संख्याः
14:1 ततः सर्वे सभाः स्वरं उत्थाप्य क्रन्दन्ति स्म। तथा
तस्याः रात्रौ जनाः रोदितवन्तः।
14:2 इस्राएलस्य सर्वे जनाः मूसां हारूनं च विरुद्धं गुञ्जितवन्तः।
ततः सर्वः सङ्घः तान् अवदन्, “यत् परमेश् वरः वयं मृताः भवेम” इति
मिस्रदेशस्य भूमिः! अथवा ईश्वरः वयम् अस्मिन् प्रान्तरे मृताः स्याम!
14:3 अतः परमेश् वरः अस्मान् अस्मिन् देशे नीतवान्, यत् वयं पतितुं...
खड्गः, यत् अस्माकं भार्याः अस्माकं बालकाः च शिकाराः भवेयुः? न स्यात्
अस्माकं कृते मिस्रदेशं प्रति प्रत्यागमनं श्रेयस्करम्?
14:4 ते परस्परं अवदन्, वयं सेनापतिं कृत्वा प्रत्यागच्छामः
मिस्रदेशं प्रति ।
14:5 ततः मूसा हारून च सर्वेषां सभासदस्य पुरतः मुखेन पतितवन्तौ
इस्राएलस्य सन्तानानां सङ्घः।
14:6 नुनस्य पुत्रः यहोशूः यफुन्ने पुत्रः कालेबः च
ये भूमिं अन्वेषयन्ति ते स्ववस्त्राणि विदारयन्ति।
14:7 ततः ते इस्राएलस्य सर्वान् समूहान् उक्तवन्तः।
या भूमिः वयं तस्याः अन्वेषणार्थं गतवन्तः, सा अतिशयेन भद्रा अस्ति
भूः।
14:8 यदि परमेश्वरः अस्मासु आनन्दं लभते तर्हि सः अस्मान् अस्मिन् देशे आनयिष्यति,...
अस्मान् ददातु; क्षीरमधुप्रवाहिता भूमिः।
14:9 केवलं यूयं परमेश् वरस् य विरुद्धं विद्रोहं मा कुरुत, न च यूयं प्रजाभ्यः भयम् अनुभवथ
भूः; ते अस्माकं कृते रोटिकाः सन्ति, तेषां रक्षणं तेभ्यः विगतम्।
परमेश् वरः अस् माभिः सह अस्ति, तेभ्यः मा भयात।
14:10 किन्तु सर्वेषां सङ्घः तान् शिलाभिः शिलापातं कर्तुं आज्ञापितवान्। महिमा च
परमेश्वरः सभागृहे सर्वेषां पुरतः प्रकटितः
इस्राएलस्य सन्तानाः।
14:11 ततः परमेश् वरः मूसाम् अवदत् , “कियत्कालं यावत् एते जनाः मां क्रुद्धं करिष् यन् ति? तथा
कियत्कालं यावत् ते मां विश्वासयन्ति, मम सर्वाणि चिह्नानि
तेषु दर्शितम्?
14:12 अहं तान् व्याधिना प्रहारं करिष्यामि, तान् विमोचयिष्यामि, करिष्यामि च
तेभ्यः महत्तरं राष्ट्रं, पराक्रमं च त्वां कुरु।
14:13 तदा मूसा भगवन्तं अवदत्, तदा मिस्रदेशीयाः तत् श्रोष्यन्ति
त्वं तेषां मध्ये एतत् जनं स्वशक्त्या उत्थापितवान्;)
14:14 ते अस्य भूमिवासिनां कृते तत् वक्ष्यन्ति, यतः तेषां कृते अस्ति
त्वं परमेश् वरः एतेषु प्रजाषु असि, परमेश् वरः मुखं दृष्टः इति श्रुतवान्
मुखं कृत्वा तव मेघः तेषां उपरि तिष्ठति, त्वं च गच्छसि
तेषां पुरतः दिवा मेघस्तम्भे अग्निस्तम्भे च
रात्रौ ।
14:15 यदि त्वं एतान् सर्वान् जनान् एकपुरुषवत् हन्ति तर्हि राष्ट्राणि
ये तव कीर्तिं श्रुत्वा वदिष्यन्ति।
14:16 यतः परमेश् वरः एतान् जनान् यस्मिन् देशे आनेतुं न शक्तवान्
सः तान् शपथं कृतवान्, अतः सः तान् प्रान्तरे हतवान्।
14:17 अधुना अहं भवन्तं प्रार्थयामि यत् मम परमेश् वरस्य सामर्थ्यं यथा यथा
त्वया उक्तम्, .
14:18 परमेश् वरः धैर्यवान्, महता दयालुः च, अधर्मं क्षमन् च...
अतिक्रमणं, न च कथञ्चित् अपराधिनां विशोधनं, भ्रमणं कृत्वा
पितृणां तृतीयचतुर्थपर्यन्तं बालकानां उपरि अधर्मः
पीढ़ी।
14:19 क्षमाप्रार्थयामि, अस्य जनानां अधर्मं यथावत्
तव दयायाः माहात्म्यम्, यथा च त्वया एतत् जनं क्षमितम्, यतः
अद्यावधि अपि मिस्रदेशः।
14:20 ततः परमेश् वरः अवदत्, “तव वचनं मया क्षमितम्।
14:21 किन्तु यथा अहं जीवामि तथा सर्वा पृथिवी महिमानेन पूरिता भविष्यति
प्रभुः।
14:22 यतः ये जनाः मम महिमाम्, मम चमत्कारं च दृष्टवन्तः, ये अहं...
मिस्रदेशे प्रान्तरे च कृतवान्, अधुना एतान् दशान् मां परीक्षितवान्
कालः, मम वाणीं न श्रुतवान्;
14:23 तेषां पितृभ्यः मया शपथं कृतं भूमिं ते न द्रक्ष्यन्ति।
न च मां क्रुद्धानां कश्चित् तत् द्रक्ष्यति।
14:24 किन्तु मम सेवकः कालेबः, यतः तस्य सह अन्यः आत्मा आसीत्, तस्य च अस्ति
पूर्णतया मम अनुसरणं कृतवान्, तं अहं यस्मिन् देशे सः गतः तस्मिन् देशे आनयिष्यामि; तथा
तस्य बीजं तत् धारयिष्यति।
१४:२५ (अधुना अमालेकीयः कनानीजनाः च द्रोणिकायां निवसन्ति स्म ।) श्वः
त्वां परिवर्त्य रक्तसमुद्रमार्गेण प्रान्तरे प्रविशतु।
14:26 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
14:27 कियत्कालं यावत् अहं एतत् दुष्टसङ्घं सहेयम्, ये गुञ्जन्ति
अहम्u200c? इस्राएलस्य सन्तानानां गुञ्जनं मया श्रुतम्, यत् ते
मम विरुद्धं गुञ्जन्ति।
14:28 तान् वदतु, यथा अहं जीवामि, यथा यूयं उक्तवन्तः, तथैव परमेश् वरः वदति
मम कर्णाः, अहं भवद्भ्यः अपि करिष्यामि।
१४:२९ अस्मिन् प्रान्तरे भवतः शवः पतन्ति; ये च सर्वेऽपि गणिताः आसन्
भवतः समग्रसंख्यानुसारं विंशतिवर्षेभ्यः च
ऊर्ध्वं ये मम विरुद्धं गुञ्जितवन्तः।
14:30 न संशयः यत् मया शपथं कृतं तस्मिन् देशे यूयं न आगमिष्यन्ति
तत्र त्वां निवासं कुरु, यफुनस्य पुत्रं कालेबं, यहोशूं च विहाय
नूनस्य पुत्रः ।
14:31 किन्तु युष्माकं लघुजनाः ये यूयं शिकाराः भवेयुः इति उक्तवन्तः, तान् अहं तान् आनयिष्यामि
अन्तः, ते भूमिं ज्ञास्यन्ति यत् यूयं अवहेलितवन्तः।
१४:३२ युष्माकं तु शवः अस्मिन् प्रान्तरे पतन्ति।
14:33 भवतः बालकाः चत्वारिंशत् वर्षाणि प्रान्तरे भ्रमन्ति, प्रसवन्ति च
भवतः वेश्यावृत्तयः यावत् भवतः शवः प्रान्तरे नष्टाः न भवन्ति।
14:34 येषु दिवसेषु यूयं भूमिं अन्वेषितवन्तः, तेषां चत्वारिंशत् दिवसान् यावत्
दिनानि, प्रत्येकं दिवसं वर्षपर्यन्तं, चत्वारिंशत् अपि स्वस्य अधर्मं वहन्ति
वर्षाणि, यूयं मम प्रतिज्ञाभङ्गं ज्ञास्यथ।
14:35 अहं परमेश् वरः उक्तवान् यत् अहं अवश्यमेव एतत् सर्वम् अशुभं करिष्यामि
सङ्घः, ये मम विरुद्धं समागताः सन्ति, अस्मिन् प्रान्तरे
ते भक्षयिष्यन्ति, तत्र ते म्रियन्ते।
14:36 ये जनाः मूसा भूमिं अन्वेष्टुं प्रेषितवन्तः, ते पुनः आगत्य निर्मितवन्तः
सर्वेषां सङ्घः तस्य विरुद्धं गुञ्जितुं, निन्दां उपस्थापयित्वा
भूमिं उपरि, २.
14:37 ये जनाः अपि भूमिं दुष्टं निवेदनं कृतवन्तः, ते अपि मृताः
परमेश् वरस् य समक्षं व्याधिः।
14:38 किन्तु नुनस्य पुत्रः यहोशूः यफुन्ने पुत्रः कालेबः च
ये पुरुषाः भूमिं अन्वेष्टुं गतवन्तः, ते निश्चलतया निवसन्ति स्म।
14:39 ततः मूसा एतानि वचनानि सर्वेभ्यः इस्राएलसन्ततिभ्यः अवदत्
जनाः बहु शोचन्ति स्म।
14:40 ते प्रातःकाले उत्थाय तान् शीर्षे गतवन्तः
पर्वतः, पश्य, वयम् अत्र स्मः, तत्र गमिष्यामः
यत् परमेश् वरः प्रतिज्ञातवान् यतः वयं पापं कृतवन्तः।
14:41 तदा मूसा अवदत्, “किमर्थम् इदानीं यूयं तस्य आज्ञां उल्लङ्घयन्ति
विधाता? किन्तु तस्य समृद्धिः न भविष्यति।
14:42 मा गच्छतु, यतः परमेश् वरः युष् माकं मध्ये नास्ति; यत् यूयं पुरतः न प्रहृताः भवेयुः
तव शत्रून्।
14:43 अमालेकी कनानी च युष्माकं पुरतः तत्र सन्ति, यूयं च करिष्यन्ति
खड्गेन पतन्तु, यतः यूयं परमेश् वरात् विमुखाः अभवन्
परमेश् वरः युष् माभिः सह न भविष्यति।
14:44 किन्तु ते पर्वतशिखरं गन्तुं प्रवृत्ताः, तथापि सन्दूकः
परमेश् वरस् य सन्धिः मूसा च शिबिरात् बहिः न प्रस्थिताः।
14:45 ततः अमालेकीजनाः तत्र निवसन्तः कनानीजनाः च अवतरन्ति स्म
पर्वतः, तान् आहृत्य, तान् विक्षिप्तवान्, होर्मापर्यन्तम्।