संख्याः
17:1 ततः परमेश् वरः मूसाम् अवदत् .
17:2 इस्राएलस्य सन्तानं वद, तेषां प्रत्येकं दण्डं गृहाण
यथा तेषां पितृणां गृहं, तेषां सर्वेषां राजपुत्राणां यथानुसारं
तेषां पितृगृहं प्रति द्वादशदण्डाः, त्वं प्रत्येकस्य नाम लिखतु
तस्य दण्डस्य उपरि।
17:3 त्वं लेवीदण्डे हारूनस्य नाम लिखसि, एकस्य दण्डस्य कृते
तेषां पितृगृहस्य प्रमुखस्य कृते भविष्यति।
17:4 त्वं तान् पुरतः सभागृहे निक्षिपसि
साक्ष्यं यत्र अहं भवता सह मिलिष्यामि।
17:5 भविष्यति यत् पुरुषस्य दण्डः यस्य अहं वरयिष्यामि।
पुष्पयिष्यामि, अहं च मम गुञ्जनं निवर्तयिष्यामि
इस्राएलस्य सन्तानाः येन युष्माकं विरुद्धं गुञ्जन्ति।
17:6 ततः मूसा इस्राएलस्य सन्तानं तेषां प्रत्येकं च उक्तवान्
राजपुत्राः तस्मै एकैकं दण्डं दत्तवन्तः, प्रत्येकं राजपुत्रस्य कृते एकैकं यथा तेषां
पितृगृहाणि द्वादशदण्डानि अपि, तेषां मध्ये हारूनस्य दण्डः अपि आसीत्
दण्डाः ।
17:7 ततः मूसा साक्षिनिवासस्थाने परमेश् वरस् य समक्षं दण्डान् निक्षिपत्।
17:8 ततः परं परेण दिने मूसा निवासस्थानं प्रविष्टवान्
साक्षिणः; ततः हारूनस्य दण्डः लेवीगृहस्य कृते आसीत्
अङ्कुरं कृत्वा अङ्कुरं प्रफुल्लितं च पुष्पं कृत्वा फलं दत्तवान्
बादामम् ।
17:9 ततः मूसा सर्वान् दण्डान् परमेश्वरस्य पुरतः बहिः आनयत्
इस्राएलस्य सन्तानाः पश्यन्तः प्रत्येकं स्वदण्डं गृहीतवन्तः।
17:10 ततः परमेश् वरः मूसाम् अवदत् , “हारूनस्य दण्डं पुनः आनयतु
साक्ष्यं, विद्रोहिणां विरुद्धं चिह्नरूपेण स्थापयितुं; त्वं च करिष्यसि
अत्यन्तं तेषां गुञ्जनं मम कृते हरन्तु, यत् ते न म्रियन्ते।
17:11 मूसा एवम् अकरोत् यथा परमेश् वरः तस्मै आज्ञापितवान् तथा सः अपि अकरोत्।
17:12 इस्राएलस्य सन्तानाः मूसां प्रति अवदन्, “पश्य, वयं म्रियमाणाः स्मः।”
विनश्यामः, वयं सर्वे विनश्यामः।
17:13 यः कश्चित् भगवतः निवासस्थानस्य समीपं गच्छति सः
die: किं वयं मृत्योः सह भक्षिताः भविष्यामः?