संख्याः
15:1 ततः परमेश् वरः मूसाम् अवदत् .
15:2 इस्राएलस्य सन्तानं वद, तान् वद, यदा यूयं आगमिष्यन्ति
युष्माकं निवासभूमिं प्रविशतु, या अहं युष्मान् ददामि।
15:3 ततः परमेश् वराय अग्निना बलिदानं होमबलिं वा क
व्रते यज्ञं स्वेच्छया हवने वा तव |
गौरवं भोज्यम्, भगवतः, यूथस्य, वा मधुरं गन्धं दातुं
मेषः : १.
15:4 तदा यः परमेश्वराय स्वबलिदानं करोति सः भोजनं आनयिष्यति
दशमं पिष्टं हिनचतुर्थांशमिश्रितम्
तैलस्य ।
१५:५ मद्यस्य हिनस्य चतुर्थभागं पेयबलिदानार्थं कुरु
होमबलिना वा बलिदानेन वा सज्जीकरोतु, एकस्य मेषस्य कृते।
15:6 मेषस्य वा कृते त्वं दशमांशद्वयं भोजनं कृत्वा
पिष्टं हिं तैलस्य तृतीयभागेन सह मिश्रितम्।
15:7 पेयबलिदानार्थं च हिनभागस्य तृतीयभागं दद्यात्
मद्यं, भगवतः मधुरगन्धाय।
15:8 यदा च त्वं वृषभं होमबलिदानार्थं वा क
व्रतकर्मणि बलिदानं, परमेश्वराय शान्तिबलिदानं वा।
१५:९ ततः सः वृषभेन सह दशमांशत्रयस्य मांसबलिम् आनयिष्यति
अर्धहिन् तैलेन सह मिश्रितपिष्टस्य।
15:10 त्वं च पायबलिदानार्थं अर्धहिन् मद्यं आनयसि, तस्य कृते
अग्निना कृतं हवं मधुरगन्धं परमेश् वराय।
15:11 एवं एकस्य वृषभस्य वा मेषस्य वा मेषस्य वा
एकः बालकः ।
15:12 यथा संख्यां यूयं सज्जीकुरुत, तथैव यूयं प्रत्येकं करिष्यथ
तेषां संख्यानुसारं एकं ।
१५ - १३ - देशजाताः सर्वे इदम् अनन्तरम् एतानि कुर्युः
प्रकारेण अग्निना कृतं नैवेद्यं दत्त्वा मधुरस्वादस्य
विधाता।
15:14 यदि च युष्माभिः सह परदेशीयः निवसति, युष्माकं मध्ये यः कश्चित् युष्माकं मध्ये अस्ति
जननानि, अग्निनिर्मितं च मधुरस्वादस्य अर्पणं करिष्यति
प्रभुं प्रति; यथा यूयं कुरुथ, तथा सः करिष्यति।
15:15 एकः नियमः युष्माकं सङ्घस्य कृते अपि च भविष्यति
परदेशीयः युष्माभिः सह निवसति, युष्माकं सदा नियमः
वंशजाः यथा यूयं सन्ति तथा परदेशीयः परमेश् वरस् य समक्षं भविष्यति।
15:16 एकः नियमः एकः प्रकारः च भवतः कृते भविष्यति, परदेशीयस्य च तत्
भवद्भिः सह प्रवासं करोति।
15:17 ततः परमेश् वरः मूसाम् अवदत् .
15:18 इस्राएलस्य सन्तानं वद, तान् वद, यदा यूयं प्रविशन्ति
यत्र अहं त्वां आनयामि, .
15:19 तदा भविष्यति यत्, यदा यूयं देशस्य रोटिकां खादिष्यन्ति तदा यूयं भवन्तु
परमेश् वरस् य समस् य समस् य बलिदानं समर्पयतु।
15:20 यूयं भवतः पिष्टस्य प्रथमस्य पिष्टस्य एकं पिष्टकं उत्थापनार्थं अर्पयथ
बलिदानं यथा यूयं मण्डनस्थलस्य उत्थानबलिदानं कुर्वन्ति तथा यूयं करिष्यन्ति
heave it.
15:21 युष्माकं पिष्टस्य प्रथमस्य पिष्टात् परमेश् वराय उत्थापनं दास्यथ
भवतः पुस्तिकासु।
15:22 यदि च यूयं भ्रष्टाः, एतानि सर्वाणि आज्ञानि न पालितवन्तः, ये च...
प्रभुः मूसां प्रति उक्तवान्।
15:23 यत्किमपि परमेश् वरः मूसाहस्तेन युष् मान् आज्ञापितवान्, तत् सर्वं भवद्भ्यः
यस्मिन् दिने परमेश् वरः मूसां आज्ञां दत्तवान्, ततः परं युष् माकं मध्ये
पीढयः;
१५ - २४ तदा भविष्यति यदि विना अज्ञानेन कर्तव्यम्
सङ्घस्य ज्ञानम्, यत् सर्वः सङ्घः एकं अर्पयेत्
होमबलिदानार्थं वृषभशावकः परमेश्वराय मधुरगन्धाय।
तस्य मांसाहुतिः, तस्य पेयस्य च यथाविधि।
एकं बकबकं पापबलिदानार्थं च।
15:25 पुरोहितः च सर्वेषां सङ्घस्य प्रायश्चित्तं करिष्यति
इस्राएलस्य सन्तानाः क्षमिताः भविष्यन्ति; अज्ञानं हि ।
ते च स्वहलिम् आनयिष्यन्ति, अग्निनिर्मितं यज्ञम्
परमेश् वरः, तेषां अज्ञानात् परमेश् वरस् य समक्षं पापबलिदानं च।
15:26 इस्राएलस्य सर्वेषां सङ्घः क्षमा भविष्यति।
तेषां मध्ये यः परदेशीयः निवसति; दृष्ट्वा सर्वे जनाः आसन्
अज्ञाने ।
15:27 यदि च कश्चित् अज्ञानेन पापं करोति तर्हि सः बकं आनयिष्यति
पापबलिदानार्थं प्रथमं वर्षम्।
15:28 याजकः पापं कुर्वतः आत्मानः प्रायश्चित्तं करिष्यति
अज्ञानेन यदा सः भगवतः पुरतः अज्ञानेन पापं करोति, तदा एकं कर्तुं
तस्य प्रायश्चित्तं; तस्य च क्षम्यते।
15:29 यः अज्ञानेन पापं करोति तस्य कृते युष्माकं एकः नियमः भविष्यति, उभयतः
यः इस्राएलसन्ततिषु जातः, परदेशीयस्य च सः
तेषु प्रवासं करोति।
15:30 किन्तु यः आत्मा दम्भेन कर्म करोति सः भवितव्यः वा
भूमिः, परदेशीयः वा, स एव परमेश् वरं निन्दति; स च आत्मा भविष्यति
तस्य प्रजानां मध्ये छिन्ना भवतु।
15:31 यतः सः परमेश् वरस् य वचनं अवहेलयित्वा तस्य वचनं भग्नवान्
आज्ञा, सः आत्मा सर्वथा छिन्नः भविष्यति; तस्य अधर्मः भविष्यति
तस्य उपरि ।
15:32 इस्राएलस्य सन्तानाः प्रान्तरे आसन् तदा ते क
यः मनुष्यः विश्रामदिने यष्टयः सङ्गृहीतवान्।
15:33 ये तं यष्टीसङ्ग्रहं कुर्वन्तं दृष्टवन्तः ते तं मूसां समीपं नीतवन्तः,...
हारूनम्, सर्वेभ्यः सङ्घेभ्यः च।
15:34 किं भवितव्यमिति न कथितं इति कारणतः तं गृहे स्थापितवन्तः
कृतं तस्मै ।
15:35 ततः परमेश् वरः मूसाम् अवदत् , “सः पुरुषः अवश्यं वधः भविष्यति
सङ्घः तं शिबिरात् बहिः शिलाभिः शिलापातयिष्यति।
15:36 ततः सर्वे सङ्घः तं शिबिरात् बहिः नीत्वा शिलापातं कृतवन्तः
शिलाभिः सह, सः च मृतः; यथा परमेश् वरः मूसाम् आज्ञापितवान्।
15:37 ततः परमेश् वरः मूसाम् अवदत् .
15:38 इस्राएलस्य सन्तानं वद, ते तान् निर्मातुम् आज्ञापय
तेषां वस्त्रसीमासु तेषां पुस्तिकानां यावत् बन्धाः,
सीमानां परिधिषु नीलवर्णस्य पट्टिकां स्थापयन्ति इति च।
15:39 युष्माकं कृते च एकं परिधिं भविष्यति, यत् यूयं तत् अवलोकयन्तु, तथा च
परमेश् वरस् य सर्वाणि आज्ञानि स्मर्यताम्, तानि च कुरु; यच्च यूयं अन्विष्यथ
न तु स्वहृदयस्य स्वनेत्रस्य च अनुसरणं कृत्वा, तदनन्तरं भवन्तः गच्छन्ति क
वेश्यावृत्तिः : १.
15:40 यथा यूयं स्मर्यन्ते, मम सर्वाणि आज्ञानि पालयन्तु, पवित्राः भवेयुः
भगवान।
15:41 अहं भवतः परमेश् वरः परमेश् वरः अस्मि, यः युष् मान् मिस्रदेशात् बहिः आनयत्
भवतः परमेश्वरः भवतु, अहं भवतः परमेश् वरः परमेश् वरः अस्मि।