संख्याः
13:1 ततः परमेश् वरः मूसाम् अवदत् .
13:2 त्वं मनुष्यान् प्रेषय, येन ते कनानदेशं अन्वेष्टुं यत् अहं ददामि
इस्राएल-सन्ततिभ्यः यूयं तेषां पितृगोत्रेभ्यः सर्वेभ्यः गोत्रेभ्यः
पुरुषं प्रेषयतु, प्रत्येकं तेषां मध्ये एकः शासकः।
13:3 ततः परमेश् वरस् य आज्ञानुसारं मोशेन तान् प्रान्तरात् प्रेषितवान्
परानस्य: ते सर्वे इस्राएलस्य सन्तानस्य प्रमुखाः आसन्।
13:4 तेषां नामानि एतानि आसन्, रूबेनगोत्रस्य शम्मूः पुत्रः
जक्कुर ।
13:5 शिमोनगोत्रस्य शाफतः होरीपुत्रः।
13:6 यहूदागोत्रस्य याफुन्ने पुत्रः कालेबः।
13:7 इस्साकरगोत्रस्य योसेफस्य पुत्रः इगलः।
13:8 एप्रैमगोत्रस्य ओशेया नुनपुत्रः।
13:9 बेन्जामिनगोत्रस्य राफुपुत्रः पल्तिः।
13:10 जबूलूनगोत्रस्य सोडीपुत्रः गद्दीएलः।
13:11 योसेफस्य गोत्रस्य अर्थात् मनश्शे गोत्रस्य गद्दी पुत्रः
सुसि इत्यस्य ।
13:12 दानगोत्रस्य अम्मीएलः गेमल्लिपुत्रः।
13:13 आशेरगोत्रस्य सेतुरः माइकेलस्य पुत्रः।
१३:१४ नफ्तालीगोत्रस्य नहबी वोफ्सीपुत्रः ।
13:15 गादगोत्रस्य मकीपुत्रः गेउएलः।
13:16 एतानि नामानि तेषां पुरुषाणां नामानि सन्ति येषां प्रेषणं मूसा भूमिं अन्वेष्टुं कृतवान्। तथा
मूसा ओशेयाम् नुनपुत्रं यहोशूम् आहूतवान्।
13:17 ततः मोशेन तान् कनानदेशं अन्वेष्टुं प्रेषयित्वा तान् अवदत्।
दक्षिणदिशि उत्थाय पर्वतं गच्छतु।
13:18 भूमिं च पश्यन्तु, या सा अस्ति; तत्र निवसन्तः प्रजाः च।
बलवन्तः वा दुर्बलाः वा, अल्पाः वा बहवः वा;
13:19 या च भूमिः यस्मिन् ते निवसन्ति, सा शुभा वा दुष्टा वा। तथा
केषु नगरेषु ते निवसन्ति, तंबूषु वा दृढेषु वा
धारयति;
13:20 या च भूमिः स्थूलः कृशः वा काष्ठः वा
तत्र न वा । भवन्तः च साहसं कुर्वन्तु, फलं च आनयन्तु
भूमिः । इदानीं प्रथमपक्वानां द्राक्षाफलानां समयः आसीत् ।
13:21 ततः ते उपरि गत्वा सिन्-प्रान्तरात् आरभ्य भूमिं अन्वेषितवन्तः
रेहोब, यथा मनुष्याः हमात्नगरम् आगच्छन्ति।
13:22 ते दक्षिणदिशि आरुह्य हेब्रोननगरं गतवन्तः। यत्र अहिमन्, २.
शेषै, ताल्माइ च अनकस्य सन्तानाः आसन्। (अधुना हेब्रोन् निर्मितम् अभवत्
मिस्रदेशे ज़ोआन् इत्यस्मात् सप्तवर्षपूर्वम्।)
13:23 ते एश्कोल-नद्याः आगत्य ततः क
शाखा एकेन द्राक्षासमूहेन सह, तयोः मध्ये तयोः उपरि क
कर्मकरगणः; ते दाडिमानि पिप्पलीनि च आनयन्ति स्म।
13:24 द्राक्षासमूहात् एश्कोल-नद्याः इति नाम्ना तत् स्थानम् आसीत्
यत् इस्राएलस्य सन्तानाः ततः छिन्नवन्तः।
13:25 चत्वारिंशत् दिवसेभ्यः अनन्तरं ते भूमिं अन्वेष्टुं प्रत्यागतवन्तः।
13:26 ततः ते गत्वा मूसां, हारूनं च सर्वेषां समीपं च आगतवन्तः
इस्राएलस्य सन्तानानां सङ्घः परानप्रान्तरं यावत्
कादेशः; तेभ्यः सर्वेभ्यः सभासेभ्यः च वचनं पुनः आनयत्।
तेभ्यः भूमिफलं च दर्शितवान्।
13:27 ते तस्मै कथयन्तः अवदन्, वयं यत्र त्वया प्रेषिताः तत्र भूमिं आगताः
अस्मान्, अवश्यं च क्षीरेण मधुना च प्रवहति; अस्य च फलम्
इदम्u200c।
13:28 तथापि देशे नगरेषु च निवसन्तः प्रजाः बलवन्तः भवन्ति
भित्तियुक्ताः, अतीव महान् च, अपि च वयं अनकस्य सन्तानं दृष्टवन्तः
तत्र।
13:29 अमालेकीजनाः दक्षिणदेशे निवसन्ति, हित्तीजनाः च
यबूसीः अमोरीजनाः च पर्वतेषु निवसन्ति, कनानीजनाः च
समुद्रस्य समीपे, यरदनस्य तटे च निवसन्ति।
13:30 ततः कालेबः जनान् मोशेन समक्षं शान्तं कृत्वा अवदत्, “अस्माभिः शीघ्रं गच्छामः।”
एकवारं, तत् च धारयतु; वयं हि तत् अतितर्तुं सम्यक् समर्थाः स्मः।
13:31 किन्तु तेन सह गतवन्तः जनाः अवदन्, वयं विरुद्धं गन्तुं न शक्नुमः
जनाः; ते अस्मात् अपि बलिष्ठाः सन्ति।
13:32 ततः ते यस्य देशस्य अन्वेषणं कृतवन्तः तस्य विषये दुष्टं समाचारम् आनयत्
इस्राएलस्य सन्तानं प्रति कथयत्, “यस्य भूमिः अस्माकम् अस्ति।”
तत् अन्वेष्टुं गता, तत्रवासिनः खादति भूमिः; तथा
तस्मिन् ये जनाः वयं दृष्टवन्तः ते सर्वे महता कदम्बस्य पुरुषाः सन्ति।
13:33 तत्र वयं दिग्गजान् अनकस्य पुत्रान् दृष्टवन्तः ये दिग्गजानां मध्ये आगताः।
वयं च टिड्डी इव स्वदृष्टौ आस्मः, तेषां च
दृश्य।