संख्याः
19:1 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
19:2 एषः व्यवस्थायाः नियमः यः परमेश्वरः आज्ञापितवान्।
इस्राएलस्य सन्तानं वदतु यत् ते भवद्भ्यः रक्तं गोधूमम् आनयन्ति
निर्मलं यस्मिन् कलङ्कः नास्ति, यस्मिन् कदापि युगः न आगतः।
19:3 यूयं तां एलियाजराय याजकाय दास्यथ यत् सः तां आनेतुं शक्नोति
शिबिरात् बहिः बहिः गत्वा तां मुखस्य पुरतः वधं करिष्यति।
19:4 एलियाजरः याजकः तस्याः रक्तं अङ्गुल्या गृह्णीयात्,...
तस्याः रक्तं साक्षात् सभागृहस्य पुरतः प्रोक्षयेत्
सप्तवारं : १.
19:5 कश्चित् गोधूमं तस्य दृष्टौ दहति; तस्याः त्वक्, तस्याः मांसं च, तथा
तस्याः रक्तं गोबरेन सह दहति।
19:6 पुरोहितः देवदारकाष्ठं, हिसोपं, रक्तवर्णं च क्षिप्तं च गृह्णीयात्
तत् गोधूमस्य दाहस्य मध्ये।
19:7 ततः पुरोहितः स्ववस्त्राणि प्रक्षाल्य मांसं स्नापयिष्यति
जलं, तदनन्तरं सः शिबिरं प्रविशति, पुरोहितः च करिष्यति
सायं यावत् अशुद्धाः भवन्तु।
19:8 यः तां दहति सः जले वस्त्राणि प्रक्षाल्य स्नापयति
जले मांसं कृत्वा सायं यावत् अशुद्धं भविष्यति।
19:9 शुद्धः पुरुषः गोधूमस्य भस्मं सङ्गृह्य शयनं करिष्यति
तान् शिबिरात् बहिः स्वच्छे स्थाने उपरि स्थापयित्वा तत् स्थास्यति
विरहजलार्थं इस्राएलसन्ततिसङ्घः, इति
पापस्य शुद्धिः ।
19:10 गोधूमस्य भस्मसङ्गृहीतः सः स्ववस्त्राणि प्रक्षालयिष्यति।
सायं यावत् अशुद्धाः भवन्तु, तत् च सन्तानानां कृते भविष्यति
इस्राएलः तेषां मध्ये निवसन्तं परदेशीयं च नियमार्थं
सदा।
19:11 यः कस्यचित् मृतशरीरं स्पृशति सः सप्तदिनानि अशुद्धः भवेत्।
19:12 तृतीये दिने सप्तमे च तेन शुद्धयेत्
सः शुद्धः भविष्यति, किन्तु यदि सः तृतीये दिने आत्मानं न शुद्धयति तर्हि
सप्तमे दिने सः शुद्धः न भविष्यति।
19:13 यः कश्चित् मृतस्य मृतशरीरं स्पृशति, शुद्धयति च
न स्वयम्, परमेश् वरस् य निवासस्थानं दूषयति; स च आत्मा भविष्यति
इस्राएलात् विच्छिन्नः, यतः विरहजलं न सिञ्चितम्
तस्य उपरि सः अशुद्धः भविष्यति; तस्य अशुद्धता अद्यापि तस्य उपरि अस्ति।
19:14 एषः एव नियमः यदा मनुष्यः तंबूमध्ये म्रियते
तंबू, तंबूस्थं सर्वं सप्तदिनानि अशुद्धं भवेत्।
19:15 यत्किमपि मुक्तं पात्रं यस्य उपरि आवरणं बद्धं नास्ति, तत् अशुद्धं भवति।
19:16 यः कश्चित् खड्गेन हतं प्रकाशे स्पृशति
क्षेत्राणि मृतशरीरं वा मनुष्यस्य अस्थि वा चिता वा अशुद्धानि भवेयुः
सप्त दिवसाः ।
19:17 अशुद्धस्य च दग्धस्य भस्मं गृह्णीयुः
पापस्य शुद्धिगोधूमः, तस्मिन् प्रवाहितजलं च स्थापयेत्
पात्रे : १.
19:18 शुद्धः च हिसोपं गृहीत्वा जले निमज्जयिष्यति, च
तंबूं सर्वपात्रेषु च प्रोक्षयेत्
तत्र ये जनाः आसन्, अस्थिस्पर्शं वा हतं वा।
मृतो वा, समाधिः वा।
19:19 शुद्धः तृतीये दिने अशुद्धस्य उपरि सिञ्चेत्।
सप्तमे दिने च सप्तमे दिने शुद्धिं करिष्यति।
वस्त्रं प्रक्षाल्य जले स्नानं कृत्वा शुचिः भविष्यति
अपि।
19:20 किन्तु यः मनुष्यः अशुद्धः भविष्यति, आत्मनः शुद्धिः न करिष्यति, सः...
आत्मा सङ्घात् छिन्ना भविष्यति, यतः तस्य अस्ति
भगवतः पवित्रस्थानं दूषितं कृतवान्, विरहजलं न अभवत्
तस्य उपरि सिञ्चितः; सः अशुद्धः अस्ति।
19:21 तेषां कृते नित्यं नियमः भविष्यति यत् यः सिञ्चति
विरहजलं तस्य वस्त्राणि प्रक्षालयिष्यति; यः च स्पृशति
विरहजलं यावत् सायं यावत् अशुद्धं भवेत्।
19:22 अशुद्धः यत् किमपि स्पृशति तत् अशुद्धं भवेत्। तथा
यः आत्मा तत् स्पृशति सः सायं यावत् अशुद्धः भविष्यति।