। अवश्यं वयं भवन्तं जलं बहिः आनयामः
अस्य शिलायाः?
20:11 ततः मूसा स्वहस्तं उत्थाप्य स्वदण्डेन शिलां द्विवारं प्रहारं कृतवान्।
जलं प्रचुरं निर्गत्य सङ्घः पिबति स्म, तेषां च
पशवः अपि ।
20:12 ततः परमेश् वरः मूसां हारूनं च अवदत् , “यतो हि यूयं मयि न विश् वासथ, यतो...
इस्राएलसन्ततिषु मां पवित्रं कुरु, अतः यूयं करिष्यथ
मया दत्तं देशे एतत् सङ्घं मा आनयतु।
२०:१३ एतत् मेरिबस्य जलम् अस्ति; यतः इस्राएलस्य सन्तानाः सह युद्धं कुर्वन्ति स्म
परमेश् वरः तेषु पवित्रः अभवत्।
20:14 तदा मूसा कादेशतः एदोमराजस्य समीपं दूतान् प्रेषितवान् इति
तव भ्राता इस्राएल, अस्मासु यत् किमपि प्रसवम् अभवत् तत् त्वं जानासि।
20:15 कथं अस्माकं पितरः मिस्रदेशं गतवन्तः, वयं च मिस्रदेशे चिरकालं यावत् निवसन्तः
कालः; मिस्रदेशीयाः अस्मान् पितरान् च पीडयन्ति स्म।
20:16 यदा वयं परमेश्वरं क्रन्दितवन्तः तदा सः अस्माकं वाणीं श्रुत्वा स्वर्गदूतं प्रेषितवान्।
अस्मान् मिस्रदेशात् बहिः नीतवान्, पश्यतु वयं कादेशनगरे स्मः, क
तव सीमान्तरे नगरम्।
20:17 वयं तव देशं गच्छामः, वयं न गमिष्यामः
क्षेत्रेषु वा द्राक्षाक्षेत्रेषु वा वयं जलं न पिबामः
of the wells: वयं राज्ञः उच्चमार्गेण गमिष्यामः, वयं न गमिष्यामः
दक्षिणहस्तं न वामं यावत् वयं तव सीमां न अतिक्रान्तवन्तः।
20:18 एदोमः तं अवदत्, “त्वं मम समीपं न गमिष्यसि, मा भूत् अहं निर्गच्छामि।”
खड्गेन त्वां प्रति।
20:19 इस्राएलस्य सन्तानाः तम् अवदन्, वयं राजमार्गेण गमिष्यामः।
यदि अहं मम पशवः च भवतः जलं पिबामः तर्हि अहं तस्य मूल्यं दास्यामि
केवलं अन्यत् किमपि न कृत्वा मम पादयोः गमिष्यति।
20:20 सः अवदत्, त्वं न गच्छसि। ततः एदोमः तस्य विरुद्धं निर्गतवान्
बहुजनेन सह, दृढहस्तेन च।
20:21 एवं एदोमः इस्राएलं स्वसीमायाः मार्गं दातुं न अस्वीकृतवान् अतः
इस्राएलः तस्मात् विमुखः अभवत्।
20:22 इस्राएलस्य सन्तानः सर्वः सङ्घः अपि ततः प्रस्थिताः
कादेशः, होरपर्वतम् आगत्य।
20:23 ततः परमेश् वरः मूसां हारूनं च होरपर्वते, 10:20 तमवर्षस्य समीपे अवदत्
एदोमदेशः कथयन्।
20:24 हारूनः स्वजनस्य समीपं समाहृतः भविष्यति, यतः सः देशं न प्रविशति
यया भूमिः मया इस्राएल-सन्ततिभ्यः दत्ता, यतः यूयं विद्रोहं कृतवन्तः
मेरिबाजले मम वचनस्य विरुद्धं।
20:25 हारूनं तस्य पुत्रं एलिजारं च गृहीत्वा होरपर्वतं आनयन्तु।
20:26 हारूनस्य वस्त्राणि विच्छिद्य तस्य पुत्रस्य एलियाजरस्य उपरि स्थापयतु
हारूनः स्वप्रजानां समीपं समाहृत्य तत्रैव म्रियते।
20:27 ततः परमेश् वरस् य आज्ञानुसारं मूसा अकरोत्, ते च होर्-पर्वतम् आरुह्य गतवन्तः
सर्वेषां सङ्घस्य दर्शनम्।
20:28 ततः मोशेन हारूनस्य वस्त्राणि विमोच्य तस्य एलियाजरस्य उपरि स्थापितानि
पुत्रः; तत्रैव हारूनः पर्वतस्य शिखरे मृतः, मूसा एलिजारः च
पर्वतात् अवतरत् ।
20:29 यदा सर्वे सङ्घः हारूनस्य मृतः इति दृष्ट्वा शोकं कृतवन्तः
हारूनः त्रिंशत् दिवसान् यावत् इस्राएलस्य सर्वः अपि।