संख्याः
16:1 कोरहः इजहारस्य पुत्रः कोहतस्य पुत्रः लेवीपुत्रः च...
एलियाबस्य पुत्राः दाथनः अबीरामः, पेलेतस्य पुत्रः ओनः च
रूबेन्, पुरुषान् गृहीतवान् :
16:2 ततः ते इस्राएलसन्ततिभिः सह मोशेः पुरतः उत्तिष्ठन्ति स्म।
द्विशतपञ्चाशत् सभा राजपुत्राः प्रसिद्धाः
सङ्घः, प्रसिद्धाः पुरुषाः : १.
16:3 ते मूसा हारूनयोः विरुद्धं समागताः।
तान् अवदत् , यूयं सर्वान् दृष्ट्वा अतिशयेन गृह्णथ
तेषां प्रत्येकं सङ्घः पवित्रः अस्ति, तेषां मध्ये परमेश् वरः अस्ति।
तर्हि यूयं परमेश् वरस् य सङ्घात् किमर्थम् उत्तिष्ठथ?
16:4 तदा मूसा तत् श्रुत्वा मुखेन पतितः।
16:5 ततः सः कोरहं तस्य सर्वान् च समूहान् अवदत्, श्वः अपि
परमेश् वरः ज्ञापयिष् यति यत् के के स्तः, कः पवित्रः च; तस्य च कारणं करिष्यति
तस्य समीपं गच्छतु, यं सः चिनोति, तं अपि सः आगन्तुं करिष्यति
तस्य समीपे।
१६:६ एतत् कुरु; कोरह, तस्य सर्वान् सङ्गतिं च त्वं धूपपात्रान् गृहाण;
16:7 तस्मिन् अग्निं स्थापयित्वा श्वः परमेश्वरस्य समक्षं धूपं स्थापयन्तु।
यः पुरुषः परमेश् वरः चिनोति सः एव भविष्यति
पवित्रं यूयं लेवीपुत्राः अतिशयेन गृह्णथ।
16:8 तदा मूसा कोरहं अवदत्, हे लेवीपुत्राः शृणुत।
16:9 इस्राएलस्य परमेश् वरस् य इत् यम् अस् ति, तत् युष् माकं कृते किञ्चित् एव प्रतीयते
त्वां इस्राएलसङ्घात् पृथक् कृतवान्, त्वां समीपं आनेतुं
स्वयं परमेश् वरस् य निवासस् य सेवां कर्तुम्, स्थातुं च
तेषां सेवां कर्तुं सङ्घस्य पुरतः?
16:10 सः त्वां सर्वान् भ्रातृन् पुत्रान् च स्वस्य समीपं नीतवान्
लेवी त्वया सह, पुरोहितत्वं च अन्विष्यसि?
16:11 यस्मात् कारणात् त्वं च सर्वे सङ्घः च एकत्र समागतौ
परमेश् वरस् य विरुद्धं, हारूनः किम्, यत् यूयं तस्य विरुद्धं गुञ्जन्ति?
16:12 ततः मूसा एलियाबस्य पुत्रान् दाथान् अबीरामं च आहूतुं प्रेषितवान्।
वयं उपरि न आगमिष्यामः : १.
16:13 किं अल्पं वस्तु त्वया अस्मान् एकस्मात् देशात् बहिः नीतवान् यत्...
प्रवहति क्षीरमधुभिः, प्रान्तरे अस्मान् मारयितुं, त्वां विना
अस्माकं उपरि स्वं सर्वथा राजपुत्रं कुरु?
16:14 अपि च त्वया अस्मान् क्षीरप्रवाहं भूमिं न नीतवान्
मधु, अथवा अस्मान् क्षेत्राणां द्राक्षाक्षेत्राणां च उत्तराधिकारं दत्तम्, किं त्वं स्थापयिष्यसि
एतेषां पुरुषाणां नेत्रेभ्यः बहिः? वयं उपरि न आगमिष्यामः।
16:15 तदा मूसा अतीव क्रुद्धः सन् परमेश् वरं अवदत् , “तेषां मा आदरं कुरु।”
offering: अहं तेभ्यः एकं गदं न हृतवान्, न च मया एकं गदं क्षतिं कृतम्
ते।
16:16 तदा मूसा कोरहं अवदत्, “त्वं तव सर्वैः सङ्घैः सह परमेश् वरस् य समक्षं भव।
श्वः त्वं च ते हारूनश्च श्वः।
16:17 प्रत्येकं जनः स्वस्य धूपपात्रं गृहीत्वा तेषु धूपं स्थापयित्वा यूयं आनयन्तु
परमेश् वरस् य समक्षं प्रत्येकं स्वस्य धूपपात्रं, द्विशतं पञ्चाशत् धूपपात्रम्;
त्वं च हारूनश्च प्रत्येकं स्वस्य धूपपात्रम्।
16:18 ते प्रत्येकं स्वस्य धूपपात्रं गृहीत्वा तेषु अग्निं स्थापयित्वा स्थापितवन्तः
तस्मिन् धूपं कृत्वा तंबूद्वारे स्थितवान्
मूसा हारून च सह सङ्घः।
16:19 कोरहः तेषां विरुद्धं सर्वान् सङ्घं द्वारे सङ्गृहीतवान्
समागमस्तम्भः परमेश् वरस् य महिमा प्रकटितः
सर्वेभ्यः सङ्घेभ्यः।
16:20 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
16:21 अस्मात् सङ्घात् पृथक् भवन्तु, येन अहं भक्षयामि
तान् क्षणमात्रेण।
16:22 ते मुखं पतित्वा अवदन्, हे देव, आत्मानां परमेश्वर
सर्वमांसस्य एकः मनुष्यः पापं करिष्यति, किं त्वं सर्वैः सह क्रुद्धः भविष्यसि
सङ्घः?
16:23 ततः परमेश् वरः मूसाम् अवदत् ,
16:24 सङ्घं वदतु, युष्माकं परितः उत्तिष्ठतु
कोरहस्य दाथनस्य अबीरामस्य च निवासस्थानं।
16:25 ततः मूसा उत्थाय दाथन-अबीरामयोः समीपं गतः। वृद्धाश्च
इस्राएलः तस्य अनुसरणं कृतवान्।
16:26 ततः सः सङ्घं अवदत्, प्रार्थयामि, प्रार्थयामि, प्रस्थानात्
एतेषां दुष्टानां तंबूः, तेषां किमपि न स्पृशन्ति, मा भूत्
सर्वेषु पापेषु भक्षिताः।
16:27 ततः ते कोरहस्य दाथनस्य अबीरामस्य च निवासस्थानात् उत्तिष्ठन्ति स्म
every side: ततः दाथनः अबीरामः च बहिः आगत्य 1999 तमस्य वर्षस्य द्वारे स्थितौ
तेषां तंबूः, तेषां भार्याः, तेषां पुत्राः, तेषां बालकाः च।
16:28 तदा मूसा अवदत्, “एतत् यूयं ज्ञास्यथ यत् परमेश् वरः मां कर्तुम् प्रेषितवान्।”
एतानि सर्वाणि कार्याणि; न हि मया तानि स्वमनसा कृताः।
16:29 यदि एते पुरुषाः सर्वेषां मनुष्याणां सामान्यमृत्युः म्रियन्ते, यदि वा तेषां आगमनं भवति
सर्वेषां मनुष्याणां दर्शनानन्तरं; तदा परमेश् वरः मां न प्रेषितवान्।
16:30 किन्तु यदि परमेश्वरः नूतनं वस्तु करोति, पृथिवी च मुखं उद्घाटयति,...
तान् सर्वैः सह ग्रसन्तु, ते च अधः गच्छन्ति
शीघ्रं गर्ते; तदा यूयं अवगमिष्यन्ति यत् एतेषां मनुष्याणां कृते अस्ति
प्रभुं क्रुद्धं कृतवान्।
16:31 ततः स एतानि सर्वाणि वचनानि समाप्तवान्।
यत् तेषां अधः यत् भूमिः आसीत् तत् विच्छिन्नम्।
16:32 ततः पृथिवी मुखं उद्घाट्य तान् गृहाणि च निगलितवती।
कोरहस्य ये जनाः सर्वे तेषां सर्व्वं सम्पत्तिं च।
16:33 ते सर्वे च तेषां सम्बन्धिनः सर्वे सजीवाः गर्तम् अवतरन्ति स्म।
पृथिवी च तेषां उपरि निमीलितवती, ते च तेषां मध्ये नष्टाः अभवन्
सङ्घः ।
16:34 तेषां आक्रोशं श्रुत्वा तेषां परितः ये इस्राएलाः आसन् ते सर्वे पलायिताः यतः
ते अवदन्, पृथिवी अस्मान् अपि न ग्रसति।
16:35 ततः परमेश् वरात् अग्निः निर्गत्य शतद्वयं दग्धवान्
पञ्चाशत् पुरुषाः च ये धूपं ददति स्म।
16:36 ततः परमेश् वरः मूसाम् अवदत् .
16:37 हारूनपुरोहितस्य पुत्रं एलिजारं कथयतु यत् सः...
ज्वलनात् धूपपात्राणि, तत्र अग्निं विकीर्णं कुरु; ते हि
पवित्राः भवन्ति।
16:38 एतेषां पापिनां धूपपात्राः स्वात्मनाम् उपरि, तान् कुर्वन्ति
वेदीयाः आवरणार्थं विस्तृतानि पटलानि, यतः ते तानि पूर्वं अर्पितवन्तः
अतः ते पवित्राः भवन्ति, ते च चिह्नं भविष्यन्ति
इस्राएलस्य सन्तानाः।
16:39 ततः एलियाजरः याजकः पीतलस्य धूपपात्राणि गृहीतवान्
दग्धः अर्पणं कृतवान् आसीत्; तेषां च आच्छादनार्थं विस्तृताः पटलाः कृताः
वेदी : १.
16:40 इस्राएलस्य सन्तानानां कृते स्मारकं भवितुं, यत् परदेशीयः न भवतु, यः अस्ति
हारूनस्य वंशस्य न, परमेश् वरस् य समक्षं धूपं अर्पयितुं समीपं गच्छतु।
सः कोरह इव तस्य सङ्घस्य इव न भवेत्, यथा परमेश् वरः तस्मै अवदत्
मोशेः हस्तः।
16:41 किन्तु परेण दिने इस्राएलस्य सर्वेषां सङ्घः
मूसां हारूनं च प्रति गुञ्जितवान्, यूयं हतवन्तः
परमेश् वरस् य जनाः।
16:42 यदा मूसाविरुद्धं सङ्घः समागतः
हारूनस्य विरुद्धं च ते मण्डपं प्रति पश्यन्ति स्म
सङ्घः पश्यतु मेघः तम् आच्छादितवान्, महिमा च
प्रभुः प्रकटितः।
16:43 ततः मूसा हारून च सभासदस्य पुरतः आगतवन्तौ।
16:44 ततः परमेश् वरः मूसाम् अवदत् .
16:45 युष्मान् अस्मात् सङ्घात् उत्थापय यथा अहं तान् क
क्षण। ते च मुखेन पतितवन्तः।
16:46 तदा मूसा हारूनम् अवदत्, “धूपपात्रं गृहीत्वा तस्मिन् अग्निम् आदाय
वेदीं कृत्वा धूपं स्थापयित्वा शीघ्रं सभां समीपं गत्वा
तेषां प्रायश्चित्तं कुरुत, यतः परमेश् वरात् क्रोधः निर्गतः;
प्लेगः आरब्धः भवति।
16:47 ततः हारूनः मूसाया आज्ञानुसारं गृहीत्वा तस्य मध्ये धावितवान्
सङ्घः; प्रजानां मध्ये व्याधिः प्रारब्धः स च
धूपं स्थापयित्वा जनानां प्रायश्चित्तं कृतवान्।
16:48 सः मृतानां जीवितानां च मध्ये स्थितवान्; तथा व्याधिः स्थगितः अभवत्।
16:49 ये व्याधिना मृताः ते चतुर्दशसप्तसहस्राणि आसन्
शत, कोरहस्य विषये मृतानां पार्श्वे।
16:50 ततः हारूनः मोशेन समीपं प्रत्यागत्य निवासस्थानस्य द्वारे
congregation: प्लेगः च स्थगितः।