संख्याः
12:1 ततः मिरियमः हारूनः च इथियोपियायाः स्त्रियाः कारणात् मूसाविरुद्धं उक्तवन्तौ
यस्मै सः विवाहं कृतवान्, यतः सः इथियोपियादेशीयां स्त्रियं विवाहितवान् आसीत्।
12:2 ते अवदन्, किं खलु परमेश्वरः केवलं मोशेन एव उक्तवान्? किं सः न
अस्माभिः अपि उक्तम्? ततः परमेश् वरः तत् श्रुतवान्।
12:3 (अथवा मूसा मनुष्यः अतीव नम्रः आसीत्, सर्वेभ्यः अपि पुरुषेभ्यः उपरि ये आसन्
पृथिव्याः मुखम् ।)
12:4 ततः परमेश् वरः मूसां, हारूनं, मरियमं च सहसा अवदत्।
यूयं त्रयः सभागृहं प्रति निर्गच्छ। ते च
त्रयः बहिः आगताः।
12:5 ततः परमेश् वरः मेघस्तम्भे अवतीर्य द्वारे स्थितवान्
तंबूस्थं हारूनं मरियमं च आहूय तौ आगतवन्तौ
अग्रे ।
12:6 सः अवदत्, “अधुना मम वचनं शृणुत, यदि युष्माकं मध्ये कश्चन भविष्यद्वादिः अस्ति तर्हि अहं...
परमेश् वरः तं दर्शनेन ज्ञापयिष् यति, वक्ष्यति च
तं स्वप्ने ।
12:7 मम सेवकः मूसा न तथा, यः मम सर्वेषु गृहेषु विश्वास्यः अस्ति।
12:8 तेन सह मुखं मुखं वदिष्यामि, प्रतीयमानम् अपि, न तु अन्धकारे
भाषणानि; सः परमेश् वरस् य उपमं द्रक्ष्यति, अतः तर्हि
किं यूयं मम सेवकस्य मूसाविरुद्धं वक्तुं न भीताः?
12:9 तेषां विरुद्धं परमेश् वरस् य क्रोधः प्रज्वलितः। स च प्रस्थितः।
12:10 ततः परं मेघः निवासस्थानात् निर्गतवान्; तथा, पश्य, मरियमः
कुष्ठी हिमवत् शुक्लः अभवत्, हारूनः मरियमं दृष्ट्वा।
पश्य, सा कुष्ठा आसीत्।
12:11 तदा हारूनः मूसां अवदत्, हा, मम प्रभो, अहं भवन्तं प्रार्थयामि, मा शयनं करोतु
अस्मासु पापं कुरुत, यस्मिन् वयं मूर्खताम् अकरोम, यस्मिन् वयं पापं कृतवन्तः।
12:12 मा भूत् मृत इव यस्य मांसं अर्धं भक्ष्यते यदा सः
मातुः गर्भात् बहिः आगच्छति।
12:13 तदा मूसा भगवन्तं आह्वयत्, हे परमेश्वर, इदानीं तां स्वस्थं कुरु, अहं प्रार्थयामि
त्वा ।
12:14 ततः परमेश् वरः मूसाम् अवदत् , “यदि तस्याः पिता तस्याः मुखं थूकितवान् स्यात् ।
सप्तदिनानि सा लज्जा न कर्तव्या? सा शिबिरात् बहिः निरुद्धा भवतु
सप्तदिनानि ततः परं पुनः सा गृहाण।
12:15 ततः मरियमः सप्तदिनानि शिबिरात् बहिः निरुद्धा अभवत्
यात्रां न कृतवान् यावत् मिरियमः पुनः आनीतः।
12:16 तदनन्तरं जनाः हजेरोथतः दूरं गत्वा तस्मिन् स्थले निक्षिप्तवन्तः
पराणस्य प्रान्तरम् ।