संख्याः
18:1 ततः परमेश् वरः हारूनम् अवदत् , “त्वं तव पुत्राः च तव पितुः गृहं च
पवित्रस्थानस्य अधर्मं त्वया सह वहिष्यसि, त्वं च तव च
त्वया सह पुत्राः तव पुरोहितत्वस्य अधर्मं वहन्ति।
18:2 तव भ्रातरः अपि लेवीगोत्रस्य, तव पितुः गोत्रस्य।
त्वं त्वया सह आनय, येन ते त्वया सह संयोजिताः भवेयुः, सेवकाः च भवेयुः।”
त्वां प्रति, त्वं तु त्वया सह पुत्रैः सह तस्य पुरतः सेवां करिष्यसि
साक्षिणः निवासः ।
18:3 ते भवतः आज्ञां सर्वस्य निवासस्थानस्य च आज्ञां पालनं करिष्यन्ति।
केवलं ते अभयारण्यस्य पात्राणां समीपं न आगमिष्यन्ति
वेदी, यत् ते न यूयं न म्रियन्ते।
18:4 ते त्वया सह संयोजिताः भविष्यन्ति, तेषां प्रभारं च धारयिष्यन्ति
समागमस्य निवासस्थानम्, निवासस्थानस्य सर्वसेवायाः कृते।
परदेशीयः युष्माकं समीपं न आगमिष्यति।
18:5 यूयं पवित्रस्थानस्य प्रभारं, प्रभारं च पालयथ
वेदी, इस्राएलस्य सन्तानेषु पुनः क्रोधः न भवेत्।
18:6 अहं च पश्य, अहं भवतः भ्रातरः लेवीयानां मध्येन गृहीतवान्
इस्राएलस्य सन्तानाः युष्माकं कृते परमेश् वरस् य कृते दानं दत्ताः
सङ्घस्य निवासस्थानस्य सेवा।
१८:७ अतः त्वं तव पुत्रैः सह पुरोहितपदं पालयिष्यसि
वेदीयाः, आवरणस्य च सर्वस्य कृते; यूयं च सेविष्यथ: अहम्
भवतः पुरोहितपदं भवद्भ्यः उपहारसेवारूपेण दत्तवान्, तथा च
समीपं गच्छन् परदेशीयः वधः भविष्यति।
18:8 ततः परमेश् वरः हारूनम् अवदत् , पश्य मया अपि भवतः आज्ञा दत्ता
मम सर्वेषां पवित्रवस्तूनाम् उच्छ्रितवस्तूनाम्
इजरायल्; त्वां मया तानि अभिषेककारणात् दत्तानि, ते च
तव पुत्राः, नियमेन नित्यं।
18:9 अग्नितः आरक्षितानि पवित्राणि तव एतत् भवतः भविष्यति।
तेषां प्रत्येकं हविः, तेषां प्रत्येकं मांसार्पणं, प्रत्येकं पापं च
तेषां अर्पणं, तेषां प्रत्येकं अपराधं च यत् ते
प्रदास्यति मम, तव पुत्राणां च कृते अत्यन्तं पवित्रं भविष्यति।
18:10 परमतीर्थे त्वं तत् खादिष्यसि; प्रत्येकं पुरुषः तत् खादिष्यति: it
ते पवित्रं भविष्यति।
१८:११ एतत् च तव; तेषां दानस्य हेव अर्पणं, सर्वैः तरङ्गैः सह
इस्राएलस्य सन्तानानां नैवेद्यं मया भवद्भ्यः दत्तानि च
तव पुत्रान् तव कन्याः च त्वया सह, नियमेन नित्यं
तव गृहे शुचिः तद्भक्षयेत्।
18:12 तैलस्य उत्तमाः सर्वे मद्यस्य गोधूमस्य च उत्तमाः।
तेषां प्रथमफलं यत् ते परमेश् वराय अर्पयिष्यन्ति, तेषु तेषां सन्ति
अहं त्वां दत्तवान्।
18:13 यत् किमपि प्रथमं पक्वं भवति तत् भूमिं यत्र ते आनयिष्यन्ति
परमेश् वरः, तव भविष्यति; तव गृहे यः कश्चित् शुद्धः अस्ति सः सर्वः करणीयः
तस्य खादन्तु ।
18:14 इस्राएलदेशे यत् किमपि समर्पितं तत् सर्वं तव भविष्यति।
18:15 सर्वेषु मांसेषु यत् किमपि वस्तु उद्घाटयति, तत् सर्वं यत् ते आनयन्ति
मनुष्याणां वा पशूनां वा परमेश् वरः तव भविष् यति
मनुष्यस्य प्रथमजातं प्रथमजातं च अवश्यं मोचयसि
अशुद्धपशून् त्वं मोचयसि।
18:16 ये च मासात् मोचनीयाः ते मोचयिष्यसि।
तव अनुमानानुसारं पञ्चशेकेलधनस्य कृते, ततः परम्
अभयारण्यस्य शेकेलं यत् विंशतिः गेराः।
18:17 किन्तु गवस्य प्रथमः, मेषस्य वा प्रथमः, वा
बकस्य प्रथमजातं त्वं न मोचयसि; ते पवित्राः सन्ति, त्वं करिष्यसि
तेषां रक्तं वेदीयां प्रोक्षयन्तु, तेषां मेदः च एकं यावत् दहन्ति
अग्निना कृतं बलिदानं भगवतः कृते मधुरगन्धाय।
18:18 तेषां मांसं तव भविष्यति तरङ्गस्तनम् इव च
दक्षिणस्कन्धः तव अस्ति।
18:19 पवित्रवस्तूनाम् सर्व्वं स्वर्गबलिदानं यत् इस्राएलस्य सन्तानाः
भगवता समर्पय, मया त्वां तव पुत्राः तव कन्याः च दत्ताः
त्वया सह विधानेन नित्यं लवणसन्धिः सदा
परमेश् वरस् य समक्षं भवद्भिः सह तव वंशाय च।
18:20 ततः परमेश् वरः हारूनम् अवदत् , “तेषु तव उत्तराधिकारः न भविष्यति।”
भूमिः, तेषु तव भागः न भविष्यति, अहं तव भागः अस्मि तथा च
इस्राएलसन्ततिषु तव उत्तराधिकारः।
18:21 पश्यतु, मया लेवीसन्ततिभ्यः इस्राएलदेशे दशमांशं सर्वं दत्तम्
उत्तराधिकाराय, तेषां सेवायाः कृते, या सेवन्ते, सेवा अपि
सङ्घस्य निवासस्थानस्य।
18:22 इतः परं इस्राएलस्य सन्तानाः अपि निवासस्थानस्य समीपं न गमिष्यन्ति
सङ्घस्य, मा भूत् पापं वहन्ति, म्रियन्ते च।
18:23 किन्तु लेवीयाः निवासस्थानस्य सेवां करिष्यन्ति
सङ्घः, ते च स्वधर्मं वहन्ति, तत् नियमः भविष्यति
युष्माकं वंशजेषु अनन्तकालं यावत् इस्राएल-सन्ततिषु
तेषां उत्तराधिकारः नास्ति।
18:24 किन्तु इस्राएलस्य दशमांशं यत् ते स्वर्गरूपेण अर्पयन्ति
परमेश् वराय बलिदानं मया लेवीभ्यः उत्तराधिकारं दत्तम्।
अतः मया तान् उक्तं यत्, ते इस्राएल-सन्ततिषु गमिष्यन्ति
उत्तराधिकारः नास्ति।
18:25 ततः परमेश् वरः मूसाम् अवदत् .
18:26 एवं लेवीन् वद, तान् वद, यदा यूयं गृह्णथ
इस्राएलस्य सन्तानानां कृते मया तेभ्यः दशमांशं दत्तम्
उत्तराधिकारं, तदा यूयं तस्य उपरि हवम् अर्पयथ
भगवन्, दशमांशस्य अपि भागः।
18:27 इदं च युष्माकं कृते गण्यते यथा
मण्डपस्य कुक्कुटाः आसन्, यथा च पूर्णता
मद्यपानकम् ।
18:28 एवं यूयं सर्व्वस्य परमेश् वरस् य समक्षं श्रोतबलिम् अर्पयथ
दशमांशं यूयं इस्राएलसन्ततिभ्यः प्राप्नुथ; यूयं च दास्यथ
ततः परमेश् वरस् य पुरोहिताय हारून् कृते उत्थापनम्।
18:29 सर्व्वदानात् यूयं परमेश् वरस् य सर्वस् य समस् य बलिदानं अर्पयथ।
तस्य सर्वश्रेष्ठस्य, तस्मात् पवित्रभागस्य अपि।
18:30 अतः त्वं तान् वदसि, यदा यूयं तस्य उत्तमं उत्थापनं करोषि
तस्मात् लेवीनां कृते तस्य वृद्धिः इति गण्यते
मण्डपं यथा च मद्यकुण्डस्य वृद्धिः।
18:31 यूयं गृहे च सर्वत्र तत् खादिष्यथ यतः अस्ति
सङ्घस्य निवासस्थाने भवतः सेवायाः फलं भवतः।
18:32 यदा यूयं तस्मात् उद्धृत्य तस्य कारणेन पापं न वहसि
तस्य श्रेष्ठं, बालकानां पवित्रवस्तूनि अपि न दूषयिष्यथ
इस्राएलस्य, मा भूत् मृताः।